________________
१३६
ओमित्ये.
उपनिषद्वाक्यमहाकोशः
आष्ठापि
-
-
ओमित्येकाक्षरमिदं सर्वम्
ओमित्येव यदुद्भूतं ज्ञानं ज्ञेयात्मकं तस्योपव्याख्यानम्
रामो. २।१ शिवम् ।.. प्राणस्पदो निरुध्यते शांडि. १७३४ मोमित्येकाक्षरं ब्रह्म
अ. ना. २१ । ओमित्येवं ध्यायथ यात्मानं, [महाना.११।५+सूर्यो.९+ अ. वि. २+
स्वस्ति वः
मुण्ड. २।२।६ भ.गी. ८।१३
१प्रणवा. २
ओमित्येवं ध्यायंस्तथाऽऽत्मानं ओमित्येकाक्षरं ब्रह्म ध्येयम् ध्या.बि.९ युजीत
मैत्रा. ६३
ओमीमोंनमोभगवतेश्रीमहा..हुंफद्.. गारुडो. १० (1) ओमित्येकेन रेचयेत् (पाठः) अमृना. २१
ओमी सचरति सचरति... वत्रेण स्वाहा गारुडो. १६ ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं
. ओमों वाचि प्रतिष्ठा सैव पुरत्रयं भ्यायितव्यम्
अ. शिखो. १
शरीरत्रयं व्याप्य...महात्रिपुरबोमित्येतदक्षरमिदं सर्व तस्योप
। सुन्दरी वै प्रत्यक् चितिः बहचो.२ व्याख्यानं भूतं भवद्भविष्यदिति
(?) ओषधयः पृथिव्याम् मुण्ड. २०१५ सर्वमोकार एवमांडू.१ नृ.पू.४।२; नृसिंहो. ११२; ओषधयो बहिषा, अदितिवेद्या चित्त्यु.८।१ ओमित्येतदक्षरमुद्गीथमुपासीत[छां.ल. १११११+४।१;
ओषधयश्च वनस्पतयश्च लोमानि बृह. श१२१ ओमित्येतदक्षरमुद्रीथः
छां. उ. १।१।५ !
.. ओषधिभ्योऽन्नम् (जायते )[ते.स.२।१; +ग.शो.२१४ ओमित्येतदक्षरमुपासीत [छां.उ. ११२११+१।४।१
ओषधिवनस्पतयो लोमानि भूत्वा मोमित्येतदक्षरस्य चैतत् |
मैत्रा.६४
स्वचं प्राविशन् मोमित्येत
२ऐत. २१५ स्य पादा... मो .
आ तिदक्षरपरबाहा,अस्यपादा... अ. शिखा. १
..
ओषधिवनस्पतिभिदन्नं भवति महाना.१७४१३ मोमित्येतदक्षरं परं ब्रह्म, तदेवो
ओषधिवनस्पनिषु हि रसो दृश्यते, पासितव्यम्
तारसा. २।१ चित्तंप्राणभृत्सु..वेवाविस्तरामात्मा १ऐत. ३।२।२ ओमित्येतदनुकृतिई स्म. (मा. पा.) तैत्ति. श८१
ओषधिवनस्पतीन् हि प्राणभृतोऽदन्ति १ऐत. ३।११३ ओमित्येतदनुकृति ह स्म वा अप्यो
ओषधीनां पुरुषो रसः
छान्दो. शा२ तैत्ति. १२८१
ओषधीनां पुष्पाणि (रसः) श्रावयेत्याश्रावयन्ति
बृह. ६।४।१ ओषधीनां रेतोऽन्नम्
१ऐत. ११३०१ मोमित्येतेन रेचयेत् ; दिव्यमन्त्रेण
ओषधीोमानि (अपियन्ति) बृह. ३।२।१३ बहुधा कुर्यादामलमुक्तये अ. ना. २१ ओष्ठापिधानानकुलीदन्तैः परिवृता ओमित्येव सदा हैषा एव समृद्धियः.. छान्दो. ११८ पविः । सवस्यैवावईशाना चारु ओमित्येवं ध्यायथ (मा. पा.) मुण्डको.२।२।६ मामिह वादयेत्-इतिच वाप्रस: हयग्री. ८
औ औदासीन्यामृतौधेन वर्धमानेन
औपासनसमुत्पन्नं (भस्म) गृहस्थानां योगिनः । उन्मीलितमनोमूलो
विशेषतः । समिदग्निसमुत्पनं धाये जगवृक्षः पतिष्यति
अमन, २०५७ , वै ब्रह्मचारिणा।
बृ. आ. ५४ औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या
औषधवत्प्राभीयात् (अयाचितानादि) कठश्रु. ६ उपमन्थन्यौ दशग्राम्याणि
औषधवदशनमाचरेत् [मारु. २+ १ सं.सो. १२२ धान्यानि भवन्ति
बृह.६।३।१३
औषधवदशनप्राश्रीयाद्यथालाभमश्रीयात् बारु. ३ औदुम्बरे कैसे चमसे वा सर्वोषधं
औषिष्ठहन शिङ्गीनिकोशाभ्याम् चित्त्यु. २१११ फलानीति सम्भृत्य
औष्ठापिधाना नकुलीदन्तः औपमन्यव कंत्वमात्मानमुपास्से-इति छांदो.५।१२।१ परिवृता पविः
३ऐत. १५४
बृह. ६।३११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org