________________
एषा वि.
उपनिषद्वाक्यमहाकोशः
एपोऽन्त
१३३
एषा विश्वमोहिनी पाशाङ्कश.
रसः, मोषधोमां पुरुषो रसः, धनुर्बाणधरा
देव्यु. १२ पुरुषस्य वारस...
छान्दो. श१२२ एषा वेदोपनिषत्
तैत्ति. १११११४ एषां वै भूतानां पृथिवी रस:, एषा वै नसिंहगायत्री देवानां
पृथिव्या आपा, अपामोपधयः, वेदानां निधनं भवति
नृ.पू. ४।३
ओषधीनांपुष्पाणि,पुष्पाणांफलानि, एषा वै प्रजापतिर्विश्वभृत्तनूः
मैत्रा.६६
फलानां पुरुषः, पुरुषस्य रेतः बृह. ६।४।१ एषा वै प्रकता, अत्र हि सर्वे
एषां भूतानां ब्रह्म प्रपद्ये कुंद्धिको. १४ कामाः समाहिताइत्यत्रोदाहरन्ति मैत्रा. ६३५ एपां लोकानामसम्भेदाय नैत ५.. छान्दो. ८।४।१ एषा वै महालक्ष्मीर्यजुर्गायत्री चतु
एपां लोकानां संतत्या एवं संतता विशत्यक्षरा भवति
नृ. पू. ४।३
__ हीमे लोकास्तदस्य द्वितीयं जन्म २ऐन. ४।३ एषा वै सर्वेश्वरी सर्वाद्या सनातनी
एषु सर्वेषु भूतेषु गूढोत्मा न कृष्णप्राणाधिदेवाऽर्चेत् राधिको. ५ प्रकाशते । दश्यतेत्वप्रया बुद्धया.. एषा व्याहृतिश्चतुर्णा वेदानामानु
(मा. पा.)
कटो. ३११२ पूर्येण भूर्भुवः सुवरिति २ प्रणवो. १८ एषु सुप्तेषु जागर्ति... ( मा. पा.) कठो. ५।७ एषा श्रीमहाविद्या, य एवं वेद देव्यु. १२ एषु हीमे सर्वे देवाः
बृह. ३३९८ (मथ) एषा समावर्तनीयेति वेदि
एषैव सर्वम् ( आत्मा-नृसिंहः) नृसिंहो. ९।१ तठया संहिता भवति संहितो. २१ एषैव सा, स यस्मा अन्वाह एषा सरस्वती देवी सर्वभूतगुहाश्रया यो.शि. ३२८ तस्य प्राणांस्त्रायते
बृह. ५॥१४॥४ एषा सर्वेश्वर्येषा सर्वोत्तमैषाऽन्तर्या
एवात्मा सनातनः
ते. बि. ५८ म्येषा योनिः, सर्वेषां प्रभवाययो
एवालम्बनंज्ञात्वा ब्रह्मलोके महीयते गुह्यका. ४८, हि भूतानाम्
श्रीवि.ता.४।१ पैवालम्बनं श्रेष्ठं सवालम्बनंपरम् गुह्यका. ४० एषा सा वैष्णवी मुद्रा सर्वतंत्रेषु
एषवास्य प्रजापते: स्थविना तनूर्या गोपिता [शाण्डिल्यो. १४
लोकवतीति
मैत्रा. ६६ एषा सोम्य तेऽस्माद्विद्यात्मविद्या छांदो.४।१४।१
एषोऽग्निस्तपत्येष सूर्य एप पर्जन्यो एषाऽस्य पत्नी विराट् तयोरेष
मघवानेष वायुरेप पृथिवी सस्तावोयएषोन्तहृदयआकाशः बृह. ४।२।३
__ सदसञ्चामृतं च यत
प्रश्नो. २१५ एषाऽस्य परमा गतिः, एषाऽस्य परमा
एषोऽणुरात्मा चेतसा वेदितव्यः मुण्ड. ३२११९ सम्पत् , एषोऽस्य परमो लोकः बृह. ४।३।३२
एषोऽत्र द्वारविवरः, अनेनास्य एषाऽस्य परमा सम्पत् , एपोऽस्य
तमस: पारं गमिष्यति मैत्रा. ६।३० परमो लोकः
बृह. ४।३।३२
एषोऽत्र ब्रह्मपथः सौरं द्वार एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्त्व. संस्थिता । तांविद्धि मानसीं शक्ति.. महो. ४।१००
भित्वोन विनिर्गताः मैत्रा. ६३० एषा हि जीवन्मुक्केषु तुर्यावस्थेति
एषोऽनन्तोऽव्यक्त आत्मा विद्यते ।.. तुर्यातीवमतः परम् महो. ५.३५
सोऽविमुक्ते प्रतिष्टितः समो. ३१ एषा हिन प्राणोऽपानो व्यान
एषोऽन्तर्यामी, एप योनिः सर्वस्य, सुबालो. ५॥१५ उदानः समानोऽनः..
बृह. ११५/३
प्रभवाप्ययौ हि भूतानाम् रामो. २।४ एषां भूतानां पृथिवी रस पृथिव्या
[+ना.प.८।१७+
ग. शो. १२४ मापो रसः, अपामोषधयो
एषोऽन्तरे हृत्पुष्कर एवाश्रितः मैत्रा. ६१,२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org