________________
-
-
-
१३८ कतमाउपनिषद्वाक्यमहाकोशः
कदम्बकतमास्तिस्र इतिया हुताउज्ज्वलन्ति,
कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीया हुता अतिनेदन्ते या हुता
_ोव्यतीति तिस्र इति
बृह.३।१।८ अधिशेरते किं ताभिर्जयतीति ब्रह. ३।१८। कत्ययमद्याद्गाताऽस्मिन्यज्ञे स्तोत्रियाः कतमे ते त्रयश्च त्री च शतात्रयश्च
स्तोष्यन्तीति, तिन इति
बृह.३।१।१० त्री च सहस्रति
बृह.३।९।१ कथमनेनेदृशेनानिच्छेनैतद्विधमिदं कतमे ते त्रयस्त्रिंशत् ? अष्टौ वसव एका
चेतनवत्प्रतिष्ठापितम्
मैत्रा. २४ दशरुद्रा द्वादशादित्यास्त एकत्रि
कथमशकतमदतेजीवितुं [बृह.६।१।८, ९,१०,११,१२; शत् इन्द्रश्च प्रजापतिश्च ... बृह.३।९।२ कथमसतःसज्जायतेति, सत्त्वेवसोम्येदकतमे ते त्रयो देवाः? इतीम एव त्रयो
मग्रआसीदेकमेवाद्वितीयम् छां. उ. ६२।२ लोकाः
। वृह. ३।९।८
कथमायात्यस्मिञ्चछरीरे (प्राणः) कतमे रुद्रा इति, दशेमे पुरुषे प्राणा
आत्मानंवाप्रविभज्यकथंप्रातिष्ठेत प्रो. ३१ मात्मैकादशः बृह. ३।९।४ कथमेतद्विजानीयां
भ.गी. ४४ कतमे वसव इत्यग्निश्च पृथिवी च
कथयन्तश्च मां नित्यं
भ.गी. १०१९ वायुश्चान्तरिक्षं चादित्यश्च द्याश्च
कथयिष्यन्ति तेऽव्ययाम
भ.गी. २०३४ चन्द्रमाच नक्षत्राणि चैते वसवः बृह. ३।९।३ कथं ध्यानं कथं न्यासः कथं पूजाकतमे षडिति-अग्निश्च पृथिवी च
विधानकम्.. ब्रवीनु भगवानिदम सूर्यता. २।१ वायुश्चान्तरिक्षं चादित्यश्च
कथं न ज्ञेयमस्माभिः
भ. गी. १९ द्याश्चैते षट
वृह. ३२९७ कथंनुतद्विजानीयांकिमुभातिविभाति कठो. ५।१४ कतमोऽध्यर्ध इति योऽयं पवत इति बृद. ३३९८ कथं नु भगवन् गां पर्यटन्कलिं सन्तरेयं हरिनामो. १ कतमो यज्ञ इति पशव इति बृह. ३।९।६ कथं नु भगवः स आदेशो भवतीति छान्दो.६।१।३ कतमो याज्ञवल्क्य सर्वान्तरः बृह. ३।४।१,२ कथं नु माऽsमान एक ध्वनयित्वा कतमी तो द्वौ देवौ,अन्नं चैवप्राणश्च बृह. ३।९।८ सम्भवति हन्त तिरोऽसानीति बृह. श४।४ कतर एतत्प्रकाशयन्ते कः पुनरेषां
कथं विदं मदृते स्यादिति
२ऐत. ३१११ वरिष्ठ इति
प्रश्रो. २११ कथं बन्धः कथं मोक्षः कतरः स आत्मा येन वा पश्यति
का विद्या काऽविद्येति
सर्वखारो.१ येन वा शृणोति.. येन वा
कथं भीष्ममह सङ्खये
भ.गी. २४ स्वादु चास्वादु च विजानाति २ऐत. ५१
कथं यास्यामो जलं ती यमुनाया: गोपालो. ११ कति ग्रहाः कत्यतिमहा इत्यष्टौ ग्रहा
कथं वा धार्यते नरः(रुद्राक्षाः) रु. जा. उ. १
कथं वाऽस्यावतारस्य ब्रहाता भवति गोपालो. १२१५ अष्टावतिग्रहा इति
वृद. ३१२।१ । कथं विद्यामहं योगिन्
भ.गी.१०।१७ कतिधाऽकीर्णी प्रविशति
कथं संन्यस्तो भवति(य:)आत्मानं चतुर्धेत्याहुब्रह्मवादिनः सहवै. २२
क्रियाभिर्गुप्तं करोति
कठश्रु. २ कतिधा व्यकल्पयन् वा.सं.३१।१० ऋक्सं.८।४।१९ कथं स पुरुषः पार्थ
भ. गो. २०२१ [म.१०१०।११ +चित्त्यु.१२।५ (अ)कथं हस्तीभूतो वहसीति मुखर कतिभिरयमध ब्रह्मा यह दक्षिणतो
यस्याःसम्रान विदाश्वकारेति बृह. ५।१४।८ देवताभिर्गोपायतीति, एकयेति बृह. ३११९ कध्यं कवि कल्पक काममीशं कतिभिरयमद्यम्भिहोताऽस्मिन्यज्ञे
तुष्टवांसो अमृतत्वं भजन्ते त्रिपुरो.९ करिष्यन्तीति, तिमृभिरिति
कदम्बगोलकाकारं.. अनन्तकतिमात्र इत्यादेस्तिस्रो मात्रा
मानन्दमयं..ध्यायतोयोगिअभ्याधाने हिंप्लवते
२प्रणवो. १६ । नस्तस्य मुक्तिः करतले स्थिता त्रि. बा. २१५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org