________________
चलहउपनिषवाक्यमहाकोश: चित्तमू
१८१ वलदृष्टपाव्योमभागवीक्षितुःपुरुषस्य :
चिञ्चैत्यकलितो बन्धस्तन्मुक्तो मुक्तिदृष्टयप्रेज्योतिर्मयूखा वर्तन्ते; सह
रुच्यते । चिदचैत्या किलात्मेति र्शनेन योगी भवति अस्यता.३ सर्वसिद्धान्तविग्रहः
महो. ६७७ चलनदृष्टया व्योमभागवीक्षितुः
चिचैत्ये स्वयमम्लातं मननान्मन ..तदृष्टिः स्थिरा भवति __ मं. बा. १३ | उच्यते । अतःसङ्कल्पसिद्धेयं चलस्थिरोभयाभावरावृणोत्येव
__ सङ्कल्पेनैव नश्यति
महो. ४।१२३ बालिशः
अ. शां. ८३ | चिजडानां तु यो द्रष्टा सोऽच्युतो चलाचलनिकेतश्च यतिर्यादृच्छिको
ज्ञानविग्रहः। स एव हि महादेवः.. स्कंदो. ४ भवेत् [ना.प. ६४४+ वैतथ्य. ३८ चितश्चिन्नचिदाकाराद्भिद्यतेजडरूपतः। चले वाते चलो बिन्दुनिश्चले निश्चलो
भिद्यतेचेजडोभेदश्चिदेकासर्वदा.. रुद्रह. ४५ भवेत् । योगी स्थाणुत्वमाप्नोति ततो
चितिच्छायासमावेशाजीव स्याड्याववायुं निरोधयेत्
_ यो.चू. ८९
हारिकः । अस्यजीवत्वमारोपात् चाकश्यमानमिव जाज्वल्यमानमिव
साक्षिण्यप्यवभासते
सरस्व. ४४ देदीप्यमानमिव लेलिहानं तदेव
चिति सत्यं जगत्तथा । प्रतिभासत मे ब्रह्म
आ.५२ एवेदं न जगत्परमार्थतः महो. ५।१०७ चाक्षुषपंक्तिंपुनाति(उपनिषत्पाठकः) राधिको. ९ चितोरूपमिदंब्रह्मन्क्षेत्रज्ञ इतिकथ्यते महो. ५।१२४ चाक्षुषस्तेजोमयोऽमृतमयः पुरुषो
चित्तइतिचित्तविदोधर्माधर्मांचतद्विदः वैतथ्य. २५ ऽयमेव स योऽयमात्मा
बृह. २।५1५ | चित्तकाला हि येऽन्तस्तु द्वयकालाश्च चाक्षुषः स्वप्रचारी च सुप्तः सुप्तात्पर
ये बहिः। कल्पिता एव ते सर्वे.. वैतथ्य. १४ श्व यः भेदाश्चैतेऽस्य चत्वारस्ते.
चित्तत्यागः परं सुखम् । अतश्चित्तं भ्यस्तुर्य महत्तरम्
मत्रा.७११ चिदाकाशे नय क्षयं.. म.पू. ५।११७ चाक्षुषी दीप्तिभविष्यति(चा.विद्यया) चाक्षुषो. १ चित्तनाशः सुखाय च । चित्तसत्तां चाक्षुष्मतीविद्यां ब्राह्मणो यो नित्य
क्षयं नीत्वा..चित्तं नाशमुपानयेत् प. पू. ४।१५ __ मधीते न तस्याक्षिरोगो भवति अक्ष्यु. ३ चित्तनाशाभिधानंहियदातेविद्यतेपुनः मुक्तिको.२।३४ चाण्डालदेहे पश्वादिस्थावरे ब्रह्म.
चित्तनाशे विरूपाख्ये न किञ्चिदिह विग्रहे । अन्येषु तारतम्येन.. वराहो. ३३१६ विद्यते । न गुणा नागुणास्तत्र.. अ.पू. ४।२१ चाण्डालोऽचाण्डालः ( भवति)
चित्तमध्यात्म, चेतयितव्यमधिभूतं पौल्कसोडपौल्कस:..
बृह. ४।३।२२ क्षेत्रज्ञस्तत्राधिदैवतं , नाडी तेषां चातुर्वण्यं मया सृष्टं भ.गी. ४।१३ निबन्धनम्
सुबालो. ५।९ चापबाणधरं श्याम ससुग्रीवं..
चित्तमन्तर्गतंदुष्टतीर्थस्नान शुद्धयति जा. द. ४१५४ रामभद्रं हृदि ध्यात्वा रामर.२।८४,८५ चित्तमपानयोगेन जिहाद्वारा चापलानि न कुर्वीत स सर्वार्थमवा
रसगुणउपस्थाधिष्ठितोऽसु नुयात् । नकुर्यात्केनचिद्वर.
तिष्ठत्यापस्तिष्ठन्ति
त्रि. प्रा. ११६ मध्रवे जीविते सति
शिवो. ७:५८ चित्तमर्थष चरति पादपेष्विव मर्कट: अ. पू ३६ चिञ्चन्द्रमयीति सर्वाङ्गस्रवणं स्नानम् भावनो. ८ चित्तमाज्यं,वाग्वेदिः, आधीतं बर्हिः चित्यु. १११ चिकीर्षुलोकसंग्रहम्
चित्तमात्मा, चित्तं प्रतिष्ठा, चिचिदाकारतो भिन्ना न भिन्ना
चित्तमुपास्वेति
छान्दो. ७।५।२ चित्त्वहानितः [ अ.पू. ४।३३+ रुद्रहृ. ४४ ।। चित्तमूलं हि संसारस्तत् चिचैतन्यस्वरूपोऽहमहमेवपर:शिवः ते.बि. ३३३३ । प्रयत्नेन शोधयेत
वराहो. ३२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org