________________
अष्टाव
अमन. ११७१
घ्या. बि. १३
अष्टावष्टसहस्रे द्वे शताभिक्यः स्त्रियः कृष्णो. १३ अष्टाविंशत्यहं यस्यलय:.. वशित्वसिद्धि अष्टांगं च चतुष्पादं त्रिस्थानं अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् अष्टोत्तरं सन्धिशतमष्टाकपालं शिरः सम्पद्यते
रु.जा. १७
मष्टौ महा अष्टावतिमाः
अष्टौ प्रकृतयः षोडश विकाराःशरीरे तस्यैव देहिनः अष्टी ब्राह्मणान् ग्राइयित्वा
[अक्षयु. ३ + विष्णु. ३।१+
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा
हावेत्र वा विचरेत् अष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः अष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशत्, इन्द्रश्चैव प्रजापतिच त्रयस्त्रिंशाविति (देवा) मसकृचा मिनादग्धं जगत्तद्भस्मसात्कृतं (?) असदावर्तीनि भूतानि भवन्ति (?) मजकदिावर्तनं दृश्यते असकृद्विभातो होवैषब्रह्मलोकः (मा.पा.) असक्तबुद्धिः सर्वत्र
सक्तं तेषु कर्मसु
व्यसक्तं निर्मलं चित्तंयुक्तं संसार्यविस्फुटं असक्तं सर्वभचैव असक्तः स विशिष्यते
असक्तिरनभिष्वङ्गः
गायत्री. ३।११
गणप० फ. श्रु.
अष्टौ ब्राह्मणान् सम्यग्ग्राह्ये मेधावी.. इतिहा. २८
अष्टौ मासानेकाकी यतिश्वरे
असक्तो झाचरन् कर्म
असङ्कल्पनमात्रैकसाध्ये सकल सिद्धिदे
असंकल्पातिसाम्राज्ये तिष्ठ ..
उपनिषद्वाक्यमहाकोशः
असङ्कल्प न शस्त्रेण.. ब्रह्मसंपद्यते तदा असङ्कल्पेन सकलाश्चेष्टाः... श्रेयः
निरुक्तो. २/१
बृह. ३।२।१
गर्भो. ३
Jain Education International
आरुणि. ४ बृह - ३।९।२६
बृह. ३/९/२ बृ.जा. २ । ११ छां. उ. ५/१०१८ मैत्रा. ११८ छां.उ.८।४।२ भ.गी. १८१४९
भ.गी. ९१९
म.पू. ११५६
भ.गी. १३।१५
भ.गी. ३।७ भ.गी. १३।१० भ.गी. ३।१९
महो. ४१९८ महो. ४१९१
सम्पादयन्ति..
असङ्ख्यशीर्षमसंख्य पादमनन्तकरं असङ्ख्याका नन्दसमुद्रं.. अलंकृतं व्यसङ्खपाताः पुराजाताजायन्तेऽद्यापि
चाभितः । उत्पत्स्यतेऽपि (जीवाः) महो. ५/१३६
अ.पू.२/७ ग. शो. ४५७
सि. सा. ५।१
असदे
असङ्गतासदानास्ति किमुतावरणच्युतिः अ. शां. ९७ असङ्गत्वादविकारित्वादसत्त्वात् नृसिंहो. टाइ असङ्गमगुणमविक्रियमव्यपदेश्यम् असङ्गमरसमगन्धमचक्षुष्क असङ्गव्यत्रहारत्वात् ..वासनानप्रवर्तते । असङ्गशस्त्रेण दृढेन छित्त्वा असङ्गो नहि सज्जते
नृसिंहो. ९/९ बृह·३३८१८ मुक्तिको २ २८ भ.गी. १५/३
चित्यु. १४|४ अ.शां. ३९ प्रा. शे. ११९
बृह. ३/९/२६+ [४|२|४+४|४|२२+ ४।५।१५ अङ्गमङ्गो लिङ्गोऽहमहंइरिः अध्यात्मो. ६८ असङ्गो यमात्माडतोयूयमेवस्त्रप्रकाशाः नृसिंहो. ९/८ असङ्गोह्ययं पुरुषइत्येवमेतत् [ बृ. उ. असच सच्च चिन्मात्राद्यन्तं चिन्मयं असज्जजान सत आबभूव असज्जागरिते दृष्ट्रा स्वप्रेपश्यतितन्मयः असतां च प्रतिग्रहं स्वाहा असतो माययाजन्मतत्त्वतनिवयुज्यते अद्वैतो. २८ असतो मा सद्गमय [ बृ. उ. १।३।२८ + अक्ष्यु. २ असत्कल्पोविकल्पोयंविश्वमित्येकवस्तुनि अध्यात्मो. २२ भ.गी. १७/२२ असत्कृत्यपरित्यागोह्युपायान्तरवर्जनम् भवसं. ५।१९ असत्यत्वंयदिभवेत्सत्यत्वंनघटिष्यति ते. बिं. ५१२२ असत्यत्वेनभानंतुसंसारस्य निवर्तकम् २आत्मो. ८१५ असत्यमप्रतिष्ठं ते भ.गी. १६८ असत्यस्मिन्परानन्देवात्मभूतेऽखि
असत्कृतमवज्ञातं
५९
For Private & Personal Use Only
४।३।१५।१६ ते. बिं. २ ३०
लात्मनि । को जीवति नरोजन्तुः .. कलरु. २७ असत्यस्य कुतो अनिः, अजातस्यकुतो.. अध्यात्मो. ५८ असत्यं बुद्धिरूपकं, अहङ्कारमसद्धीति ते.बि. ३१४८ असत्यं हि मनोरूपमसत्यं ... ते.बि. ३।४८ नृसिंहो. ९१९
असत्रमरजस्कमतमस्कममायम्
[ नरकइतिच] असत्संसार विषयजन
भ.गी. १७/२८ महो. ५ १६६
संसर्ग एव नरकः निराल. २० असत्स्वप्ने पिदृष्ठाचप्रतिबुद्धो न पश्यति अ. शां. ३९ असदित्युच्यते पार्थ असदेतदितिज्ञात्वा मातृभावंनिवेशय असदेव गुणं सर्वे सन्मात्रमह... असदेव भवोद्भवम्, असदेव गुणं.. असदेवमग्र आसीदेकमेवाद्वितीयं असदेव तदा सर्वमसदेव...... असदेवेदमग्र आसीत् [लान्दो. ३।१९।१
ते. बिं. ३१५९ ते.बि.३१५८ छान्दो. ६.२/१ ते . बि. ३१५८
+ ६।२1१
www.jainelibrary.org