________________
चित्तादि
चित्तादिविलये जाते पवनस्य लयो भवेत् । मनःपवनयोर्नाशादिन्द्रियार्थान्विमुच्यति चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते
चित्तादिसर्वहीनोऽस्मि चिताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीतु
चित्तान्वै सलोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्धपति चिसाहङ्कारयन्तारं जीवाख्यं भजे
चित्तिः स्रुक् । चित्तमाज्यम् चित्ते चलति संसारे चलो मोक्षःप्रजा
यते । तस्माश्चित्तं स्थिरीकुर्यात्.. अमन. २/९१
चित्ते चलति संसारो निश्चलं
यो. शि. ६१५८
मोक्ष उच्यते चिचे चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते शान्तकलना आमत्येव सुषुप्तता चित्ते तदेकतानता परिकरः चित्ते त्यक्ते लयं याति द्वैवमेवच सर्वतः । शिष्यते परमं शान्तमेकमच्छमनामयम्
चिचेन स्मृति: (भवति) स्मृत्या स्मारं.. चित्ते शुद्धे शुचिः साक्षात्प्रत्ययोतिर्व्यवस्थितः
चित्तैककरणा सुषुप्तिः चित्तैककरणा सुषुप्यवस्था भवति चित्तैकाप्राद्यवोज्ञानमुक्तं समुपजायते
चित्तोन्मेषनिमेषाभ्यां संसार
प्रलयोदयौ
चित्तोपशान्ति फलदं परमं विद्धि
कारणम् ( प्राणायामः ) चित्परानन्दमस्म्यहम् (?) विश्वं चिदहमेते च लोकाश्चिदिति भावय [ याज्ञव. २६+
Jain Education International
उपनिषद्वाक्य महाकोशः
अमन. ११२०
ते. बिं. १।३१
मैत्रे. ३।१०
छान्दो. ७/५/३
छान्दो. ७१५/३
शु. र. २१६ चित्त्यु. १११
अ.पू. २।१२
द.मू. १६
प.पू. ५/६३ महाना. १७/१३
जा.व. ६।१६ शारीरको १० पैङ्गलो. २८ मुक्तिको २/४९
अ. पू. ५/४०
अ. पू. ४/४५
ते.निं. ३३८
वराहो. २।४७
चिदहं
चित्प्रसादोपलब्धात्मा स्पर्शो नामचेतनः चित्रदीप इत्र स्थितः चित्रभित्तिरिव मिथ्यामनोरमं ( भूतात्मानं ) चित्रस्थदीपस्तमसो नाशवेदविदं जगत्
ते.बि. ६७९
चित्रं देवानामुद्गादनीकं [ सह. १७ ऋ. अ. ८ ११७ [ = मं. १।११५/१ + वा.सं. ७।४२ [ अथर्व. १३२ ॥ ३५+ वै.सं. १९१४ | ४३ | १३ चित्राख्या सीविनी नाडी शुक्र
देव . २ | ३ | ३
यो.शि. ५२७
कौ. उ. १११
t
(शुकु-) मोचनकारिणी चित्रो ह वै गार्ग्यायणिर्यक्ष्यमाण आरुणि वत्रे.. चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः । सुषुप्त पदमा लम्ब्य तस्थौ गिरिरिवाचलः चित्सारमनन्ताश्चर्य सागरममिततेजोराश्यन्तर्गत तेजोविशेषं.. आनंद( परमकैवल्यं ) प्रवाहैरलंकृतं चित्सूत्रघ्राणयोः स्वनिर्गता प्रणवधारा
१. मो. २/१६
मक्ष्यु. ४२
मंत्रा. ४/२
For Private & Personal Use Only
चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः । उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात्
चिदहं चिदहं चेति ( ब्रह्मास्मीति निश्वयात्) स जीवन्मुक्त उच्यते चिदहं चिदिमे लोकाश्विदाशाचिदिमाः प्रजाः
अ.पू. ३।१७
षडंगुलदशाशीतिः चित्स्वरूपोऽहमिति सदा भावयन् सम्यङ्क्तिमीलिताक्षः.. परब्रह्मालोकस्तद्रूपो भवति चिदशरोऽहं सत्योsहं वासुदेवोऽजरो.
मरः । व्यब्रह्म चिदाकाशं नित्ये.. ते.बि. ६।६९ चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं
वस्त्रम् (ब्रह्मात्मस्वरूपस्य पूजायां) चिदग्निश्वरूपं धूप: (परमात्मपूजायां) चिदम्बरं तु हृन्मध्ये आधारे
कमलालयम्
મ
त्रि.म.ना. ७१८
पा. प्र. ४
अद्वयता. १
भावनो. ८ मं. बा. २/५
जा.द. ४१४९
महो-२१४
ते. बिं. ४ | ३०
महो. ६७९
www.jainelibrary.org