________________
कदली
उपनिषद्वाक्यमहाकोशः
कम्बुक
१३९
कदलीगर्भ इवासारं नटइव क्षणवेषं
। कन्दोर्ध्वं कुण्डलीशक्तिरष्टधा चित्रभित्तिरिव मिथ्यामनोरमम् मैत्रा.४२ कुण्डलाकृतिः
यो.चू.३६,४४ कदलीव महामाया समनस्केन्द्रि
। कन्यागते यदा सूर्ये ति न्तिपितरोगृहे इतिहा. ८८ यच्छिदा। अमनस्कं फलं श्रुत्वा
कपर्दिनं शिवं शान्तं भक्तानामभयसर्वथैव विनश्यति
अमन. २।८३ प्रदम् । सिद्धिबुद्धयुभयाश्लिष्टं . . ग. पू. २।५ (अथ)कदाचित् परिव्राजकाभरणो
। कपालकुहरे जिह्वा प्रविष्टा विपरीनारदः .. शान्तो दान्तः सर्वतो
तगा। भ्रुवोरन्तर्गतादृष्टिर्मुद्रा निर्वेदमासाद्य ..
ना. प. १११ भवति खेचरी [यो.चू. ५२+ ध्या. बि. ७९ कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे
कपालकुहरेमध्ये चतुरिस्य मध्यमे । महीयते। मनुष्यो वाऽपि यक्षो वा..
तदात्मा राजते तत्र.. ध्या. बि. १०३ स्वेच्छया बहुतामियात्
.यो.त. १०९ कपालचर्मानास्थिमांसनखानि कदा ताणे करिष्यन्ति कुलायं
पृथिव्यंशाः
पैङ्गलो. २१२ वनपुत्रिकाः । सङ्कल्पपादपं..
कपालविवरे जिह्वा प्रविष्टा विपरीछित्त्वा.. विहरामि..यथासुग्वं १सं.सो.२१५४! तगा.. मुद्रा भवति खेचरी यो. शि. ५।४० कदाऽन्तस्तोषमेष्यामि स्वप्रकाशपदे
कपालशोधने वापि रेचयेत्पवनं शनैः । स्थितः । कदोपशान्तमननः.. १सं.सो.२५२
..कृमिदोषं निहन्ति च योगकुं. १.२५ कद्रुद्राय प्रचेतसे [२.अ.१।३।२६= मं.११४३।१ । कपालसम्पुटं पीत्वा तत: पश्यन्ति [+ ते. मा. १०।१७।१+ महाना.१०।१२
तत्पदम्।
यो. शि. ११७६ कन्द्राय प्रचेतसे नीदुष्टमाय...
कपालवृक्षमूलानिकुचेलान्यसहायता । तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. ३१ समताचैवसर्वस्मिन्नेतन्मुक्तस्यलक्षणं ना.प.३१५४ कनिष्ठिकाङ्गुल्याङ्गुनचप्राणेजुहोति प्रा.हो.१।११ । कपिलाक्षं गरुत्मन्तं सुवर्णसदृशकनीयसि भवेत्खेदः कम्पो भवति
। प्रभम् ... (गरुडं ध्यायेत् ) गारुडो. ५ मध्यमे । उत्तिष्ठत्युत्तमे प्राणरोधे
कपिलागोस्मोक्तम् । लब्धंगोभस्म पद्मासनं महत्
शाण्डि.१:७३ नोचदन्यगोक्षारं . . नहि धार्यम् बृ. जा. ३११ कन्दमध्ये स्थित' नाडी सुपुणेति
। कपिला वा धवला वाऽलामे तदन्या प्रकीर्तिता । तिष्ठन्ति परित
___ गौः यादोपवर्जिता वृ. जा. ३११ स्तस्या नाडयो..
जा.. मनिशा वा शेतना वा धूम्रवर्णा कन्दमध्येऽलम्बुसा भवति
___वा (विभूति:)
रुद्रोप.१ कन्दर्पस्ययथारूपंतथारयादपियोगिनः यो. त. ६०
कफारादिविदितत्वारकीलिता(पा.) कामरा. १ कमला पर्गेषु दण्ड एष:
सूर्यता. ६१ कन्दस्थानं मनुष्याणां देहमध्यं नवांगुलम्
त्रि.पा. २१५८
कमलेक्षणाय नमः, विश्वरूपाय मादित्याय नमः
चाक्षुषो. ५ कन्दस्थानं निश्रेष्टमूलाधारं गन्न-)
कम्पनं मध्यमं विद्यात् (प्राणायामे) जा. द. ६।१४ नवा कुलम् । चतुरंगुलमायातं.. जा.द. ४.३०
कम्पनं वपुषो यस्य प्राणायामेषु कन्दुका इव हस्तेन मृत्युनाऽविरतं
मध्यमः
त्रि.बा.२।१०५ । हताः (जीवाः)
महो. ५।९१३ । कम्पो भवति मध्यमे ( प्राणायामे ) यो. चू. १०५ कन्दोर्षे कुण्डलीशक्तिर्मुक्तिरूपा
कम्बर एनमेतत्सन्त५ सयुम्बानमिव हि योगिनाम् __ यो. शि. ६५५ रैकमात्थ ..
छान्दो. ४।१.३ कन्दोर्ध्वकुण्डलीशक्तिः स योगी
कम्बुकण्टी सुताम्रोष्ठी सर्वाभरणसिद्धिभाजनम् ध्या. बि. ७३ भूषिता
सरस्व. २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org