________________
आधार
उपनिषद्वाक्यमहाकोशः
ओमित्ये.
ओमिति
यति
१२५
मोङ्कारसर्वेश्वरद्वादशान्तेसप्तात्मानं
| ओतानुज्ञाअनुज्ञाविकल्परूपं चतुरात्मानं चतुस्सप्तात्मानं.. नृसिंहो. ३।४ चिन्तयन् प्रसेत्
नृसिंहो ३३ बोङ्कारात्परतोरामवैखानसपर्वतः,
(?) ओतानुज्ञात्रनुज्ञाविकल्पैस्त्रयमपि नृसिंहो. १५ तत्पर्वते.. बहुशाखा भवंति.. सीतो. ११ ओ ३ मदामो ३ पिबा ३ मों देवी ओकारात् सावित्री, सावित्र्या
। वरुणः प्रजापतिः सविता २.. छान्दो.१।१२१५ गायत्री, गायत्र्या लोका
ओमिति प्रतिपद्यन्ते
शौनको. १५ भवन्ति [म. शि. ३१५ +बटुको. २७ ओमितिप्रयुक्तआत्मज्योतिःसदावर्तते १२.शिखो. १ ओकारार्थस्वरूपोऽस्मि..नाहमस्मि
ओमिति ब्रह्म [तैत्ति. ११८१+ ना. प. ८१२ _ नमोऽस्म्यहम् ते. बि. ३१४३ ओमिति ब्रह्म भवति
सारसारो. १४ ओङ्कारेण सर्वा वाक्सन्तृष्णा छान्दो.२।२३४३ . ओमिति ब्राह्मणः प्रवक्ष्यन्नाह बोकारेणान्तरितंयजपन्तिगोविंदस्य
- ब्रह्मोपाप्नवानीति
तन्ति. ११८०१ पञ्चपदं मनुम् । तेषामसौ
ओमिति ब्रह्मा प्रसौति
तैत्ति. १८१ दर्शयेदात्मरूपं तस्मा
ओमिति श. सति, ओमित्युद्गायति छान्दो. १।१।९ न्मुमुक्षुरभ्यसेन्नित्यशान्त्य गो. पू. ३।६।
ओमिति सत्यम्
२ ऐत. ३।६।४
ओमिति संहरन्नानुसंदध्यात् मोकारे परे ब्रह्मणि पर्यवसितो
नृसिंहो. ४१ भवेत्स यात्मन्येवात्मानं
ओमिति सामानि गायन्ति
तैत्ति . १।८।१ परं ब्रह्म पश्यति
नृसिंहो. ६३
ओमिति ह्यदायति तस्योपओङ्कारोचारणप्रांतशब्दतत्त्वानु
व्याख्यानम् [छान्दो.११११५ ११४।१ भावनात् । सुषुप्ते संविदा ज्ञाते
आमिति ह्येवानुजानाति
नृसिंहो. ८.५ प्राणस्पन्दो निरुध्यते शाण्डि.११७४२५
ओमिति ह्येष स्वरन्नेति
छांदो.१५/१,३ मोद्वारोऽधिमात्रं पादा मात्रा
ओमितीदु सर्वम्
तैत्ति. ११८१ मात्राश्व अकार... माण्डू. ८ ओमित्यग्निहोत्रमनुजानाति
तैत्ति. ११८०१ ओङ्कारोविदितोयेनसमुनिनंतरोजनः आगम. २९ ओमित्यक्षरं , तत्परमित्यक्षरं (?) ओजश्च महश्चेत्युपासीत छां.उ. ३११३१५ गुह्यं , तत्परमं पवित्रम्
सन्ध्यो . २० ओजः सखायोऽसीन्द्रस्य मारुणि. ३ ओमित्यग्रे व्याहरेत् । [नारा. ३+ भस्मजा. २३ ओजस्तेजो बलं दाक्ष्यं
लक्ष्म्यु. ३ ओमित्यर्ध्वयुः प्रतिगरं प्रतिगृणाति तैत्ति. १६८।१ ओजस्विमहस्वान्भवति यएवंवेद छान्दो.३३१३३५ ओमित्यनेनोद्धृत्यानामयेऽग्नौजुहोति मैत्रा. ६।२६ मोजोऽसि सहोऽसि बलमसि
ओमित्यनेनोर्ध्वमुत्क्रान्तः भ्राजोऽसि देवानांधामनामाऽसि महाना. १११६ ' स्वातन्त्र्यं लभते
मैत्रा. ६२२ ओड्याणमुदरे बन्धस्तत्र बन्धो
ओमित्यभिनिधापयन्ति शौनको. १२५ विधीयते । बध्नाति हि शिरोजातं.. यो. चू. ४९ , ओमित्यस्याददते
शौनको. १५ ओडयाणं (वोडयाणं )कुरुतेयस्मात् यो. चू. ४८ । ओमित्यात्मानं युञ्जीत महाना. १७०१५ ओतश्च प्रोतश्चैष ओङ्कारः नृसिंहो. ८ ओमित्याभावयति
छान्दो.१।१।९ मोतश्च प्रोतश्च ह्ययमात्मा नृसिंहः नृसिंहो. ८.१ ओमित्युद्गायति [छान्दो. १११११+ ११४१+१।१।९ मोवमोतेनमानीयादनुझावारमातरम् नृसिंहो. ९।११ ओमित्येकाक्षरमन्तःप्रणवं विद्धि ना.प. ८२ ओतं प्रोतमसन्मयम
ते. बि. ३५४ ओमित्येकाक्षरमात्मस्वरूपम् तारसा. १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org