________________
अचक्षु
उपनिषद्वाक्यमहाकोशः
अजरो
अचक्षुष्कमनामगोत्रमशिरस्कं सुबालो. ३।२। अच्युतमना उपवक्ता
चित्यु. ५/१ अचक्षुष्कमश्रोत्रमवाक् बृह. ३८1८ अच्युतक्षितये स्वाहा
महाना. १५/१ अचरं चरमेव च भ.गी. ३१६ अच्युतां बहुलां श्रियम्
चित्यु.१११७ अचलममृतमच्युतं ध्रुवं
मैत्रा. ६३८ अच्युतोऽस्मि महादेव तव कारुण्य... स्कन्दो.१ अचलश्चालेपोऽव्यग्रो निस्पृहः मैत्रा. २१११ अच्युतो विष्णुनारायणः
मैत्रा.७७ अचलसम्पूर्णभावाभावविहीनकैवल्य.
अच्युतोऽहमचिन्त्योऽहं
ब्र. वि. ८१ ज्योतिर्भवति
मं. प्रा. २६
अच्योष्ठा उत्तराभ्यां स्थानाभ्याअचलं परब्रह्म प्राप्नोति
मं. बा. ३१ मित्येनं यात्
३ऐत.११३०१ अचलोऽयं सनातनः
भ.गी.२।२४ अच्योष्ठावराभ्यां स्थानाभ्याअचित्तचित्तमात्मानं
तेजोबिं.९ मित्येनं ब्रूयात्
३ऐस.१।३।१ अचित्तत्वं परं पदम्
महो. ५।६० अज आत्मा महान् ध्रुवः ।
बृह.४।४.२० अचित्तं चित्तमध्यस्थ...तच्च लिङ्गं
अज आत्मा महान् परः (पा.)
बृह. ४।४।२० निराश्रयम्
मंत्रा. ६।१९
अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ अचिन्त्यमतिनिर्मलं १यो.शि.३११७ जगन्नहि
ते. किं.६।९९ अचिन्त्यमप्रबुद्धं च न सत्यं न परं ते. बि. १११२ अजडोगलितानन्दः [अ.पू.४।५७+ ४,६३ मचिन्त्यमव्यक्तमनन्तमव्ययम् स्कन्दो. १३
अजवादमरत्वादजरत्वादमृतत्वादशोअचिन्त्यमव्यक्तमनन्तरूपं
कत्वादमोहत्वात्...नृसिंहमन्विष्य नृसिंहो.७१ अचिन्त्यमव्यपदेश्य [ग. शो. ११४+ रामो. २।४ अजपा गायत्री
निर्वाणो. ३ अचिन्स्यरूपं दिव्यं देवमसङ्गं शुद्धं
अजपा नाम गायत्री योगिनां तेजस्कायमरूपं सर्वेश्वरमचिन्त्यम
__ मोक्षदा सदा ध्या. बिं.६३+ यो. चू. ३३ शरीरं(आत्मानं पश्यन्ति विद्वांसः) सुबालो. ८०१ अजय्या(अजेया) वैष्णवी माया कृष्णो . ५ अचिन्त्यशक्तिमान्योगी नानारूपाणि
अजमजेन ज्ञेयेन सर्वज्ञ
अद्वैतो. ४७ धारयेत् संहरेञ्च
श्यो.शि.४४ अजमनिद्रमस्वप्नं प्रभातंभवतिस्वयम् अ. शां. ८१ अचिन्त्यशक्तिर्भगवान् गिरीशः शरभो. २१ अजमनिद्रमस्वप्नमनामकं...सकृ. मचिन्त्यं गुह्यमुत्तम मैत्रा. ६१९ द्विभाति (तं)
अद्वैतो. ३६ मचिन्त्यं चाप्रमेयंच...तन्मे मनःशिव. २ शिवसं.१२ अजममरमनाद्यमाद्यमेकं पदममलं अ.पू.३२२३ अचिन्त्यं चिन्मयात्मानं यद्योम
अजरमभयममृतमरजोऽशब्दम् बृ.उ.३१८८ __ परमं स्थितम्
ते. बि.१९ अजरत्वादमृतत्वात्... परमं ब्रह्म... नृसिहो.७१ अचिन्त्यान्भूतवत्म्पृशेत्
१.शि.३।१७ : अजरममरमक्षरमव्ययं प्रपद्ये कुंडिको. १४ मचिन्त्यायाप्रमेयाय
मैत्रा. ५।४ अजरममरममृतमभयं (ब्रह्म) नृसिंहो. १२ अचिन्त्योऽमूर्तो गभीरो गुप्तोऽनवद्यः मैत्रा.७१
अजरममरमक्षरमव्ययं प्रपद्यते २सन्यासो.१७ अचिरेणेति भूमित्वं
मंत्रा. ६२७ अजरममृतमभयमशोकमनन्तं सुबा: ५।१,१४ अचिरेणाधिगच्छति
भ.गी. ४॥३९ अजरममृतमभयं ब्रह्मैव... नृसिंहो. २।३ मचेतनं चाजडं च(स्वरूप)तन्मयो- महो. ५।५० अजरामरपिण्डो यो जीवन्मुक्तः स मच्छायमतमोऽवायु (मक्षरं ब्रह्म) बृह. ३१८१८ एव हि [१यो.शि. १११६१ अच्छायमशरीरमलोहितं
प्रो. ४।१० अजरोऽमरोऽभयोऽमृतोब्रह्माभयंहिवै गोपा. २।१२४ मच्छिद्रया जिह्वा चित्त्यु. ४।१ अजरोऽमरोऽमृतोऽभयो ब्रह्म
बृ.उ.४।४।२५ मच्छिन्नं तन्तुमनुसंचरेम सहवे. ९ अजरोऽमृतो न... कर्मणा
को. स. १९ मच्छेद्योऽयमदाह्योऽयं[भ.गी.२।२४+ भवसं. २।३९ अजरोऽस्म्यमरोऽस्म्यहं
ते. बि. ३२१ अच्युतपाजा अग्नीत चित्त्यु. ५।१ अजरोऽस्म्यमरोऽस्मीति
अध्यात्मो. ५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org