________________
१२२
एनं च.
उपनिषद्वाक्यमहाकोशः
एवमि
एनं चतुष्पादं मात्राभिरोकारेण
एवमभ्यसतस्तस्य जितोवायुभवेत् जा. द.६१४३ चैकीकुर्यात्
नृसिंहो. २।३ एवमभ्यसतस्तस्य मूलरोगो विनश्यति जा. द. ६।४४ (पथखलु) एनंदृष्ट्वाऽमृतत्वंगच्छति मैत्रा. ६२४ एवमभ्यासचित्तश्चेत्स मुक्तः.. वराहो. ५।५९ (मथ ह) एनभुज्युर्लाह्यायनिःपप्रच्छ बृह. ३।३.१ एवमभ्यासतो नित्यं षण्मासाद्यत्नवान् एनं मनोमणिब्रह्मन् बहुपङ्ककलङ्कितम्।
भवेत् ।
जा. १. ६।१० विवेकवारिणा सिद्धयै प्रक्षाल्य.. महो. ५।८३ । एवमभ्यासयुक्तस्य पुरुषस्य.. एनं मनुष्याऊचुर्बवीतु नो भवानिति बृह. ५।२।२ क्रमाद्वेदान्तविज्ञानं विजायेत जा. द. ९।६ (अथ) एनं (पुत्र) मात्र प्रदाय स्तनं
एवमभ्यासयुक्तस्य... सर्वपापानि प्रयच्छति यस्ते स्तनः.. इति बृह. ६।४।२७ नश्यन्ति भवरोगश्च..
जा. द. ७९ (अथह) एनं रेकः पप्रच्छ कस्मिन्सवें
एवमभ्यासात्तन्मयो भवति मं.प्रा. ११४ प्रतिष्ठिता भवंतीति सुबालो.१०१ एवममनस्काराभ्यासेनैव नित्यतृप्ति(अथह) एनरैक: पप्रच्छ भगवन्
रल्पमूत्रपुरीषनिद्रादृग्वायुचलनाकस्मिन्सऽस्तं गच्छन्तीति सुबालो. ९.१ । भावग्रह्मदर्शनाज्ज्ञातसुखस्वरूप(अथह) एन रेकः पप्रच्छ भगवन् ।
सिद्धिर्भवति
म. प्रा. ५२ योऽयं विज्ञानघन उत्क्रामन्स.. सुबालो. ११४१ एवममूर्तितारकमपिमनोयुक्तेनचक्षुषैव (अथ) एनं वसत्योपमन्त्रयाञ्चक्रे बृह. ६।२।३ दहरादिकं वेद्यं भवति
अद्वयना.६ (?) एनं साधवो धर्मा आ च
एवमवरो वै तर्हि किल म इति गच्छेयुरुप च नमेयुः छां.उ. २०१४ | होवाच प्रतर्दनः
कौ.स. ३११ एनां मृत्युमत्यवहत्
बह. ११३।११ | एवमष्टोतरशतं भावनात्रयनाशनम् मुक्तिको.१६४० (अथ) एभिरेव प्राणः सह
एवमस्सिन्प्राणे चक्षुः श्रोत्रं...सर्व पुत्रमाविशति बृह. १।५।१७ ___ आत्मा समाहितः
३ ऐत. २०११ एभिर्दोषै-(कामक्रोधादिभि) विनि
एवमस्मिश्वप्रतिष्ठमानेसर्वाएवप्रातिपन्त मुक्तः स जीवः केवलो मतः १ यो. त. १३ एभित्रिभिोकैः समोऽनेन सर्वेण.. बृह. १११३१२२
__ एवं वाकुनश्चक्षुः श्रोत्रं च ते एभिः क्रमैस्तथाऽन्यैश्व.. प्राणस्पन्दो
प्रीताः प्राणं स्तुन्वन्ति प्रो. २४ निरुध्यते
शाण्डि.२७३६ एवमस्य यज्ञः प्रतिष्ठति, यज्ञं प्रतिएभिः सर्वमिदं जगत्
भ.गी. ७१३ __ तिष्ठन्तं यजमानोऽनु प्रतितिष्ठति छान्दो.४।१६।५ (अथ)एभ्य: सर्वमिदमत्र वा
एवमस्य यज्ञो रिष्यति, यज्ञर रिष्यन्तं यत्किश्चिच्छुभाशुभं दृश्यते मैत्रा. ६।१६ यजमानोऽनुरिष्यति
छान्दो.४॥१६॥ एरण्डतैलफेनवत्सर्व परित्यजेत्
। एवमहोरात्रे पर्यवेक्षत एवं सुकृत(यतिः )?
सं. सो. २०५० - दुष्कृते.. ब्रह्म विद्वान्प्रझैवाभिप्रेति को. स. ११४ एवमक्षमालिकया जप्तो मन्त्रः
एवमात्मनि जायतेऽसौ सत्यन सिद्धिकरः
___ तपसा योऽनुपश्यति ब्रह्मो. १९ एवमनादि परम्परा वर्तते, अनादि
एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनेनं संसारविपरीतभ्रमात् त्रि.म.ना.४॥१० तपसा योऽनुपश्यति
श्वेत.. १११५ एवमन्तर्गतं चित्तं पुरुषः प्रतिमुच्यते मैत्रा. ४|१२ एवमात्मायथायत्र समुल्लासमुपागतः। एवमन्या देवताः यथादैवतम् (दधुः) बृह. १।५।२२ तिष्ठत्याशु तथा तत्र..
महो. ४।४३ एवमन्यानि कर्माणि यथाकमे ( दध्रुः) बृह. ११५।२१ एवमितरान्प्राणाम्समखिदत्त हाभि. एवमभ्यसतस्तस्य न किञ्चि
समेत्योचुः
छान्दो.५।१।१२ दपि दुलभम्
जा. द.१४ | एवमिमानि पुरुषे त्रीणि ज्योतीपि ३ ऐन. श२।२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org