________________
अग्निः
सा
उपनिषद्वाक्यमहाकोशः
अग्रेम..
रुद्रह. ९
सहवे. ७
अग्निः साम तदेतदेतस्यामृचि...
| अग्नेर्योतिर्निचाय्य पृथिव्या अग्निरम: छां.उ. २६।१ अध्याभरत्
श्वेता. २१ अग्नीषोमात्मकं जगत् वि.जा.२५+
अग्नेर्भस्मासीति भस्म संगृह्य भस्मजा. १२५ रामपू.४॥६
अग्नेर्मथनं, आजेः सरणं, दृढस्य अग्नीषोमात्मकरूपंरामबीजे प्रतिष्ठितं रामर. ५॥१० धनुष आयमनं
छा.उ.१३॥५ अग्नीषोमी पक्षावोङ्कारः शिरः हंसो.६ अग्नेर्यदोष्ण्यमाविष्ट
मैत्रा. ६।३१ अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते बृ.जा. २।२१ अग्नेय च तद्भस्म सोमेनाप्लावितं बृ. जा.२।१.३ अग्ने अत्रिवन्नमसा गृणानः [.सं. महाना.६।१६ ' अग्नेय मिदंप्राहुस्तद्वीयभस्मयत्ततः बृ. जा. २।११ अग्ने जातान् प्रणुदानः सपत्नान्...
_ अग्नी चाधूमके यज्ज्योतिश्चित्रतरं मैत्रा. ६१७ जातवेदो नुदस्व
सहवै.७ ___ अग्नौ तु चालिते कुक्षौ वेदना जायते वराहो. ५८ अग्ने त्वं पारया नव्यो अस्मान्
: आग्नौ तृप्यति पृथिवी तृप्यति छां.उ.५।२१।२ [महाना. ६।१५+
वनदु. ११६ | अग्नौ पुरुष एतमेवायं ब्रह्मोपासे बृ. उ. २।११७ अग्ने नय सुपथा राये अस्मान्
अग्नौ पुरुषत्वमेवाहमुपासे
कौषीत.४८ [ऋक्सं . २।५।१०।१= मं. १।१८९।१ अग्नौप्रास्ताहुतिःसम्यगादित्यमुपतिष्ठते मैत्रा. ६।३७ ईशा. १८+
बृह. ५/१५/१
अग्नौसन्धारयेश्चित्तमग्निनादह्यतेनाल: १यो.शि.५।५० भग्ने पवस्वस्थपा अस्मे वर्चः सुवीर्य
अग्नी इत्वा मन्थे संस्रवमवनयति बृ. उ. ६।३।२ सं.७।२।११=मं.९।६।२१ सहवै. ६ ।
अग्न्ययस्कारादयो नाभिभवन्ति... मैत्रा. ६२७ अग्ने यो नोऽभितो जनो वृको वारो
अग्न्यंशे च महेशानमीश्वरे जिघांसति
चानिलांशके
जा.द. १०१६ अग्ने यो नो भिदासति समानो यश्च सहवे. ७
अग्न्युपासका ये ब्राह्मणा ब्रह्मवर्चसोअग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ते. विं. ६।८३
पासका एव ते
सामर. ७५ माग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते बृ.जा. २।५
अग्रउ एवोभयम् , अन्तरेणोभयं अग्नेरिव ज्वलत उपशृणोति
छां.उ.३।१३२८ व्याप्तं भवति
३ ऐत.१.२२ अग्नेरापः, अजयः पृथिवी
ना. उ. ११५
। अग्रं च मध्यं च बहिश्च पुरस्ताज्यो. अग्नेरापः [तै.उ.२।११। सुबा. ११
तिरित्यहमेव
अ. शिरः १११ पैङ्ग.११३+ अग्देरिव शिखा नान्या यस्य ज्ञानमयी
अग्राह्यमचलं ध्रुवं...
अमन. १।११ शिखा। स शिखीत्युच्यते विद्वान्नेतरे
अग्राह्यमगोत्रमत्रणं...
मुण्ड. श६ केशधारिणः [ब्रह्मो.१२+परन.१४+ ना.प. ३१८४
अग्राह्यमलक्षणं [ग. शो. ११४+ रामो. २।४ अग्नेरुद्गीथः
'अग्राह्यमलक्षणमचिन्त्य
___ छौ.उ.२२२२।१ . अग्नेरुपरि जलं स्थाप्य जलोपर्यन्ना.
मव्यपदेश्यं [नृ. पू. ४।२+ नृसिंहो. १६ दीनि संस्थाप्य...तेनैव सह
| अग्राह्यमव्यवहार्य स्वांतःस्थितः मारुतः प्रयाति. शाण्डि.४८: स्वयमेव
ना.प. ९।२० अग्नेरुपासकास्ते यज्ञकर्मवासना
अग्रे कामदुघा, षट्रोणे सुमुखादयः ग.पू. २०१० स्मक.. उत्पत्तिं भजन्ते
सामर. ९९ अग्रेधृतोऽर्थनाशायमध्येचैवप्रजाक्षयः ३ आत्मो. १ भग्नेरूर्व भवत्येषा यावत्सौम्यं
अग्रे पर्वाणि चत्वारि...मध्ये पर्वापरामृतम् बृ.जा. २७ ण्यथाष्टौ च
३ आत्मो . ३ अग्ने रूपं स्पर्शाः, वायोरूष्माणः,
अप्रे मध्यस्थमध्यस्थं मूले मध्यस्थ... आदित्यस्य स्वराः ३ऐत.२।५।१ मध्ययोः
३ आत्मो . २ अग्नेरोकारोऽभवत्
गायत्रीर. १ | अग्रे मध्येऽवसाने सर्व यथावस्थितं स्वसंवे. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org