________________
पन्द्रया
न पयामुल्लिखेद्भूमिं न पन्थानो भवन्त्यथ रथान्रथयोगान् पथः सृजते
न परस्मा एतदहः शंसेत्
न परस्मै महाव्रतेन स्तुवीत न परा सम्पद्यमाना नो एव परेति न परित्राण्नामसङ्कीर्तनपरो यद्यत्कर्म करोति तत्तत्फल्लमनुभवति न पश्यन्मृत्युं पश्यति, न रोगं नोत दुःखताम्
न पाणिपादचपलो न नेत्रचपलो यतिः । न च वाक्चपलचैव ब्रह्मभूतो जितेन्द्रियः न पाणिपादवाक्चक्षुः श्रोत्रशिश्रगुदोदरैः । चापलानि न कुर्वीत ..
न पादौ धावयेत्कांस्ये
न पीतं नवीतं नपीतं (गणेशं मन्यन्ते)
न पीयूषं पतस्यग्नौ न च वायुः प्रधावति । ( जालंधरेबन्धे ) न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव (मुक्ता: ) नपुंसक कुमारस्य स्त्रीसुखं चेद्भवेजगत् । निर्मितः शशशृङ्गेण रथचेज्जगदस्ति तत् न पृथङ्कापृथगहूं न सत्त्वं स
सर्वे... नैव परिप्रस पृथक्पृथक
न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशक
बन्धना । स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत्
न प्रज्ञं नाशं [ ग. शो. १।४+ न प्रशं नाशं न प्रज्ञानचनमदृष्टमव्यवहार्यमग्रामलक्षणमचित्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपवोपशमं शान्तं शिवमद्वैतं
न प्रज्ञानघनं न प्रज्ञं नामसंम्
Jain Education International
उपनिषद्वाक्य महाकोशः
शिवो. ७१५४
बृ. उ. ४।३।१० ३ ऐत. २४/२
३ ऐत. २४/२
आ. ८३
१ सं. सो. २/५९
मैत्रा. ७/११
याज्ञव. २१
शिवो. ७१५८ शिवो. ७१४९
ग. शो. २३
घ्या. बि. ७९
कैव. २२
भस्मजा. २/१५
ते. बिं. ६।९०
प. हं. ९
वेतथ्य. ३५
तुमन्यते स आत्मा स विज्ञेयः नृ. पू. ४१२
माण्डू ७
वराहो. २/९ रामो. २४
न बुद्धि
न प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनम् न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवमुक्त इष्यते
• न प्रत्यग्निमाचामेन निष्ठीवेत् न प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त व्यात्मानं प्रार्थयन्ते न प्रतिष्ठां लोकमतिनयेत्
आश्रमो. २ छान्दो. ११८७
न प्रत्यसंज्ञाऽस्तीत्यरे ब्रवीमीति होवाच बृह. २।४।१२ भ. गी. ३।८ सहवे.
न प्रसिद्धयेदकर्मणः
न प्रसृतेनासुरान् पराभावयन्
१
भ.गी. ५/२०
न प्रहृष्येत्प्रियं प्राप्य
न प्राणेन नापानेन मर्यो जीवति
कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ
न बिमेति कदाचन
न बिमेति कुतश्चन
बुद्धिभेदं जनयेत्
न बुद्धिर्न विकल्पोऽहं न देहादियोऽस्म्यहम्
न प्रेत्य संज्ञाऽस्ति
न बद्धोऽस्मि न मुक्तोस्मि त्रह्मैवा स्मि.. न बन्धुवर्गो न च रूपभावो न मातृपत्न्यौ ध्रुवं निश्चयोऽस्ति न बद्धो न च साधकः न बहिःप्रज्ञं नोभयतःप्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः
न बहिः प्राण आयाति पिण्डस्य पतनं कुतः । पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते न बहुश्रुतेन न बुद्धिज्ञानाश्रितेन न मेघया... आत्मानमुपलभन्ते न बाह्यदेवताभ्यर्चनं कुर्यात् ( यतिः )
""
न बाह्यदेवार्चनं कुर्यात् न बाझे नापि हृदये सद्रूपं विद्यते
मनः । यदर्थं प्रतिभानं तन्मन इत्यभिधीयते
For Private & Personal Use Only
३१९
सुबालो. ५/१५
अध्यात्मो. ४६ छांदो.२/१२/२
कठो. ५/५
बृह. ४/५/१३
अ. पू. ५६८
अनु. सा. ५ वैतथ्य. ३३
श्रीवि. ता. ११७
यो.शि. १।१६२
सुबालो. ९/१५ १सं.सो. २/५९
ना. प. ७/१
महो. ४१५१ तैत्ति. २४
वैति. २/९
भ.गी. ३१२६
ते.बि. ३१४५
www.jainelibrary.org