________________
१०
अखण्ड
उपनिषद्वाक्यमहाकोशः
अगम्या
अखण्डशुद्धचैतन्यनिजमूर्तिविशेषविग्रहं त्रि.म.ना.७८ अखण्डैकरसं स्थूलं
ते. बि. २।११ अखण्डाकारमम्स्यहं मैत्रे. ३२० अखण्डैकरसः पतिः
ते.बि. २०१३ अखण्डाकाशरूपोऽस्मि मैत्रे. ३२० अखण्डैकरसः पिता
ते. बि. २०१३ (भगवन् ) अखण्डाद्वैत परमानन्द
अखण्डेकरसः शान्तः
ते. सिं.२०१८ लभणपरब्रह्मण: साकारनिराकारी
अखण्डैकरसादन्यन्नास्ति
ते. बि. २१९ विरुद्धधर्मों
त्रि.म.ना.२ अखण्डेकरसानन्दस्तारकब्रह्मवाचकः रामो. ५२ अरण्डाद्वैतपरमानन्दलअणपरब्रह्मणः
अखण्डैकरसान्नासि
ते.बि. २०१० परममूर्तिपरमतेजःपुंज... त्रि.म.ना.७८ अखण्डैकरसा भूमिः
ते. बि. २३ अखण्डानन्दतेजोराश्यन्तर्गत त्रि.म.ना.४९ अखण्डेकरसा माता
ते. बि. २०१३ अखण्डानन्दतेजोराश्यन्तरस्थित त्रि.म.ना.७९ अखण्डैकरसा विद्या
ते.वि.२८ अखण्डानन्दनिरस्तसक्लेशकश्मल: में बा. अखण्डैकरसास्ताराः
ते. बि. २०१७ अखण्डानन्दपीयुषपूर्णब्रह्ममहार्णवे अध्यात्मो.६६ । अखण्डैकरसो गुरुः
ते. बि. २६ अखण्डानन्दपूर्णः कृतार्थो भवति मं. ब्रा. ३।२ अखण्डैकरसो जीवः
ते. बि.२५ अखण्डानन्दब्रह्मचैतन्याधिदेवतास्वरूपं नि.म.ना.७१८ . अखण्डैकरसो ज्ञाता
ते. किं. २०१२ अध्यात्मो. २७
अखण्डैकरसो देहः अखण्डानन्दमात्मानं विज्ञाय
ते. बि.२१७ अखण्डानन्दविग्रहः
मैत्रे. ३२८ अखण्डेकरसो बन्धुः
ते. बि. २०१९ अखण्डानन्दस्वभावमप्रमेयं
अखण्डैकरसो ब्रह्मा
ते. किं. २५ (आत्मानमपरोक्षीकृत्य) व. सू. उ. ९
- अखण्डैकरसो मन्त्रः ।
ते. बि. २२ अखण्डानन्दस्वरूपमनिर्वाच्यं त्रि.म.ना. ७७ अखण्डैकरसो रविः
ते. बि. २०१७ अखण्डैकरसो रुद्रः
[२१५ ते. बि. ३१३५ अखण्डानन्दामितवैष्णव...विष्णोः
ते. किं. ५७
.' अखण्डैकरसो वाऽई परमपदं विराजते
'त्रि.म.ना.११४ त्रि.म.ना.७७
अखण्डैकरसो विराद् अखण्डानन्दामृतविशेष
ते. विं. २।१४ __ अखण्डेकरसोऽस्म्यहं
ते. बि. २५ अखण्डेकरसं किञ्चित्
ते.बि.२५ अखण्डकरसं गुह्यं ते. बिं. २।१२ । अखण्डकरसो होमः
ते. बि. २।२३ अखण्डकरसं गृहं ते. बि. २।१६ अखण्डेकरसो यात्मा
ते.बि. २६ अखण्डकरसं गोत्रं ते. बि.२।१६ अखिलकार्यकारणस्वरूपं (ब्रह्म)
त्रि.म.ना.४१ 'अखण्डैकरसं चान्तः ते.वि.२०१५ अखिलप्रमाणातीतं
" त्रि.म.ना.७७ अखण्डैकरसं जगत् ते.बि. २।१ अखिलमप्रमाणागोचरं ब्रह्म
त्रि.म.ना.१३ अखण्डैकरसं ज्योतिः ते. चिं. २।२२ अखिलमिदमनन्तमात्मतत्त्वं
म. पु. १५५ अखण्डकरसं दृश्य त. बि.२।१ मखिलात्मा ह्यमेयात्मा...
ते. बि. ४७० असण्डैकरसं ध्यान
ते. बि. २।२१। अखिलापवर्गपरिपालक(विष्वक्सेनं) त्रि.म.ना.६६ अखण्डैकरसं ब्रह्म रेबि.२।४,४१, मगदो ह भवति
छां.उ.३।१६।४ अखण्डैकरसं मनः
ते.बि.२७ अगदो हैव भवति [+४६ छां..३।१६०२ अखण्डेकरसं राज्यं
ते. बि.२०२०
अगन्मज्योतिरुत्तमं ऋ.मं.१५०१० छां.उ.३३१७७ अखण्डेकरसं सर्व
ते. बि.२।२८ अगमयेति स यदाहासतो मागमयेति बृह. १२३२८ अखण्डकरसं सर्व चिन्मात्रमिति
(?)अगम्यगम्यकर्ता च (पा.) ते. बि. १४ भावयेत्
[२।२४ ते. बि. २०२७, अगम्यागमकर्ता यो गम्यागमनअखण्डकरसं सुखं ते. बि.२७ मानसः। मुखे...
ते. किं. १५४ अखण्डकरसं सूत्रं
ते. बि.२।१४. मगम्यागमनात्पूतो भवति ना.. १
ते. बि. २१९
अखण्डैकरसो हरिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org