SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ चत्वारिं. उपनिषद्वाक्यमहाकोशः चर्मख (ॐ) चत्वारिंशत्संस्कारसम्पन्नः चन्द्रमेवाप्येति यश्चन्द्रमेवास्तमेति सुबालो. ९।१० सर्वतोविरक्तः.. साधनचतुष्टय चन्द्रवद्विमलापूर्णः सदानन्दःस्वयंप्रमः अध्यात्मो. ११ सम्पन्न एव सन्यस्तुमर्हति १ सं. सो. २१ चन्द्रवञ्चरते देही स मुक्तश्चानिकेतनः पैङ्गलो. ४।४ चत्वारिंशदथतिस्रः समिधा उशती चन्द्रसूर्यों समौ कृत्वा सयोर्योगः रिव मातरो माविशन्तु त्रिपुरो. ३ प्रवर्तते १यो.शि.११११६ चत्वारो दोषः प्रहरन्ति यस्य सर्वस्य चन्द्रसूर्यादिको त्यक्त्वा राहुश्चेगोप्त्रे..रयिमत्प्रवृद्धथै स्वाहा पारमा. ९।१ दृश्यते जगत् (तदा जगत्सत्यम) ते. बिं. ६।९४ चत्वारो मनवस्तथा भ.गी. १०१६ | चन्द्रात्रेयस्तथाऽत्रिश्च ऋष्यात्रेयो चत्वारो वेदा उपवेदाः पुराणानि... मुनित्रयम् । एतैर्महात्मभिः तस्या उत्पद्यमानानि भवन्ति सामर. ९२ प्रोक्ताः शिवधर्माः समासतः शिवो. ७१३६ चन्दनं वापि गोपीनां.. चन्द्रार्कमध्यमा शक्तिर्यत्रस्था । भुक्तिमुक्तिफलप्रदम् गोपीचं.२२ । तत्र बन्धनम् योगकुं. ३७ चन्द्र इव राहोर्मुखात्प्रमुच्य शरीर चन्द्रां प्रभासा यशसा मकृतं कृतात्मा ब्रह्मलोकमभि ज्वलन्तीं श्रियं.... श्री.सू.५= ऋखि.५।८७५ संभवामि छान्दो.८।१३।१ चन्द्रांशेन समभ्यस्य सूर्याचन्द्र एव,सविता नक्षत्राणि सावित्री सावित्र्यु. ७ शेनाभ्यसेत्सुनः यो.चू. ६७ चन्द्रमण्डलसङ्काश...विषं हर चन्द्रां हिरण्मयीं लक्ष्मी जातहर हुं फट्स्वाहा __ वेदो म आवह [ श्रीसू. १,१४- ऋ.खि. ५४८७ चन्द्रमसा वाव सर्वाणि चन्द्र चित्तसंयमात्ताराव्यूहज्योतींषि महीयन्ते तैत्ति. ५२ ज्ञानम् (भवति) शांडि.१९५२ चन्द्रमसिलप्यति दिशस्तृप्यन्ति छान्दो.५।२०१२ चमूषच्छयेनः शकुनो बिभृत्वा चन्द्रमसैवायं ज्योतिषाऽऽस्ते पल्यते सुदर्श. ७ चम्पकातसीकुंकुमपिङ्गलेन्द्रनील... कर्म कुरुते विपल्येति.. बृह. ४॥३३ चन्द्रमसो रोहिणी, ऋषीणामरुन्धती चित्त्य. ९४१ __ घनसारसन्निभंगायत्र्या:प्रत्यक्षरचन्द्रमसो विद्युतंतत्पुरुषोऽमानव: मनुस्मृत्य.. गायत्रीर. ९ [छान्दो. ४।१५।५ + ५।१०।२ चरणं नो लोके सुधितां दधातु चन्द्रमा अथकारः, आत्मेहकारः छान्दो.१।१३।१ [त्रि.म.ना. ७३ +सुदर्श. ५ चन्द्रमा अस्म पूर्वपक्षापरपक्षान् चरणं पवित्रं विततं पुराणं विचिनोति... ऐत. ११७५ [त्रि.म.ना. ७/३+महाना. ५।१० सुदर्श. ५ चन्द्रमा एवास्य ज्योतिर्भवति बृद. ४।३।३ चरतां चक्षुरादीनां विषयेषु यथाचन्द्रमानिधनं,एतद्राजनंदेवतासुप्रोतं छान्दो.२।२०११ क्रमम् । यत्प्रत्याहरणंतेषांप्रत्याचन्द्रमा मनसो जातः [पु.सू.+ चित्त्यु. १२।६ हारः स उच्यते यो.चू. १२० [+सुबालो. ११५+ __ क्र.अ.८।४।१९ चरेन्माधुकरं भैक्षं यतिम्लेंच्छ [=.१०१९०।१३+ वा.सं. ३१।१२ कुलादपि । एकान्नं नतु भुजीत चन्द्रमा मनो भूत्वा हृदयं प्राविशत् २ऐत. १।४।। वृहस्पतिसमादपि १.सो.२।७२ चन्द्रमा रपिर्वा एतत्सर्वं यन्मूत चर्मखण्डं द्विधा भिन्नमपानोद्गारचामूर्तच तस्मान्मृतिरेव रविः प्रश्नो. ११५ धूपितम्। ये रमन्ति नमस्तेभ्यः चन्द्रमाः पट्टोता, सक्रतून्.. चित्त्यु. ७३ साहसं किपतःपरम ना. प. ४।३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy