________________
पवमि.
एवमिव व स धातुमेव प्रशशंस मिष्टापूर्तकर्मा शुभाशुभैर्न लिप्यते एवमिष्टापूर्तेः शुभाशुभैर्न लिप्यते एवमुक्तलक्षणो यः स एव ब्राह्मणइति श्रुतिस्मृति अभिप्रायः पत्रमुक्तो हृषीकेशः एवमुक्त्वा ततो राजन्
एवमुक्त्वाऽर्जुनः सम एवमुक्त्वा हृषीकेशं
एवमुखस्वेता देवताः पाप्मभि
रुपासृजन् एवमु चैतदुपास्यम्
एवमुपासितव्यम्
( ? ) एवमुपास्ते सर्व एवास्मिँलोकमायुरेति, नैनं पुराकालाप्राणो जहाति एवम् स्म सर्वमात्मानमनुविधाया हेदमेव.. एवमुवेतदिति (तदिति ) हेन्द्र उवाच
एवमेतद्यथात्थ त्वम् एवमेतं चक्षुः पितरं परिचरतो द्यौश्वादित्यश्च
एवमेतासां देवतानां वायुः एवमेकाक्षरं मन्त्रं.. ध्यायन्ति परमा
नन्दमया ज्ञानाम्बुराशयः एक्मेकैकः पुरुषो देवान् भुनक्ति एवमेते मनः पितरं परिचरन्त्यापश्च
वरुणश्च...
एवमेते श्रोत्रं पितरं परिचरन्ति ... चंद्रमाश्च
उपनिषद्वाक्यमहाकोशः
Jain Education International
बृ. उ. ३।३।२ परत्र. १ ब्रह्मो. १
व. स. ९ भ. गी. १।२४
भ.गी. ११।९
भ.गी. १।४६
भ.गी. २/९
बृह. १३३।६
तैत्ति १।११।४ तैत्ति. १।११।४
बृड. २/१/१०,१२
३ ऐत. १/२/३
कौ. उ. ३२ भ.गी. ११।३
१ऐट. १७/४
बृह. १/५/२२
देव्यु. १५
बृह. १/४/१०
१ ऐत. १७१६
१ ऐत. १२७/५
एवमेतौ प्राणं पितरं परिचरतोऽन्त
रिक्षं च वायुश्च..
१ ऐस. ११७/३
१ ऐत. १७१२
एवमेतौ वाचं पितरं परिचरतः पृथिवी चाभिश्च एवमेन सर्वे तदभिसमेति यत्किथ्व प्रजाः साधु कुर्वन्ति, यस्तद्वेद.. छांदो, ४१ ४
एवमे
। एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनम लब्ध्वा प्राणमेवोपश्रयते
एवमेव खलु सोम्यविद्धीतिहोवाच एवमेव खलु सोम्यान्नमयस्याश्य मानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति एवमेव खलु सोम्यानेन शुनापो
मूलमन्विच्छ
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगत्य न विदुः सत गच्छामह इति
१२३
छान्दो. ६८२ छान्दो. ६/११/२
For Private & Personal Use Only
छान्दो ६ ६ २
छान्दो० ६१८१४
छान्दो. ६।१०।२
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति
सम्पद्य न विदुः सतिसम्पद्यामहइति छान्दो. ६/९/२ एवमेव चिदानन्दावप्यवचनेनैवानुभवत्राच सर्वमन्यदिति
नृसिंहो. ७१३
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या
देवता प्रतिहर्तारमन्वायत्ता.. छान्दो १।१०।१४ एवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यस्तत्सर्वमसृजत एवमेवंविदि पापं कर्म न लिप्यते एवमेवामुत्र पुण्प्रजितो लोकः क्षीयते एवमेवानृतं वदन्नाविर्मूलमात्मानं
करोति
बृ. उ. १ ४|४ छान्दो. ४।१०।२ छान्दो. ८१६
१ ऐत. ३/६/५ छांदो. ८/९११
बृ. उ. ४/४/३
एवमेवायमस्मिन्नन्धेऽन्धोभवति एवमेवायमात्मेद शरीरं निहत्य विद्यां गमयित्वा.. आत्मानमुपसंहरति एवमेवायं शरीर आत्मा प्राज्ञेनात्मना - ऽन्वारूढ उत्सर्जन्याति (उत्सर्जघाति-- मा. पा. ) एवमेवास्य परिद्रष्टुरिमाः पोडशकलाः पुरुषायणाः पुरुपं प्राप्यास्तंगच्छति प्रश्नो ६५ एवमेवास्मिन्नात्मनि सर्वाणि भूतानि
बृ. उ. ४।३।३५
सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एव आत्मानः समर्पिताः एवमेवेद शरीर शेते ( सर्पत्वग्वत् ) एवमेवेद सर्वे तस्मादमिति सर्वाभिधानं तस्यायमिति मकारः
बृह. २/५/१५ बृह. ४/४/७
नृसिंहो. ७२
www.jainelibrary.org