________________
एषोऽसौ उपनिषद्वाक्यमहाकोशः
ओडरं एषोऽसौ परमहंसो भानुकोदि
| एष्टव्या बहवः पुत्रा योकोऽपि प्रतीकाशः, येनेदं व्याप्त
गयां व्रजेत् । यजेत वाऽश्वमेघ.. इतिहा. ९५ तस्याटधा वृत्तिर्भवति हंसो. ६ एहिव्येवत्वाज्ञपयिष्यामि[को.उ.११५ +४।१८ एषोऽस्य दोषेण दुष्यति छान्दो.८।१०।१,२. एह्यास्व व्याख्यास्यामि ते, व्याच. एषोऽस्य परमात्मन: परम आनन्दः वृह.४॥३॥३२ क्षाणस्य तु मे नि
माणस्य तमे निदिध्यासस्व
बृह. २।४।४ एषोऽस्य परमो लोकः बृह.४।३।३२ एमेहीति तमाहुतयः सुवर्चसः एषो ह देवः प्रदिशो तु सर्वा:
। सूर्यस्य रश्मिभिर्यजमानं वहन्ति मुण्ड. १२२६ (एषहे तित.आरण्यके)ौ ह
एं बागीश्वर्यचविद्महे क्लीकामेश्वर्यैच जातः स उ गर्भ अन्त: श्वेता.२०१६ +वा.सं.३२।४। धी हि । तन्नः क्वी प्रचोदयात् वनदु. १४७
ऐकात्स्यप्रत्ययसारं प्रपंचोपझमं
। ऐन्द्रधनुर्मणिधनुः....स्वर्यात शिवमद्वैतं चतुथै [ग.शो.११४+५।७ +रामो. २।४ च मृतं ब्रूयात्
शिवो. ७८९ ऐक्यत्वानन्दभोगाध सोऽयपात्मा
ऐरावत-पुण्डरीक-वामन-कुमुदाजन.. चतुर्विधः ना. प. ८११ । चतुरस्रदेवताः
ना.पू.बा.६१ ऐक्यं तत्त्वं लये कुर्वन्
ऐरावतं गजेन्द्राणां
भ.गी.१०२७ ध्यायेदसिपः सरा
शु. र. २७ . ऐहिकामुष्मिकत्रातसिद्धयै मुक्तेश्च ऐक्यादानन्दभोगाच...
नृसिंहो. १२३
. सिद्धये । बहु कृत्यं पुरा स्यान्मे.. अवधू. ९ ऐतदात्म्यमिदं सर्वम, तत्सयस
ऐहिके समनुप्राप्तमांस्मरेद्रामसेवकम, बात्मा तत्वमसि श्वेतकेतो छां. ३.६८७+ ' . यो रामं संस्मरेन्नित्यं..
रामर. ४|११ [६।९।४+६:१०३।६।१२।३ ६।१२।३+
ऐश्वरं पुरुषोत्तम
भ.गी.११२३ [६१३१३+६१४:३+६.१५/३+ ६१६३
ऐश्वर्य यस्य पृजनात्
रा. पू. ११५ ऐतदात्म्यं हीदं सर्वम्
नृसिंहो. ८५ , त्रिपुरादेव्यै च विद्महे की कामेऐतरेयकोषीतकीनादविन्द्वात्मप्रबोध
श्वर्यै च धीमहि । सौः तन्नः शक्तिः निर्वाणमुद्गलाक्षमाटिका त्रिपुरा
प्रचोदयात्
वनदु. १४८ सौभाग्यबहचानामृग्वेदाताना
ऐं वद वद वाग्वादिनि हौः छिन्ने दशसङ्ख्याकानामुपनिषदां वाले
लेदिनि महाक्षोभं कुरु वनपं. १ मनसि' इति शान्तिः मुक्तिको. १५३ ऐं वागीश्वरि विद्महे क्लीं कामेश्वरि ऐतरेयं च छान्दोग्यं बृहदारण्यकं.. मुक्ति. ११३० धीमहि । सौः तन्नः शक्तिः ऐन्द्रनीलं पूजितं विष्णुनासीलिई.. सि. शि. २१ प्रयोदयात्
त्रि. ता. ४६
ओ ( एवं ) ओद्वार यात्मैव , संविश.
| ओङ्कारं पादशो ज्ञात्वा न त्यात्मनाऽऽत्मानं च एवं वेद माण्डू. १२ किश्चिदपि चिन्तयेत्
बागम. २४ ओङ्कार एवेदं सर्वम्
छां. उ. २।२३।४ ओङ्कारंपादशो विद्यात्पादामात्रान ओढारमात्रमखिलं विश्वप्राज्ञा
संशयः।..नकिंचिदपिचिन्तयेत् आगम. २ दिलक्षणम् | बाच्यवाचकता
ओङ्कारं यो न जानाति ब्राह्मणो भेदाभेदेपा तुपलक्षितः अक्ष्युप. ४६ न भवेत्तु सः
ध्या. बि. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org