________________
अजरा
उपनिषद्वाक्यमहाकोशः
अज्ञान
अजरोऽहमव्ययोऽहं
आ. प्र. ४ अजायमानो बहुधा मायया जायते अद्वैतो. २४ अजस्यावक्रचेतसः
कठो.५।१ अजायमानो बहधा विजायते मुगलो. ३१ अजस्र ज्यातिनभसा सर्पदति चित्त्यु.११४८ [यजुस्सं.३१४१६+ते.आ.३।१३।३ चित्त्यु.१३।१ अमलं ब्रह्मधीयालम्ब वाऽत्रेव मैत्रा. ७/११ अजामेकां लोहितशुक्लकृष्णां अननं सजति विसृजति वासयति न.पू. २५
[महाना. ८18+
ना.प.ता.५/५ अननं सजति विसृजतिवासयत्युदा
अनाऽहमनजाऽहम् ह्यत उद्गृह्यते नृ. पृ. २४ अजा हिकारः
छां. २।१८।१ अजमां त्वासादयामि
चित्त्यु. १९।१ अजा ह्यका भोक्तृभोगार्थयुक्ता श्वेताश्वो. श९ अ ध्रुवं सर्वतत्वविशुद्धं ज्ञात्वा देव
अजाहवैः पृश्नीस्तपस्यमानान् ब्रह्म मुच्यते सर्वपाशैः श्वेता. २०१५ स्वयम्भ्यभ्यानर्षन
सहवै. १३ अजं वरण्यं वरदं ब्रह्माणमीशं पुरुष
अजिता हि सदा भूति:
योगो. २९ ___ नमस्ते
विष्णुह. १०६ अजिह्वः षण्डकः पङ्गुसन्धोबधिर एवच ना.प.३।६२ अजं सर्वमनुस्मृत्य
अद्वैतो.४३ अजीर्यताममृतानामुपेत्य जीयन्मयः कठो.१०२८ अजःकल्पितसंवृत्त्यापरमार्थननाप्यज: अ. शां. ७४ अजेया वैष्णवी माया
कृष्णा . १५ अजः स्वतन्त्रः स्वे महिम्नि तिष्ठति मंत्रा.२१४,६८ अजेवजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते अ. शां. ९६ अनामत्स्वननिद्रस्य यत्ते रूपं... महो. ५।५० अजेतराऽभवद्वस्त इतरः...
बृह. १।४।४ अजाचरमवस्तुत्वं विज्ञानं शान्तमद्वयं अ. शां. ४५ बजे सौम्ये तु ये केचिद्भविष्यंति... अ. शां. ९५ अजात इत्येवं कश्चिदीरुः प्रतिपद्यते श्वेता. ४।२१ अजोऽतक्योऽचिन्त्यः
भैत्रा. ६१७ अजातमग्रे स हिरण्यम्ता:
एकाक्षरो.२ अजो नित्यः शाश्वतोऽयं पुराण: कठो. २११८ अजातमभूतमप्रतिष्ठितमशब्दम सुझालो. ३।१ (आत्मा) [भ.गी. २।२०+ भवसं. २०३६ अजातशत्रं काश्यमानज्योवाच
अजोऽपि सन्नव्ययात्मा
भ.गी. ४॥६ (बालाकिः ) [वृह. २।१।१+ कौ. उ. ४१ अजोऽमरश्चैव तथाऽजरोऽमृतः मुक्ति. ५ अजातस्य कुतो नाशः
अध्यात्मो. ५८ अजोऽसि सहाऽसि बलास अजातस्यैव धर्मस्य जातिमिच्छन्ति
देवानां धाम नामाऽसि
महाना.११७ • वादिनः अ. शां. ६ मजोऽस्मि किमत: परं
स्कन्दो. ३ अजावस्यैव भावस्य जातिमिच्छन्ति
अजो हिङ्कारोऽवयः प्रस्तारो गाव वादिनः
अद्धता. २० । उद्गीथोऽश्वाः प्रतिहारःपुरुषो निधनं छान्दा.२।६।१ अजातस्यैव सर्वस्य...
अ. शां. ७७ मजो ह्यको जुषमाणोऽनुशेते अजातं जायते यस्मादजाति:
[ना. पू. ता.५।५+
श्रेता. ४५ प्रकृतिस्ततः अ. शां. २५ - अजलो मन्थमाधाय
छान्दा .५।२।६ अजाति समतां गतं अद्वैतो. ३८ अज्ञश्चाश्रद्दधानश्च
भ.गी. ४।४. अजाति ख्यापयन्ति ते
अ. शां. ४ अज्ञस्य दुःखौघमयं इस्यानन्दमयं अजातिः परिदीपिता अ. शां. १९ जगत्
वराहो. २।२२२ अजाति: प्रकृतिस्ततः
अ. शां. २९ । अज्ञस्यार्धप्रबुद्धस्यसर्वब्रह्मेति योवदेत् महो. ५।१०५ अजातेलसतां तेषां
अ. शां. ४३ अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुअजातो घमृतो धो मर्त्यतां
मन्धवत् [वराहो. २।१८+ महो.४१८० कथमेष्यति
अ. शां. ६ । अज्ञातमपि चैतन्यं प्रमेयमितिकथ्यते कठरु. ४३ अजातो ह्यमृती भावो मयतां कथं... अद्वैतो. २० । अज्ञातनसतां तेषां...जातिदोषां न अजाद्वै जायते यस्य दृष्टान्तस्तस्य... अ. शां. १३ सेत्स्यति (पाठः)
अ. शां.४३ अमानता महिमानं तवेदं
भ.गी.१११४१ ! मज्ञानपकनिर्मग्नं यः समुद्धरते शिवो. ७४१
अजारोऽवयः प्रनिधनं
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org