________________
अत ऊ.
उपनिषद्वाक्यमहाकोशः
अतिप्र
भव ऊर्य न संशयः भ. गी. १२।८ । (१) अतः कार्यमजं यदि
अ. शां. १२ मत उर्व मर्दयेद्व्ये न
ब. जा. ३१ । अतः परं नान्यदणीयसं हि परात्परं महाना. ११५ मा ऊर्व विमोक्षाय धूहि बृह-४।३।१४ (?) अतः परमाकाशम्
मैत्रा. ६:३८ अत एकेनैव भवति
बृह. ११४७ - अतः परं ब्रह्मभूतोभूतात्मानोपलभ्यते आयुर्वे. २७ अत एव न निमिसमत एव न विद्या स्वसंवे. १ अतः पराऽस्य धारणा
मैत्रा. ६/२० मत एव शुद्धोऽबाध्यस्वरूपो
(अथ) अतः पवमानानामेवाभ्यारोहः बृह. १।३।२८ बुद्धः सुखखरूप भात्मा नृसिंहो. ९।६ अत: पापमकरवं
बृह. ४।४।२२ अतएव सुमेरुदातारो गोदातारो वा स्वसंवे. २ अतः पुरुषोऽध्यवसाय...बद्धः मैत्रा. ६.३० मत एवोच्यतेऽशयाऽनन्ताऽलक्ष्या
अतः पौरुषमाश्रित्य चित्तमाक्रम्य... महो. ४।१०४ जैका नैकेति
देव्यु. २० अतः प्रपञ्चानुभवः सदा नहि वराहो. २।३१ अतएवहिकालामिरधस्ताच्छक्तिरूवंगा बृ. जा. २८ अतः प्रेती तदिदं सर्वमत्ति... १ऐत.०२७ मत मोमित्युक्तेनैता: प्रस्तुता
। अतः सद्भह्मणि सत्यभिलाषिणि । अर्चिता...भवंति
मैत्रा. ६५ निवृत्तो...सुखमाक्रम्य तिष्ठति मैत्रा. ६।३० अतत्वार्थवदल्पं च
भ.गी.१८।२२ अत: समुद्रा गिरयश्च सर्वेऽस्मात्स्यंदते मतन्द्रो देवः सदमेव प्रार्थः पित्त्यु. १४।२ सिंधवः सर्वरूपाः [मुण्ड.२।१।९ महाना. ८१३ अतघ्यावृत्तिरूपोसौसमाधिर्मनिभावितः मुक्तिको.२५५ अतः सम्मोहंछित्त्वानक्रोधास्तुन्वानः मैत्रा. ६।३८ मतप्ततनून तदामो अश्नुते
सुदशे. ५ (अथ) अतः सर्वजितः कौषीतके[ऋक्सं. ७।३।८=म. ९।८।३
। स्त्रीण्युपासनानि भवन्ति को. उ. १७ अतमाविष्टमागच्छति मैत्रा. ६।२४ अतः सर्व जगश्चित्तगोचरम्
मं. ब्रा. ५१ अतमाः सच्चिदानन्दरूपः
नृसिंहो. ७१
। अतः सर्वा ओषधयो रसाश्च [मा.पा.) मुण्ड. २।१।९ अन्तरतोऽलोमका हि योनिरन्तः
(अथ) अतः सांयमनं प्रातर्दनमानन्तर [अतरतः-मा. पा.] बृ. उ. १।४।६ मग्निहोत्रमित्याचक्षते
को. त. ४५ अन्तरा यदाकाशः स समानः प्रो . ३१८
अतिज्वलन्नतिसर्वतोमुखः नृसिंहो.७३ अतक्येमणुप्रमाणात्
कठो. २१८
अतिघ्नीमानन्दस्य गत्वा शयीतैवमेष अतोऽचिन्त्यः (आत्मा) मैत्रा. ६१७
एतच्छेते
बृह. २।१।१९ अतश्च कारणं नित्यमेकमेवाद्वयं खलु
अतितरामात्मानन्दे ममा अन्यरसं अतश्च विश्वा ओषधयो रसाश्च येनैष
न भावयन्ति
सामर. ७५ भूतस्तिष्ठत्यन्तरात्मा महाना. ८।३ अतिथयश्च स्वाध्यायप्रवचने च
तैत्ति. १।९।१ मतश्च सर्वा ओषधयो रसाश्च येनैष
अतिथिदेवो भव
तैत्ति.११११२ भूतैस्तिष्ठते छन्तरात्मा मुण्ड. २।१९ अतिथिनमस्यः, नमस्तेऽस्तु कठो. १९ अतश्चात्मनि कर्तृत्वमकर्तृत्वं च महो. ४।१४ । अतिदिव्यमङ्गलाकारं [ब्रह्म] त्रि.म.ना.४१ प्रतश्चिद्धन एव, नह्ययमोतोनानुज्ञाता नृसिंहो. ८५ प्रतिदीर्घ जीविते को रमेत कठो. २८ मतश्चिरं ध्यात्वाऽमन्यतान्यतात्मानो
। अतिद्युम्न एव ब्राह्मणं ब्रूयात् ३ ऐत.१४ वैतेऽसुराः मैत्रा. ७/१० () अतिधन्वा शौनकः
छां. उ. १।९।३ अतस्तद्विपरीतो मुक्तः
अति नमाम्यत्यहं भूत्वा ।
नसिंहो. ७६ अतसीपुष्पसंकाशं नाभिस्थाने प्रति.
अतिनिर्मलानन्तकोटिरविप्रकाशकष्टिव...महाविष्णुं विचिन्तयेत् ध्या. वि. ३० स्फुलिङ्गं (परं ब्रह्म)
त्रि.म.ना.७१७ अतस्ततोष सः मैत्रा. ६।२६ अतिनसिंहोऽतिभीषणः
नृसिंहो. ७७ अतस्ताभिःसहैवोपर्युपरिलोकेषुचरति मैत्रा. ४।६ अतिपिता बताभूरतिपितामहो... बृ.उ.६४।२८ अतः कल्याणमकरवमित्युभे उ... बृह. ४।४।२२ अतिप्रश्नान् पृच्छसि बलिष्ठोऽसीति... प्रभो. २२
मैत्रा. ६।३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org