________________
अज्ञान
उपनिषद्वाक्यमहाकोशः
अत ऊ.
मझानजनबोधार्थ प्रारब्धमिति
मणीयान् यतय॑मणुप्रमाणात् कठो. २८. चोच्यते
ना. चिं. २९ अणीयान् ब्रीहेर्वा यवाद्वा (आत्मा) छां..३३१४॥३. अज्ञानजन्यकादिकारकोत्पन्नकर्मणा वराहो. २।४८ | अणुकोटरविस्तीर्णेत्रैलोक्यंचेचगद्भवेत् ते. विं. ६८० मंशानभूः सप्तपदा भूः सप्तपदेव हि महो. ५।१।। अणुत्वे सति चैतन्यं
भवसं. २।३१ पक्षानमलपई यःक्षालयेज्ज्ञान
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ते. बि. ६४० तोयतः। स एव सर्वदा शुद्धो नान्यः
अणुमात्रेऽपि वैधम्य जायमाने... अ. शां. ९७ कर्मरतो हिसः
जा.द.६।१४ (?) अणुमेतमाप्य स मोदते कठो. २०१३ अज्ञानमेव न कुतो जगतः प्रसङ्गो... वराहो. २।७३ अणु रक्ताश्च पीताश्च...
क्षुरिको.८ माझानसुघनाकारा पनाहकारनाशिनी मुक्तिको.२।६२ | (१) अणुरेष धर्मः
कठो. १२२१ माझानहृदयप्रस्थेनिश्शेषावल्यस्तदा अध्यात्मो. १७ | अणुः पन्था विततः पुराणः. बृह. ४।४.८ ज्ञानकीरशंचेति प्रविचार्यमुमुक्षुणा यो.शि.१२१५ अणोरणीयानहमेव तद्वत्
कैव.२० अज्ञानं चाभिजातस्य भ.गी. १६४ अणोरणीयान्महतो महीयान
कठो. २०२० मज्ञानं तमसः फलम्
भ.गी. १४१६ [+ना.प.९।१३ +शरभो. १९+ महाना. ८१ अज्ञानं तुच्छाऽप्यसती कालत्रयेऽपि
ना. उ.१३+
पारमा. ९/३ पामराणां वास्तवी च सत्त्वबुद्धि
अणोरणीयांसमनुस्मरेद्यः
भ.गी. ८९ लौकिकानामिदमित्थमित्यनिर्व
अणोरणीयांसमिममात्मानमोकारं चनीया वक्तुं न शक्यते (माया) सर्वसारो. ६ ___नो व्याचक्ष्व
नृसिंहो.५।१ अज्ञानं यदतोऽन्यथा भ.गी.१३।१२ | अणोरप्यण्व्यं ध्यात्वा
मैत्रा. ६.३८ अज्ञानात्त बहिस्तापेन तापितः
(१) अणोहीणुद्धिरणुः कण्ठदेशे मैत्रा. ७११ चिदाभासो...
योगकुं. ३।३० | अण्डपरिपालकमहाविष्णोः स्थितिअज्ञानादेव संसारः
१ यो. त. १६ प्रलयो...अहोरात्रे एक दिनं त्रि.म.ना.३१५ अज्ञानान्धतमोरूपं
वराहो. २।१२ अण्डजंजीवजंभूतजमिति (बीजत्रय) छान्दो.६।३।१ अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो
मण्ड स्वेदजमुद्धिज्जं जरायुज... विभात्ययं (आत्मा)
जा. द.५।१४ मनुष्यमजीजनत् । बह्वषो. १ अज्ञानां कर्मसङ्गिनाम्
भ.गी. ३:२६ अण्डजानि च जातजानि च अज्ञानां भावनार्थाय प्रतिमाः परि
स्वेदनानि चोद्भिजानि... २ऐत. ५/३ - कल्पिताः जा.द. ४.५९ मण्डजान् स्वेदजान्वापि
म. शां. ६३. भज्ञानिकृतमार्ग सुष्टु वदन्ति स्वसंवे. ३ अण्डजाः सर्वखगरूपा जायन्ते ना. पू. ५६ अज्ञानेनावृतं ज्ञानं
भ.गी.५/१५ अण्डस्थानि तानि तेन विना अज्ञानेनोपहतो बाल्ये यौवने
स्पन्दितुं चेष्टितुं वा न शेकुः । पैङ्गलो. १०५ वनिताहतः
महो. ६।२३ । अण्डंझानाग्निनातप्तंलीयतेकारणैःसह योगकुं. ३।२३ अज्ञानेबुद्धिविलयेनिद्रासाभण्यतेबुधैः वराहो.२१५६ अण्डं ज्ञानामिना दग्धं कारणैः सह अज्ञासिषं पूर्वमेवमहमित्यथ वरिपतुः महो. २।१७ परमात्मनि लीनं भवति पैङ्गलो. ३४ अचनागर्भसम्भूत...हनूमन्त्रक्ष रक्ष लांगूलो. ३ | अण्डाकृति तिरश्चां च द्विजानां च अखलो मन्थमाधाय छां. व.।२।६ चतुष्पदाम्
त्रि.ना. २०५९ अणिमादिकमैश्वर्यमचिरात्स्यज्ञायते यो.शि.२१७,२० अण्डाब्रह्मा भवति [अ.शिरः ३।१५+ बटुंको. २७ अणिमादिपदं प्राप्य राजते... . यो.शि.१।१३८ भण्डाद्रह्माऽभवत्
गायत्रीर. १ अणिमादिर्भजत्येनं यूनं वरवधूरिव रामर. ४७ भव्य इवेमा धाना भगवः... छांदो.६।१२।१ मणिमापष्टैश्वर्याशासिद्धसङ्कल्पोबन्धः निरा. २१ । मत ऊर्ध्वमनशनमपां...वा गच्छेत् । कठरु.३ (१) मणिष्ठो वाले समानयति मै. २।६ मत ऊर्ध्वममन्त्रवदाचरेत्
भारु.२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org