________________
कर्तृत्वा
कर्तृत्वाद्यहङ्कारसङ्कल्पो वन्धः कर्तृभेदं क्रियाभेदं ... बसदेव
निरा.उ. २१
ते. बिं. ६।५४
।
शांडि. १/७/२१
सदा सुखम् कर्दमेनप्रजाभूतामयि [ ऋ. खि.८७/१० श्री. सु. ११ कर्पूरमनले यद्वत् सैन्धवं सलिले यथा तथा.. मनस्तत्त्वे विलीयते कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते । अहंकारलये तद्वत्.. कर्म कर्तुमिहार्हसि कर्मकाण्डोपासका रसिकानन्दमार्ग न जानन्ति
कर्म कारणमुच्यते कर्मक्षये याति स तत्त्वतोऽन्यः कर्मचैव तदर्थीयं कर्मअडानां कर्मसम्भूतवासनाजडात्मकं भवति
कर्म जन्मान्तरीयं यत्मारब्धमिति कीर्तिम्
कर्मजं बुद्धियुक्ता हि कर्मजान् विद्धि तान् सर्वान् कर्म ज्यायो ह्यकर्मणः कर्मज्ञानेन्द्रियविषयेषु प्राणतन्मात्र विषयान्तर्भूताः
कर्मणा मनसा वाचा संस्मरेत् प्रजपेत्सुधीः
(थ) कर्मणामात्मेत्येतदेषा मुक्थम् कर्मणा बध्यते जन्तुर्विद्यया
कर्मणः सुकृतस्याहुः कर्मणाऽनुरूपंफलमनुभूय तस्य सङ्घये पुनरिमं लोकं प्रतिपद्यते कर्मणाऽन्योन्यं जायत इति कर्मणा पितृलोको विद्यया देवलोकः, देवलोको नै लोकाना श्रेष्ठस्तस्माद्विधां प्रशंसति
च विमुच्यते
कर्मणा वर्तते कर्मी तत्यागा• च्छान्तिमाप्नुयात् कर्मणा स्वेन पाल्यते कर्मणा शमः स्पृहा
उपनिषद्वाक्यमहाकोशः
Jain Education International
यो. शि. १११४९ भ.गी. १६।२४
सामर. २७
भ.गी. ६ ३
श्वेता. ६४ भ.गी. १७१२७
सामर. १०१
ना. दि. २३ भ.गी. २१५१
भ.गी. ४।३२
भ.गी. ३१८
त्रि. प्रा. ११४ भ.गी. १४११६
निरुक्तो. २/२ निरुक्तो. २/१
वृह. ११५/१६
ना.पू. ता. ४।१५ बृह. ११६ ३
कर्मणामसमारम्भः कृतानां च परिक्षयः
कर्मणां संक्प्त्यै लोकः सङ्कल्पते कर्मणैव हि संसिद्धि कर्मणो नोपपद्यते कर्मणो ह्यपि बोद्धव्यं कर्मण्यकर्म यः पश्येत् कर्मण्यभिप्रवृत्तोऽपि कर्मण्यधिकृता ये तु.. टेभिर्वार्यमिदं सूत्रं [ परत्र. १५ + ब्रह्मो. १३ कर्मण्येवाधिकारस्ते
कर्म तपो ब्रह्म परामृतं कर्मतरः कर्षकवत्फलमनुभवति कर्मत्यागान्न सन्यासो न प्रेषोचारणेन तु । सन्धौ जीवात्मनोरैक्यं सन्यासः परिकीर्तितः कर्मदायादसम्बन्धादुपकारः परस्परम् दृश्यते नापकारश्च मोहेनात्मनि मन्यते
कर्मनिर्मूलनं कथा कर्म प्रतोदो वाक्यं काणनम्
कर्म प्रारभते नरः कर्म प्राहुर्मनीषिणः कर्मबन्धं प्रदास्यसि
कर्मस
कर्म ब्रह्मोद्भवं विद्धि
(a) कर्म ब्राह्मण इति चेत्, तन्न, सर्वेषां प्राणिनां प्रारब्धसचि सागामिकर्मसाधर्म्यदर्शनात् कर्मभिर्न स बद्धपते कर्मभिर्यद्वैतन्न कुर्यात् क्षीयेत ६ सोऽन्नमत्ति प्रतीकेन .. | कर्ममर्मज्ञाता कर्म करोति कर्म मर्म ज्ञात्वा कर्म कुर्यात् कर्मयोगेन चापरे
१. सो. २।२८ कर्मयोगेन योगिनाम् कर्मयोगो विशिष्यते त्रि. बा. २।१९ कर्मयोगोऽहं, धर्मकर्माऽहम शिवो. ७ १०८ | कर्मसङ्गिषु जायते भ.गी. १४ १२ कर्मसङ्गेन देहिनम्
For Private & Personal Use Only
१४१
आयुर्वे. १७ छान्दो. ७१४/२
भ.गी. ३।२०
भ.गी. १८७
भ.गी. ४।१७
भ.गी. ४।१८
भ.गी. ४/२०
+ना. प. ३१८५
भ.गी. २ ४७
मुंड. २।१।१० परव्र. १
मैत्रे. २।१७
शिवो. ७|११२ निर्वाणो. ६
छाग. ६२
भ.गी. १८/१५
भ.गी. १८१३
भ. गी. २।३९ भ. मी. ३।१५
व. सू. ७ भ.गी. ४।१४
बृद. १/५/२
परव. १
परत्र. १
भ.गी. १३/२५
भ.गी. ३।३
भ.गी. ५/२
अ. भा. १ भ.गी. १४/१५ भ.गी. १४/७
www.jainelibrary.org