________________
अग्निर्यउपनिषद्वाक्यमहाकोशः
अग्निः स. अग्निर्यष्टव्यश्चेतव्यः स्तोतव्यो
अग्निष्टएकमुखं तेनमुखेनेम...मत्सि को. ६.२२९ ऽभिध्यातव्यः
मैत्रा. ६२४ अमिष्टत् स्विष्टकृद्विद्वान् विष्टं सुहुतं मग्निर्लोको मनो ज्योतिः बृह. ३१९/१० | करोतु नः स्वाहा ।
बृ. उ.६।४।२४ अग्निा अनेनाभिज्वलति मैत्रा.६।१२ | अग्निष्ट पादं वक्तति
छान्दो.४।६।१ (१) अग्नि मनोज्ज्वलति मैत्रा. ६।१२ । अग्निष्टोमसहस्राणि...तेषां पुण्यअनिर्वाग्भूत्वा मुखं प्राविशत् २ ऐव. २।४ मवाप्नोति
गोपीचं. १९ मानिसहमस्मीत्यब्रवीजातवेदाः... केनो. १४ - अग्निसंस्थानि पूर्वाणि दारुपात्राण्यनौ (मथ) अनिर्वायुरादित्य इति
- जुहुयात्
कठश्रु. २ भास्वत्येषा
मैत्रा. ६।५ अग्निस्तां अग्रे प्रमुमोक्तु देवः चित्त्यु.११।११ अग्निर्वायुरादित्यः कालो यः प्राणोऽयं मैत्रा.४५ अग्निस्तृप्यत्यनौतृप्यतिशिवीतृप्यति छां. ५।२१२२ अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि तैत्ति. शार अग्निस्थाने पित्तं
गर्भो.२ अग्निर्वायुरादित्यः स उद्गीथः छां. २।२१।१
अग्निहोत्रमसिताच्छिवभक्त... रुद्रोप, १ अग्नि देवाः(वेदाः)सर्वविश्वाभूतानि
मग्निहोत्रमित्याहतस्मादग्निहोत्रेरमन्ते महाना.१६३१२ प्राणावा इन्द्रियाणिपशवोऽन्नममृतं
अग्निहोत्रसमुद्भूतं विरजानलमनुकल्पं बृ. आ. ३१३४ सम्राट् स्वराडिराट् तत्साम्नः
अग्निहोत्रं च स्वाध्यायप्रवचने च तैत्ति. श९।१ प्रथमं पादं जानीयात्
न. पू. १४ अग्निहोत्रं जुहुयात्स्वर्गकामः मैत्रा. ६३६ अग्नि भर्गः
सावित्र्यु. १०
। अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति मैत्रा. ६३८ अग्नि मीतस्तिष्ठति
ग. शो. ४।:
: अग्निहोत्रंबलीवृद्धाःकालेचातिथिरागताः अनिर्वै मुखात् (अजायत) ग.शो. ३।११
निर्दहन्त्यवमानिताः
इतिहा. २१ मग्निर्वै मृत्युः सोऽपामन्नं
अग्निहोत्रे समूदाते बृ.ह.३।२।१०
बृह. ४।३१ अग्निर्वै वरेण्यम्
अग्निहोत्रं सायम्प्रातर्गृहाणां निष्कृतिः महाना.१७९
सावित्र्यु.१० अग्निवं वेदा इदं सर्व...सत्साम्नः
अग्निं दूतं वृणीमहे होतारं विश्ववेदस; प्रथमं पादं जानीयात्
ग. पू. २।१
__ अस्य यज्ञस्य...[अक्सं.११२२२
मं. १।१२।१ बमिह वै प्राणः प्राणमेव तथा करोति जाबा. ४
वनदु.४०,५३ ममिहि प्राणः प्राणमेवैतया करोति
। अनि पृथिव्याः (प्राबृहत्) छां.उ.४१७१
अग्नि प्रणीयोपसमाधाय द्विराज्यो[+ना. प. ३१७७
याज्ञव. १ पघातं जुहोति
सहवे. २२ मग्निस्किारः
छां.उ.२।२०।१ अग्निं प्रपद्ये वायुप्रपद्यआदित्यं प्रपद्ये छां.उ.३।१५।६ अग्रिहोता
चित्त्यु. ३१ । अनि यगपदानीय धारयेत प्रयत्नतः शिवो. ७/७१ अमिलोकमागच्छति स वायुः कौ. रु. २३ । अग्निं वागप्येति
बृ.उ. ३।२।१३ मनिलोकाद्वायुलोकं
दुर्वासो.१२१५ अग्निं स्तंभयति सूर्य स्तंभयति ग. शो.५।१ अग्निवर्ण निष्कामति...वनं गच्छति
अग्निं हृदयेन संयतः
चित्यु.२११ २ सन्यासो..
अग्निः कला सूर्यः कला चन्द्रः कला मग्निश्च पृथिवी च वायुश्चान्तरिक्ष
विद्युत्कलैष वै सौम्य चतुष्कल:पाद: छां.उ. ४७३ चादित्यश्च द्योश्च चन्द्रमाश्च
अग्निः पुच्छस्य प्रथम काण्ड
सहवै. २३ नक्षत्राणि चैते वसवः, एतेषु... बृह. ३९६३
अग्निः पूर्वरूपम्
ते. उ. २३४ ग्निश्च मा मन्युश्च मन्युपतयश्च...
अग्निः प्रतिहारः
छा.उ. २२ सत्ये ज्योतिषि जुहोमि स्वाहा महाना. ११४३ अग्निः प्रस्तावः
छां.उ. २।२।१ मनिश्च हव्यवाहनस्तदिदं
इतिहा. ५ मग्निः सवितुश्च रश्मयः पुनन्त्वनं... अग्निश्चोमे पाश्वे भवतः
हंसो. ५ । यदन्यत
मैत्रा. ६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org