SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आधार उपनिषद्वाक्यमहाकोशः ओमित्ये. ओमिति यति १२५ मोङ्कारसर्वेश्वरद्वादशान्तेसप्तात्मानं | ओतानुज्ञाअनुज्ञाविकल्परूपं चतुरात्मानं चतुस्सप्तात्मानं.. नृसिंहो. ३।४ चिन्तयन् प्रसेत् नृसिंहो ३३ बोङ्कारात्परतोरामवैखानसपर्वतः, (?) ओतानुज्ञात्रनुज्ञाविकल्पैस्त्रयमपि नृसिंहो. १५ तत्पर्वते.. बहुशाखा भवंति.. सीतो. ११ ओ ३ मदामो ३ पिबा ३ मों देवी ओकारात् सावित्री, सावित्र्या । वरुणः प्रजापतिः सविता २.. छान्दो.१।१२१५ गायत्री, गायत्र्या लोका ओमिति प्रतिपद्यन्ते शौनको. १५ भवन्ति [म. शि. ३१५ +बटुको. २७ ओमितिप्रयुक्तआत्मज्योतिःसदावर्तते १२.शिखो. १ ओकारार्थस्वरूपोऽस्मि..नाहमस्मि ओमिति ब्रह्म [तैत्ति. ११८१+ ना. प. ८१२ _ नमोऽस्म्यहम् ते. बि. ३१४३ ओमिति ब्रह्म भवति सारसारो. १४ ओङ्कारेण सर्वा वाक्सन्तृष्णा छान्दो.२।२३४३ . ओमिति ब्राह्मणः प्रवक्ष्यन्नाह बोकारेणान्तरितंयजपन्तिगोविंदस्य - ब्रह्मोपाप्नवानीति तन्ति. ११८०१ पञ्चपदं मनुम् । तेषामसौ ओमिति ब्रह्मा प्रसौति तैत्ति. १८१ दर्शयेदात्मरूपं तस्मा ओमिति श. सति, ओमित्युद्गायति छान्दो. १।१।९ न्मुमुक्षुरभ्यसेन्नित्यशान्त्य गो. पू. ३।६। ओमिति सत्यम् २ ऐत. ३।६।४ ओमिति संहरन्नानुसंदध्यात् मोकारे परे ब्रह्मणि पर्यवसितो नृसिंहो. ४१ भवेत्स यात्मन्येवात्मानं ओमिति सामानि गायन्ति तैत्ति . १।८।१ परं ब्रह्म पश्यति नृसिंहो. ६३ ओमिति ह्यदायति तस्योपओङ्कारोचारणप्रांतशब्दतत्त्वानु व्याख्यानम् [छान्दो.११११५ ११४।१ भावनात् । सुषुप्ते संविदा ज्ञाते आमिति ह्येवानुजानाति नृसिंहो. ८.५ प्राणस्पन्दो निरुध्यते शाण्डि.११७४२५ ओमिति ह्येष स्वरन्नेति छांदो.१५/१,३ मोद्वारोऽधिमात्रं पादा मात्रा ओमितीदु सर्वम् तैत्ति. ११८१ मात्राश्व अकार... माण्डू. ८ ओमित्यग्निहोत्रमनुजानाति तैत्ति. ११८०१ ओङ्कारोविदितोयेनसमुनिनंतरोजनः आगम. २९ ओमित्यक्षरं , तत्परमित्यक्षरं (?) ओजश्च महश्चेत्युपासीत छां.उ. ३११३१५ गुह्यं , तत्परमं पवित्रम् सन्ध्यो . २० ओजः सखायोऽसीन्द्रस्य मारुणि. ३ ओमित्यग्रे व्याहरेत् । [नारा. ३+ भस्मजा. २३ ओजस्तेजो बलं दाक्ष्यं लक्ष्म्यु. ३ ओमित्यर्ध्वयुः प्रतिगरं प्रतिगृणाति तैत्ति. १६८।१ ओजस्विमहस्वान्भवति यएवंवेद छान्दो.३३१३३५ ओमित्यनेनोद्धृत्यानामयेऽग्नौजुहोति मैत्रा. ६।२६ मोजोऽसि सहोऽसि बलमसि ओमित्यनेनोर्ध्वमुत्क्रान्तः भ्राजोऽसि देवानांधामनामाऽसि महाना. १११६ ' स्वातन्त्र्यं लभते मैत्रा. ६२२ ओड्याणमुदरे बन्धस्तत्र बन्धो ओमित्यभिनिधापयन्ति शौनको. १२५ विधीयते । बध्नाति हि शिरोजातं.. यो. चू. ४९ , ओमित्यस्याददते शौनको. १५ ओडयाणं (वोडयाणं )कुरुतेयस्मात् यो. चू. ४८ । ओमित्यात्मानं युञ्जीत महाना. १७०१५ ओतश्च प्रोतश्चैष ओङ्कारः नृसिंहो. ८ ओमित्याभावयति छान्दो.१।१।९ मोतश्च प्रोतश्च ह्ययमात्मा नृसिंहः नृसिंहो. ८.१ ओमित्युद्गायति [छान्दो. १११११+ ११४१+१।१।९ मोवमोतेनमानीयादनुझावारमातरम् नृसिंहो. ९।११ ओमित्येकाक्षरमन्तःप्रणवं विद्धि ना.प. ८२ ओतं प्रोतमसन्मयम ते. बि. ३५४ ओमित्येकाक्षरमात्मस्वरूपम् तारसा. १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy