________________
अगुण
अगुणमविक्रियमव्यपदेश्यं
अगस्त्यः कलशे जात इति श्रुतत्वात् अगृह्यो नहि गृह्यते [बृ. उ. ३।९।२६+
४।२।४+४|४|२२
गोत्र मजरमभयममृतमरजोऽशब्द अगोत्रमवर्णमचक्षुर श्रोत्रं भगोत्रोऽहमगात्रोऽहं
+४/५/१५
अगोचरं मनोवाचामवधूतादिसम्प्रवम् मैत्रे. १११४ अगोचरे यदा लीला
२ तवो. ६
अमआयाहि वीतये इत्येव... कृत्वा साम... अधीते
अन व्यायूंषि पवस आसुवोर्जमिषं च नः [ऋक्सं. ७|२| १०= मं. ९/६६।१९ अग्नय इत्याह तस्मादमय आघातव्याः अग्नयश्च स्वाध्यायप्रवचने च अग्नये स्वाहाऽनुमतये स्वाहा देवाय
अग्निमात्मन्यारोप्य
अग्निमिच्छध्वं भारताः
अग्निमीडे (ळे) पुरोहितं[ऋक्सं. १ । १ । १] इत्येवमादिं कृत्वा ऋग्वेदमधीते अग्निमुपसमाधाय [बृ. उ. ६ | ३|१+
कौ. उ. २ ३,१५ अग्निमेवाप्येति योऽग्निमवास्तमेति अग्निमेवेतरेण सर्वेण
अमिरन्नादः अमिराकाशेनाह्वयति
उपनिषद्वाक्यमहाकोशः
नृसिंहो. ९१९
व. सू. ५
Jain Education International
सवित्रे सत्यप्रसवाय स्वाहेति हुत्वा अग्नयो वै त्रयी विद्या देवयानः पन्थाः अग्नावाज्यस्य हुत्वा मन्थे... व्यवनयेत् अमावेव देवेषु लोकमिच्छन्ते अमिना दाहो हिमसेवनमिव ( यत्र ) अग्निदले रक्तवर्णे यदा विश्राम्यते मनः अमिना प्रज्वलिता रज्जुर्दृश्यमाना अग्निरेवाभाति
अग्निना मुखेन न वै देवा अन्ति... अमिना वै होत्रा चक्रं पाञ्चजन्यं...
सुदर्श. ४
धारयेत् अमिनैव मुखे तदेवामृतं दृष्ट्रा तृप्यति छान्दो. ३ ६ ३
अग्निवान्नमत्ति (पा.)
मैत्रा. ६/१०
अग्मिनैवायं ज्योतिपास्ते पल्ययते...
सहवे. ६
महाना. १६/१२ तैत्ति. ११९११
बृ. उ. (?) मुंड. ११११६
अग्निरिव मन्यो त्विषितः सहस्व
प्र. वि. ८४
[ऋक्सं. ८|३|१९ = मं. १०१८४/२+ अग्निरिवाग्मिना विहितः
२ प्रणवो. २१ अनिरिवाधूमकस्ते निवात्मविद्भगवाञ्छा जन्यः अभिरीकारः
अग्निरूपं प्रणवं सन्दध्यात् अग्निरूपा अन्नपानादिप्राणिनां क्षुत्तृष्णा त्मिका... नित्यानित्यरूपा भवति अभिरंनास्वदनायतीदमाहरतेति अग्निरेव सविता पृथ्वी सावित्री अग्निरेवाऽस्य ज्योतिर्भवति अभिऋषिः पवमानः पांचजन्यः पुरो
हितः[सहवै.७ +ऋक्सं.७/२/१०/ = मं. ९/६६ २० अग्निर्गायत्रं त्रिवृद्रथन्तरं ... तपन्ति वर्षन्ति
अग्निज्योतिरहः शुकः अग्निज्योंतिरित्यादिभिस्मौ जुहुयान् अग्निदेवता ब्रह्म इत्यापै होता
बृ. उ. ६ । ४ । १९ महाना. १७/८ छां. उ. ५/२/४
वृ. उ. १।४।१५
महो. ४/२६ विश्रामो. २
सामर. ३२.
छान्दो. ३१६६१
बृद्द. ४।३।४
प. हं. प. ५ अरुणी. १
अग्निर्यअग्निरिति भस्म, वायुरिति भस्म... [ अ. शिर: ३।१।२ + जाबाल्यू. ६, + का. रुद्रो. २+रुद्रो. +२ बटुको. २४ | अग्निरित्यादिमन्त्रेण प्रमृज्य ( भस्म ) ! अग्निरिंद्र विष्णुः... कर्मेन्द्रियदेवताः अग्निरिव कक्षं दहति ब्रह्मपृष्ठमनावृतम्...
२ प्रणवो. २१
२ सन्न्यासो. १ सुबालो. ९१६ सबै २२ बृह. ११४५६ छां. ७/१२/१
अभिधूमः (तस्य )
अग्निर्भस्मेति मंत्रेण गृह्णीयाद्भस्म अग्निर्मा तस्मादिन्द्रश्च संविदानौ
प्रमुचतां
निर्मा तस्मादेनसो गार्हपत्य... अमिर्मा तस्मादेनसो गार्हपत्यः प्रमुचतु अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ अर्धा दिवः ककुत्पतिः पृथिव्या अयम् [ ऋक्सं. ६|३|३९|१= मं. ८ ४४ १६ अभिर्यजुर्भिः अग्निर्यत्राभिमथ्यते
अभिर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव [ कठो. ५१९+
११
For Private & Personal Use Only
भस्मजा. १।३
बृ.जा. ३/२६ ग. शो. ४/४
संहितो. ३/७
वनदु. १०८ मैत्रा. ६८
मैत्रे १/१/२ छां. १।१३।१
रामो. ३१४
सीतो. ८
१ ऐत. १/७/१
सावित्र्य. १
बृह. ४/३/४
मैत्रा. ७/१
भ.गी. ८।२४
भस्मजा. २/३
महाना. १९१५
चित्त्यु. ७११
बृ. उ. ६/२/११
बृ. जा.३/२६
सहवे. ५
सहवे. १०
सहवै. ४
मुण्ड. २/१/४
वनदु. २९ चित्त्यु. ८०१ श्वेता. २६
बृ. जा. २११
www.jainelibrary.org