________________
उपनिषद्वाक्यमहाकोशः
कतमा
१३७
क इदं करमा अदाकामः कामय.. चित्त्यु.१०११,१ - कण्ठकूपे विशुद्धाख्यं, यच्चक्रं.. [ते. प्रा. ३१०११,४ +अथर्व. ३।२९७ तिष्ठत्यत्र सुरेश्वरः ।
यो.शि.१११७४ क इन्द्रः कः शमनः कः सूर्यः निरा. ४ कण्ठकूपोद्भवा नाडी शंखिन्याख्या.. कईश्वरः, को जीवः
निरा.४
अन्नसारं समादायमूर्विसंचिनुते.. यो.शि. ५।२५ क उपास्यः, कः शिष्यः, कः
कण्ठचक्रं चतुरङ्गलं तत्रवामे इडाचन्द्रसन्यासी
निरा.४
नाडी.. तन्मध्येसुषुम्नां..ध्यायेत् - सौभाग्य. २८ क एतान्बुद्धयते भेदान् को वै तेषां
कण्ठं तु निर्गुणं प्रोक्तं
गोपालो.२।३२ विकल्पकः। यस्यात्मनात्मानं.. वैतथ्य. ११ कण्ठं सडूच्यनाड्यादौ स्तम्भितेयेन.. प्र. वि. ७२ ककारादित्वाकीलिता
कामराज. १ कण्ठं संकोचयेत्किञ्चिद्वंधोजालन्धरो कक्षोपस्थलोमानि (तत्रस्थान्केशान् )
. ह्ययम् । बन्धयेल्लेचरी मुद्रां.. यो.शि. ५।३९ __ वर्जयेत्
कुंडि को. ९ कण्ठादुपरि मूर्धान्तं शाम्भवं स्थानकोपस्थवजे क्षौरपूर्वकं स्नात्वा । ना. प.४।४० मुच्यते । नाडीनामाश्रयः पिण्ड:., वराहो.५।५३ कञ्चिदज्ञानसम्मोहः
भ.गी.१८१७२ । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् शाण्डि.११७५२ कञ्चिदेतच्छ्रुतं पार्थ
भ.गी.१८७२ कण्ठे तुलसी शङ्खचक्र गदा परंगतिः कञ्चिन्नोभयविभ्रष्टः
भ.गी. ६३३८
पुरुषोत्तमस्य(जीवोत्तमस्य-पाठः) कृ. पु. सि. ३ कटिसूत्रंचकौपीनं दण्डवत्रंकमण्डलु,
। कण्ठे संयमात् सोमलोकज्ञानम् शाण्डि.१७५२ ..सर्वमप्सु विसज्य
ना.प. ३३८७ कण्ठे स्वप्नं समाविशत् कटौ चित्तसंयमात्तलातललोकज्ञानं शांडि.१७५२
सुषुप्तं हृदयस्थं तु तुरीयं... ना. प. ५।१३ कटुम्ललवणं तिक्तममृष्टं मृष्टमेव च ।
कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र सममेव च यो भुक्ते सजीवन्मुक्तः.. महो. २।५४ धारणात् (भस्मनः)
बृ. जा.४॥३४ कट्टुम्ललवणात्युष्ण-तीक्ष्ण-सूक्ष्म
कतम आदित्या इति, द्वादश वै विदाहिनः
भ.गी. १७९ मासाः संवत्सरस्यैत आदित्या:. बृह. ३।९।५ कठवल्ली-तैत्तिरीयक-ब्रह्म- कैवल्य
कतम इंद्रः कतमः प्रजापतिः ? श्वेताश्वतर -गर्भ-नारायणामृत
स्तनयित्नुरेवेन्द्रो यक्षःप्रजापतिः बृह. ३।९।६ बिन्द्वमृतनाद-कालाग्निरुद्र-क्षुरि
कतम एको देव इति प्राण इति। कासर्वसार-शुकरहस्य-तेजोबिन्दु
सब्रह्म तदित्याचक्षते
बृह. ३।९।९ ध्यानबिन्दु-ब्रह्मविद्या-योगतत्त्व
कतमं वाव स तेन (कारध्यानेन) दक्षिणामूर्ति-स्कन्द - शारीरकयोगशिक्षकाभराक्ष्यवधूत-कठरुद्र.
लोकं जयतीति
प्रो. ५।१ हृदय- योगकुण्डलिनी-पञ्चब्रह्म
कतमः स्तनयित्नुरित्यशनिरिति वृह. ३।९।६ प्राणामिहोत्र-वराह-कलिसन्तरण
कतमा कतमकेतमत्वरमसाम सरस्वतीरहस्यानां कृष्णयजुर्वेद
कतमः कतम उद्गीथ इति गतानां द्वात्रिंशत्सकथाकानामुप
विसृष्टं भवति
छान्दो.१।१४ निषदां सह नाववत्विति शान्तिः मुक्तिको. १५५
कतमाकायासासत्येत्यमृतेतिवसिष्ठः महाना. १।१४ कण्ठकृपे (चित्तसंयमात्) क्षुत्पिपासानिवृत्तिः
शांडि.१७५२ कतमा सैकेति, मन एवेति बृह. ३११९ कण्ठकृपे विशुद्धाख्यं यच्चक्रं..
कतमास्तास्तिन इति पुरोऽनुवाक्या तिप्रत्यत्र चतुर्मुखः यो. शि. १।१० च याज्या च शस्यैव तृतीया बृह. ३।११७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org