________________
थैव च । अभूतो हि यतश्चार्या
चिचमू
उपनिषवाक्यमहाकोशः चिताका. चिचमूलो विकल्पोऽयं चित्तामावे
भयम् । तस्मिन्क्षीणे जगत्क्षीणं.. न कश्चन । मतश्चित्तं समाधेहि
[ महो. ३२२१+
यो. शि. ३।२१ प्रत्यग्रूपे परात्मनि
मध्यात्मो. २६ | चित्रं चरति खे यस्माजिह्वा भवति चित्तमेव हि संसारस्तत्प्रयत्नेन
खेगा। तेनैषा खेचरी नाम.. शोषयेत् । यचित्तस्तन्मयो
[ध्या.बि. ८२+
यो.चू. ५५ भवति (भाति)..
मैत्रा.६३४ | चिचचेतयितव्यं च नारायणः सुबालो.६१ [मैत्रे. १९+
शाध्याय.३ चित्तं च चेतयितव्यं च तेजश्व चित्तमेव हि संसारो रोगादिलेश
विद्योतयितव्यं च प्राणश्च दूषितम् । तदेव विनिर्मुकं
विधारयिसव्यं च
प्रो.४८ भवान्त इति कथ्यते
महो
चित्तंतुशरदभ्रांशविलयं प्रविलीयते अक्ष्युप. ३६ चिचमेवाप्येति यश्चित्तमेवास्तमवि सुबालो. ९११३ चित्तं दूरे परित्यज्य योऽसि चित्तवृत्तिनिरोधेन नादो
सोऽसि स्थिरो भव
महो. ५.५१ ह्यानन्दसम्भवः
गान्धवों.६ चिनारी
| चित्तं ध्यानेन यञ्चिन्त्यं शास्त्रदृष्टेन चित्तवृत्तेरतीतो यश्चित्तवृत्त्यव
कर्मणा । योगस्थेनैव मार्गेण भासकः । सर्ववृत्तिविही
शेकाप्रमानसो भवेत् दुर्वासो. २५ नामा वैदेही मुक्त एव सः ते. वि. ४.५३ | चित्तं न संस्पृशत्यर्थ नार्थाभासं चित्तशुद्धिकरं शौचं वासनाअयनाशनम्
मैत्रे. २९ नार्थाभासस्वतः पृथक
अ. शा. २६ चित्तशद्धिर्भवेद्यावत्तावन्नित्यं
| चितनिर्विषयंनित्यमसङ्गतेनकीर्तितं अ.शां. ७२ चरेसुधीः ना.प.५।४७ चित्तं प्रपञ्चमित्याहुः..
ते. बि. ५३२ चित्तशुद्धी क्रमाजानं त्रुट्यन्ति
चित्तं प्राणभृत्सु...त्वैवाविस्तरामात्मा १ऐत. २२ . ग्रंथयः स्फुटम्
पा.ब्र.४२
| चित्तं प्राणेन सम्बद्धं सर्वजीवेषु चित्तसचा परं दुःखं चित्तत्यागः
संस्थितम् । रजवा यद्वत्सुपरं सुखम्
प.पू. १११७
सम्बद्धः पक्षी तद्वदिदं मनः यो. शि. १५९ चित्तसत्तां क्षयं नीत्वा चित्तं
चित् बुद्धिरहङ्कार ऋत्विजः नाशमुपानये
अ.पू.४१५ सोमपं मनः
अमन. २७ चित्तसत्तेहदुःखायचित्तनाशःसुखाय.. भ. पू. ४॥ १५ चित्तं वाव सङ्कल्पायो यदा वै चित्तस्पन्दितमेवेदंग्राह्यप्राहकवयं ।
चेतयतेऽथ सङ्कल्पयते.. छान्दो. ७५१ चित्तं निर्विषयं नित्यं.. .शां. ७२
| चित्तं विनष्टं यदि भासित स्यात्तत्र चित्तस्य निश्चलीभावधारणं धारणां
प्रतीतो मरुतोऽपि नाशः विदुः। सोऽई चिन्मात्रमेवेति
यो.शि. १२१२४
चित्तंसजायतेजन्मजरामरणकारणं माक्तिको. २।२५ चिन्तनं ध्यानमुच्यते
अवधू.४ चितस्यनिश्चलीभावोधारणाधारण.. त्रि.ना. २३१ | चित्तरसन्तानेन भवं यन्कारुद्र चित्तस्य हि प्रसादेन हन्ति कर्म
(2) तनिन्ना
चित्त्यु. २१२१ शुभाशुभम् । प्रसन्नात्माऽऽत्मनि
चित्तं स्थिरं यस्य विनाऽवलम्बात् स्थित्वासुखमव्ययमश्रुते[मैत्रा.६।२० +मैत्रे.१११। स एव योगी स गुरुः स सेव्यः अमन. २०४३ चित्तस्यान्तर्मुखीभावो प्रत्याहारः
चित्तं होता (शारीरयज्ञस्य) प्रा. हो. ४१ [वि.प्रा. ३०+
२अवधू.३ चित्तं वैषामेकायनम, चित्तमात्मा छान्दो.७१२ चित्तं कारणमर्थानां तस्मिन्सतिग
चित्ताकाशं चिदाकाशमाकाशं च.. महो. ४।५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org