________________
-
उपनिषवाक्यमहाकोशः
चत्वारिचतुर्विशतिरव्यक्तं प्रधानं पुरुषः परः
चतुष्पथसमायुक्तमहाद्वारगवायुना। (स्वं)
शारीरको. १५ सहस्थितत्रिकोणार्धगमनैचतुर्विशतिसम्यातं व्यक्त
___ ईश्यतेऽच्युतः
ध्या.बि. ९४ मव्यक्तमेव च
चतुष्पलप्रमाणेन लयेनानुभवोभवेत्। चतुर्विशतिरात्री दीक्षितो भवति सहवै. १२
अकस्मानिपतत्यत्र शब्दः चतुर्विंशत्यक्षरा गायत्री गायत्रं
कणे शुभाशुभः
अमन. ११४१ प्रातस्सवनं
छान्दो.३.१६१ चतुष्पाजागरितः स्थूलः स्थूलप्रज्ञो चतुर्विशत्यक्षरा महालक्ष्मी
हि विश्वभुक् । एकोनविंशति
ना.प. ८/२० र्यजुस्तत्साम्नोऽहं वेद
मुख:..स्थूलभुक्चतुरात्मा.. नृ. पू. १२३
चतुष्पादन्तर्वतिनोऽन्तर्जीवब्रह्मण. चतुर्वेदज्ञोऽपि शिवभक्त्याऽन्त
श्वत्वारि स्थानानि
परब्र.३ भवतीति स एव ब्राह्मणः रुद्रोप. १
(सत्र) चतुष्पादं ब्रह्म विभाति जाग. चतुर्वेदेषु शास्त्रेषु ...
___ रितं स्वप्नं सुषुप्तं तुरीयमिति ब्रह्मो. २ चतुर्पु वर्णेषु भैक्षवर्येण चरेत् कठश्रु.६
चतुष्पादिदमक्षरं परं ब्रह्म
अ.शिखो. १ चतुहीवारप्रदिशोनुक्लप्तं [चित्त्यु.११२२ तै.आ.३।११।२ चतु:कलालयेनापि निद्राभावो निव. पतुझैतारो यत्र सम्पदं गच्छंति
तते । हृदि स्फुलिंगवद्योगी.. अमन. ११४६ देवः [चित्त्यु. ११।२+ तै.आ.३३१२२ चतूरूपो ह्ययमकारः स्थूलसूक्ष्म. चतुर्होतॄणामात्मानंकवयोनिचिक्युः चित्त्यु. ११३ । बीजसाक्षिभिरकाररूपैराप्तेरादि[+तै.आ.३।११।३
मत्त्वाद्वा..माप्नोति हवा इदं सर्व.. नृसिंहो. २।४ चतुश्चत्वारिंशत्संस्कारसम्पन्नः...
चारूपो ह्ययं मकारः स्थूलसूक्ष्मसर्वविद्याभ्यासंकृत्वा..ब्रह्मचर्य..
बीजसाक्षिभिर्मकाररूपैरपीते गाईस्थ्य..वानप्रस्थधर्म..अभ्यस्य
स्थूलत्वात.. साक्षित्वाच.. नृसिंहो. २६ ..शान्तो दान्तः सन्यासी..
चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीजमुक्तो भवति
ना. प. १११ । साक्षिभिरुकाररूपैरुत्कर्षात्.. चतुश्चत्वारिंशदक्षरा त्रिष्टुप् छान्दो.३।१६।३ । साक्षित्वाचोत्कर्षति ह वै ज्ञानचतुश्शब्दो भवेदेको योङ्कारश्व..
सन्तति..
नृसिंहो. २५ सोऽहमित्यवधार्यात्मानंगोपा
चतूरूपो ह्ययमोङ्कार ओतानुज्ञात्रनुलोऽहमिति भावयेत् गोपालो. २॥३ ___ ज्ञाविकल्पैरोकाररूपैरात्मैव नृसिंहो. २१७ चतुश्श्वासलयेनापि सप्तधातुगता
चत्वारः पादाश्चत्वार्यङ्गानि भवन्ति नृ.पू. २।२ रसाः । स मे पुष्टिं प्रकुर्वन्ति ममन. ११३८ चत्वारः पुरुषा इति बाध्वः, शरीरचतुष्कलासमायुक्तो भ्राम्यति..
पुरुष-छंदःपुरुषो वेदपुरुषो महा__ गोलकस्तु यदा देहे.. प्र.वि. १८ पुरुष इति
३ऐत. २।३११ चतुष्कूटात्मिकच सर्वकूटा
चत्वारि वाक्परिमिता पदानि सरस्व. १६ त्मिका ब्रह्ममयी
श्रीवि. ता. ११७ [ना.पू.ता.५।८+ ऋ.स.२।३।२२ चतुष्कूटा परयोतिः साऽहमोम् श्रीवि.ता. ४।१ =म. १२१६४१४५ +अवं. ।१०।२७ चतुष्पदा गौरुत्तमा, लोहानां कांचनं.. इतिहा. ४९ चत्वारि शृङ्गा त्रयो मस्य पादा... महाना. ८।१० चतुष्पदा चतुरस्त्रम् (अग्निस्थानं) शांडि. १।४।३ शिौनको.४।६+ते.आ.१०।१०।२ अ.अ. ३३८१० चतुष्पदा हन्मध्यं (देहमध्य) शाण्डि. १।४।४। [म.४।५८३३+वा.सं.१७१९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org