________________
अग्रेम
उपनिषद्वाक्यमहाकोशः
अचक्षु.
__ आर्षिक
अग्रे मध्यस्थमध्यस्थ...धारयित्वा
अङ्गारावर्तनं चन्दनचर्चेव ( यत्र) महो. ४।२६ प्रयत्नेन
३ आत्मो. २ अङ्गारेह सयुम्वानमिव रैकमात्थेति छां. उ.४।११५ अग्रे माहिषिकं दृष्टा...निगशाः
(?) अङ्गिरसश्चन्द्रमा ऊ उद्यन्ति मैत्रा. पितरो गताः
इतिहा.७१ अङ्गिरसं मन्यतेऽङ्गानां यद्रसः छां.उ.श२।१० अघस्य त्वा धारया विध्यामि वनदु. १६० अङ्गिरसं विधिवदुपसत्रः
मुं. उ. २११३ अधायुरिन्द्रियारामः
भ.गी. ३१६ अङ्गिरसो धिष्णियैरग्निभिः चित्त्यु. ८१ अघासुगे महाव्याधिः
कृष्णो . १५ अङ्गीभवति, नाङ्गेन विमृच्छति छां.उ.२।१९।२ अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः
अङ्गुलिस्फोटनं कुर्यात सा मात्रा (रुद्राक्षं) रु. जा. २२ परिगीयते
१ यो. त. ४० अघोरं सलिलं चन्द्र...दक्षिणाग्नि
अङ्गुल्यग्रे देवतीर्थ, कनिष्ठिकामूले रुदाहृतम् पञ्चव्र. ३
आचम. २ अघोर: सर्वसाधारणस्वरूप:
पा. ब्र. २ अङ्गुष्ठतर्जनीभ्यांतुहस्ताभ्यांधारयेद्दढं योगकुं. १।१२ अघोरेण (मंत्रण) गले धार्य( रुद्राक्षं) रु. जा. २१ अङ्गष्टतर्जन्यामध्ये पैतृकं, अङ्गुष्ठमूले अघोराछूद्रास्तत्पुरुषाच्छिवस्य सि. शि. ९ ब्रह्मतीर्थ
आचम.२ अघोराद्वह्निः, तस्माद्विद्या
बृ. जा. १५ अङ्गटप्रादेशशरीरमात्रं प्रदीपप्रतापअघोरा पापकाशिनी (देवस्य तनूः ) शांडि.३।१।४ तनूः) शांडि. ३१११४ वहित्रिधा हि
मैत्रा. ६।३८ अघोरेभ्योऽथघोरेभ्योघोरघोग्तरेभ्यः महाना.१०।६ अङ्गुष्ठमात्रमात्मानं सधूमज्योतिरूपकं । अघोरो मकारो भवति
ना.पू. १।३ प्रकाशयन्तमात्मानं ध्यायेत्कूटस्थअघोषमव्य अनमस्वरंच
अ. ना. २५ मव्ययम् [पैङ्गलो.३।५+ योगकुं.३१२६ अघ्राता रसयिता भवति
मैत्रा. ६।११ । अङ्गुष्टमात्रःपुझपोऽङ्गुष्टं वसमाश्रितः महाना. १६५ अङ्कुशेनविनाम तो यथादुष्टमतङ्गजः मुक्तिको.२।४४ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः कठो. ४।१३ अनुशो मार्गः
निर्वाणो. ३ अङ्गुष्ठमात्रः पुरुषोऽन्तगमा सप्त अङ्गचेष्टार्पणं बलिः
द. म. १६ जनानाहदयेसन्निविष्टः[कठो.६।१७ श्वेता. ३।१३ अङ्गहीनानिवाक्यानिगुरुनोंयदिशेत्
अङ्गठमात्रः पुरुषोऽन्तलेक्ष्यमित्येके मं. ब्रा.श५ पुनः। सपडङ्गान्युपदिशेन्महा.
अङ्गुठमात्रः पुरुषो मध्य आत्मनि वाक्यानि कृत्स्नशः
शुकर. १२११४ तिष्ठति
कठो. ४.१२ अङ्गसहं करिष्यामि
कृष्णो . ४ अङ्गुष्ठमात्रो रवितुल्यरूप: सङ्कल्पाभङ्गादङ्गात्सम्भवसिहृदयादभिजायसे
हकारसमन्वितो यः
श्वेता. ५१८ [बृ. उ. ६।४।९.
कौ. उ. २०११ अङ्गुष्टमूले ब्रह्मतीर्थ, मध्ये अग्नितीर्थ आचम. २ अङ्गादनादनुप्राविशत्सर्वान...भूतये पारमा. ३३ अङ्गुष्ठादिस्वाक्यवस्फुरणादशनेरपि, अङ्गानामदेनंकृत्वाश्रमसातवा रिणा,
...जानीयात्क्षयमात्मनः त्रि.प्रा. २११२१ कटुम्ललवणत्यागी क्षीरभोजन- यो. चू. ४१ अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां माचरेत (क्षीरपानरत: सुखी-पा.) ध्या. वि. ७१ ...पद्मासनं भवेत्प्राज्ञ
जा. द. ३५ अङ्गानां समतां विद्यात्
ते. बि. २२८ अङ्गुष्ठेन निबन्नीयात् .. पद्मासनं... शाण्डि . ११३।३ अङ्गानां हि रसः बृद. १३.१९ अङ्गर्यज्ञम् ।
चित्त्यु. ४१ अङ्गानि विना गमा विनकरो भवति हनुम. १२८ अचक्षुर्विश्वतश्चक्षुरको... भरमजा. २७ अङ्गानि वेदाश्चत्वारः...विद्या घेता
अचक्षुश्श्रोत्रनाम
१यो.शि.३.१९ श्वतुर्दश
ना. पू. ५।९ अचक्षुश्श्रोत्रमत्यर्थ तदपाणिपदं तथा अङ्गान्यन्या देवताः
तैत्ति.१।५।१ नित्यं विभुं सर्वगतंसुसूक्ष्म[रुद्रह.३१ पा. ब्र. ३४ नारा भवन्ति स प्रतिहारः छा.उ.२।१२।१ अचक्षुश्श्रोत्रं तदपाणिपादं
मुंड. शश६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org