________________
पतेन
एतेन मुं लोकं जेष्यंतो मन्यन्ते एतेनैव मन्त्रेण ( 'एतावान्' इत्यनेन ) चतुर्व्यूह विभाषितः एतेनैवायतनेनैकतरमन्वेति एते पतन्ति चत्वारः पञ्चमश्चावर स्तुतैः (मा. पा. ) एते पतन्ति चत्वारः पञ्चमवाचर स्तैः
एते भवन्ति सुकृतस्य लोके येषां कुठे सभ्य सतीह विद्वान् एतेभ्यो भूतेभ्यः समुत्थाय तान्ये.
४/५/१३
वानुविनश्यति [बृह. २|४|१२+ एते रसानां सरसेन प्राद्धं प्राप्नुवन्ति
इतिहा. ८४ त्रि. म. ना. ४1९
वाग्यतानां संयुतानाम् एतेषामुपाधीनामत्यन्तभेदों नविद्यते एतेषामेकमास्थाय ह्यासनं लब्ध्वाSsहारविहारौ च एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । सिद्धये मुक्तिसहिता:.. एतेषां पञ्चभूतानां पतयः पञ्च
दुर्वासो. २२४
योगरा. १९
सदाशिवेश्वर रुद्र विष्णुब्रह्माणश्च यो. चू. ७२
एतेषां पश्यवर्गाणां मन आदीनां ) धर्मीभूतात्मा ज्ञानादृते न विनश्यति
एतेषां ब्रह्मणो लोका देवतिर्यङ्करस्थावराच जायन्ते
एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् एतेषु यश्चरते भाजमानेषु यथाकालं
चाहुतयो ह्यादायन
एतेषु हीदं वसु सर्वहितमिति
उपनिषद्वाक्यमहाकोशः
एन म
मुण्ड. ३१२१४
छांदो. ८८५ | एते ( वसवः) हीदं सर्वं वासयन्ति छांदो. ३३१६।१ एते (अग्न्यादयः) हीद सर्व५ षडिति बृह. ३१९१७ एतैरुपायैर्यवते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम एतैरेव रश्मिभिरूर्ध्वमाक्रमते स मोमिति वा होद्वामीयते एषोऽथ भावः पृथगेवेति लक्षितः ( आत्मा ) एतैर्विमुक्तः कौन्तेय एजैर्विमोहयत्येषः
छांदो८६१५
वैतथ्य. ३०
भ.गी. १६/२२
भ.गी. ३।४०
जाबा. ३
एई वा अमृतो भवति एतैः समाधिभिः षड्डिनंयेत्कालं निरन्तरम्
एतौ वा अवं महिमानावभितः
एते हीदं सर्वमाददाना यन्ति ते पते (रुद्राः) हीदं सर्व रोदयन्ति
१६
Jain Education International
मुगलो. ११४ प्रश्नो. ५/२
छां.उ. ५/१०१९
छां.उ. ५/१०/९
शाट्याय. ३०
सर्वसारो. ५
यो. चू. ७२ रामर. ११६
मुण्ड. १/२/५
तस्माद्वसवः
बृह. ३1९1३
एतेषां मे देहीतिहोवाच, तानस्मैप्रददौ छान्दो. १/१०/३ एतेऽष्टौ महा अष्टावतिप्रदाः (मा. पा.) बृ. उ. ३ २११,९ ते सर्वे देवाः इमानि च पञ्चभूतानि २ ऐ. उ. ५/३ एते सर्वे प्रणवमयोर्ध्वपुण्ड्रत्रयात्मकाः वासु. २ एते ह त्वेव देवते एकधाभूयं भूत्वा
परमतां गच्छतः
सम्बभूवतुः
एतौ वै सूर्याचन्द्रमसो मेहिमानी ब्राह्मणो विद्वानभिजयति [ महाना. एत्य पुत्र उपरिष्टादभिनिपद्यते
कुर्यात्
( अथ ) एनमनये हरन्ति तस्थामिरेवाभिर्भवति समित् एनमासुरं पाप्मानं परिश्रमाम इदि एनमाहु: ( धिकर्तारं ) पितृहा वै
त्वमसि, मातृहा वै त्वमसि (अ) एन मुद्दालक मारुणि: पप्रच्छ (अथह) एन मुषस्तश्चाक्रायणः पप्रच्छ (अथ) एनमेते देवा: प्राणा अमृता आविशन्ति
१२१
सरस्व. ५५
बृ. उ. ६।४।२४
धमानः स्वे गृ एनद्रोदस्योरेव पर्यायेणोपवन्वीमहि.. भार्षे. ४/२ ( तस्मात् ) एनमकारार्थेन परेण
नृसिंहो. ७१६
For Private & Personal Use Only
बृह. ११११२
१८/१ + त्रिसुप. ४ कौ. उ. २।१५
छान्दो. ७ १५/२ बृह. ३/७/१
बृह. ३|४|१
बृह. ११५/१७
(थ) एनमेतेप्राणामभिसमायन्ति
बृह - ४/२/३
सः (आत्मा).. हृदयमेवान्ववक्रमति बृह. ४|४|१ (थ) एनयोरेतत्प्रावरणं यदेतदन्तहृदये चालकमिव.. (अथ) एनयेोरेषा स्मृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाडयुचरति एनस एनसोऽत्रयजनमसि स्वाहा छांदो. ३|१६| ३ | एनं मकारार्थेन... ब्रह्मणैकी कुर्यात्
बृ. ५/१२/१
बृह. ४/२/३
बृह. ३/९/५
महाना. १४/२ नृसिंहो. ७.६
बृह. ६।२।१४ नृसिंहो. ६/१
www.jainelibrary.org