________________
१४० कया न. उपनिषद्वाक्यमहाकोशः
कर्तृत्वाकया नश्चित्र माभुवदूती सदावृधः
कर्ण तथाऽन्यानपि योधवीरान् भ.गी. ११२३४ सखा विनदु.३४+ऋक्सं.अ. ३।६।२४%3D कर्णाभ्यां भूरि विश्व
ना.प. ४।४५ [मं. ४।३१।१+वा. सं.२७।३९ तै.सं.४।२।१२२ कर्णाभ्यांभूरिविश्रुवम् [ते.मा.७४।१+ तै.उ. १।४।१ [ते. मा.४४२॥३+ सा. वे. १२११६९ कर्णाभ्यां श्रोत्रं.. (निरभिद्यत) २ऐत. ११४ [अथर्व. २०४१२४१ कौँ निरभिद्येताम्
२ऐव. २४ करणं कर्म कर्तेति
भ.गी. १८।१८
1. 127 कर्तव्यमकर्तव्यमिति भावनायुक्त करणं च पृथग्विधम् भ.गी. १८११४ सपचारा
भावना.७ करणानि समाहृत्य त्रि. प्रा. १२२ । कर्तव्यानीति मे पार्थ
भ.गी. १८६ करणान्यश्वाः, शिरानद्धयः छाग. ६२ कर्तव्यं नैव तस्यास्ति कृतेनासो करणी विपरीताख्या..
__न लिप्यते ( योगी) यो. शि.११४५ जाठराग्निविवर्धनी १यो.त.१२२,२३ कर्तव्यः कुम्भको नित्यं योगकुं. १२५५ करणोपरमे जाग्रत्संस्कारोत्थ
कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी प्रबोधवत् .. स्वप्नावस्था.. पैङ्गलो. २१७ कूटस्थोऽन्तर्यामी कथम् सर्वसारो. १ करतलामलकवद्वाक्यमप्रति
कर्ता बहिरकर्ताऽन्तः
महो. ६६८ बद्धापरोक्षसाक्षात्कारं प्रसूयते पैङ्गलो.३३३ कर्ता नास्ति क्रिया नास्ति ते. बि. ५.३३ करतलामलक्रवत्साक्षा
कर्ता भवति विज्ञाता भवति छान्दो . ७९।१ दपरोक्षीकृत्य (यात्मानम् ).. व. सू.९
कर्ता तामस उच्यते
भ.गी.१८।२८ करपात्रमाधूकरेणान्नमनन्..
कर्तारमीशं पुरुषं ब्रह्मयोनिम् मुण्ड. शश३ करपात्रेण वा कमण्डलूदकपो
कर्तारं विद्यात्
कौ. उ. ३२८ भैक्षमाचरन्..
याज्ञव. ३
कर्ता वक्ता रसयिता घ्राता करामलकवद्वोधमपरोक्षं प्रसूयते अध्यात्मो. ४०
___ स्पर्शयिता च (आत्मा) मैत्रा. ६७ करिष्यस्यवशोऽपि सन्
महो. ४।१४ भ.गी. १८६६
कर्ता सन्निधिमात्रतः, करिष्ये वचनं तव
भ.गी. १८७३
कर्ता सर्वस्य विश्वस्य पाता __ संहारको भवान्
ग.शो. ३७ करुणैव केलिः
निर्वाणो. १ कर्ता सात्त्विक उच्यते
भ.गी. १८२६ करे कङ्कणं बाहो केयूरं पादयोः..
कर्ताऽहमिति मन्यते
भ.गी. ३२२७ पीताम्बरं धारयन् .
राघोप. ३३१
कतु नेच्छसि यन्मोहात् भ.गी. १८६० करैर्यजमानस्याऽऽत्मविदेऽव
कर्तु मद्योगमाश्रितः
भ.गी. १२।११ दानं करोति
कर्तु व्यवसिता वयम्
भ.गी. २४५ करैर्यजमानं दिवमुक्षिप्त्वेन्द्राय प्रायच्छत्
(अकर्मेतिच)कर्तृत्वभोक्तृत्वाधहकारमैत्रा. ६३३३
सयाबन्धरूपंजन्मादिकारणं नित्यकर्कशाः कठिना भक्ष्या जीर्यन्ते
नैमित्तिक-याग-व्रत-तपोदानादिषु यत्र भक्षिताः
शिवो. ७।१८७
फलाभिसन्धानं यत्तदकर्म निरा.स. १४ कर्णधारं गुरुं प्राप्य कृत्वा
कर्तृत्वभोक्तृत्वाहङ्कारादिभिः स्पृष्टो सूक्ष्मं तरन्ति च
योगकुं. ३।१७
जीवः,जीवेतरो न स्पृष्टः ना.प. ६७ कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववढम्
९ नित्यानन्दावाप्तिःप्रयोजनंभवति मुक्तिको. २०१ कर्णयोः श्रुतं माच्यौटुममामुष्यभोम् महाना. ७७ [मूढ इति च ] कर्तृत्वाद्यहङ्कारकर्णसङ्कोचनं कृत्वा.. ध्या.बि. १०१ ! भावारूढो मूढः
निरा.उ, २६
मैत्रा.६।३३
यो. शि.६७९ कर्तृत्वादिदुःखनिवृत्तिद्वारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org