________________
१८४ चिदाका- उपनिषद्वाक्यमहाकोशः
चिन्तयेचिदाकारस्वरूपोऽसिचिन्मात्रोऽसि.. ते.वि. ५/६५ चिदेव ह्यनुज्ञाता तस्मात्परमेश्वर चिदाकारस्वरूपोऽस्मि नाहमस्मि.. ते.वि.३।४३ एवेकमेव तद्भवति (ब्रह्म) नृसिंहो. ८६ चिदाकारं चिदाकाशं चिदेव
चिद्धनश्चिन्मयोऽस्म्यहम्
त्र. वि. ९५ परमं सुखम्
ते.वि.६।६२ चिद्ग्रन्थावद्वैतप्रन्यिकृत्वानाभ्यादिचिदाकाशमयोऽस्म्यहम्
ते.वि. ३३ ब्रह्मविलप्रमाणं.. मूलमेकं सत्यं चिदात्म नि सदानन्दे देहरूढामह.
मृण्मयं विज्ञातं स्यात्
परत्र.४ न्धियम् । निवेश्य..केवलो भव.. अध्यात्मो. ९ चिद्धनानन्दरूपोऽसि परिपूर्ण. चिदात्मानं नित्यशुद्धबुद्धमुक्तसद
स्वरूपकः
ते.वि. ५/६६ द्वयः ।.. वासुदेवोऽहमोमिति अध्युप. ४१ चिट्ठनैकरसोऽस्म्यहम्
ते.वि.६६५ चिदात्मा भगवान् सर्वसाक्षित्वेन
चिद्धीदं सर्व काशते प्रकाशते च नृसिंहो. ७३ स्थितोऽस्म्यहम् । तेनात्मना बहुज्ञेन.. म.पू. ३८ चिद्धीदं सर्व निगमकमात्मसात् चिदात्मास्मि निरंशोऽस्मि परापर
करोति, तस्मात् परमेश्वर विवर्जितः। रूपं स्मरन्निजं.. अ. पू. ५।१३ ___ एवैकमेव तद्भवति ( ब्रह्म) नृसिंहो. ८१४ चिदात्माऽहं परात्माऽहं निर्गुणोऽहं
चिद्रूपत्वान्न मे जायं सत्यत्वापरात्परः। आत्ममात्रेणयस्तिष्ठेत्
नानृतं मम । आनन्दत्वान्नमेदुःखं आ. प्र. ३१ स जीवन्मुक्त उच्यते
ते.वि.४१ चिट्टपमात्रं ब्रह्मैव सच्चिदानन्दचिदात्मैकरसोऽस्म्यहम्
ते.वि. ३।२४
____ मद्वयम् । आनन्दधन एवाहम.. ते. विं. ३।२६ चिदादित्यस्वरूपं दीपः(आत्मपूजायां) मं.बा. २।५। चिद्रपमेव प्रनिभानयुक्तं तस्मादखण्ड चिदादीष्टिः पुष्पम् , मात्मपू. १ ___ मम रूपमेतत्
वराहो. ३।४ चिदाद्याद्वितीयब्रह्मसंवित्तिः सचिदा
चिद्रूपया मायया संबलितो जीत्रनन्दलहरी महात्रिपुरसुन्दरीबहि
__ सङ्कः सन्यासी भवति सामर. ९९ रन्तरनुपविश्य स्वयमेकैविभाति
| चिद्रूपादित्यमण्डलं द्वात्रिंशद्वगृहचिदानन्दतरङ्गिण्या: प्रवाहैरति
भेदैरधिष्ठितम्
त्रि.म. ना.४५८ मङ्गलम्
सि.सा.५।१
| विद्रपे आश्रिता जीवास्ते तान्गुणान् चिदानन्दमयानन्तपुष्पमाल्य
प्रपद्य जडतां प्रपेदिरे
सामर. १०२ विराजमानं..
त्रि.म.ना.७/१२
चिद्रपो जीवो ज्ञानी भवति सामर. ९८ चिदानन्दमयोऽस्म्यहम्
ते.बि. ३।
४ चिद्विवर्तजगतोऽस्य कारणं तत्सदाचिदानन्दरसनिझरैरभिव्यातम् त्रि.म.ना. ७९
___ हमिति मौनमाश्रय वराहो. ३७ चिदानन्दैकरसं शिवं प्रशान्तममृतं
चियोमेव किलास्तीह पगपरतत्परं च ब्रह्म तत्वमसि शांडि. २।३ विवर्जितम् । सर्वत्रासम्भवचिदानन्दोऽस्म्यहं चेता चिद्धनश्चि
चैत्यं यत्कल्पान्तेऽवशिष्यते अ. पृ. ५।३६ न्मयोऽस्म्यहम्
ब्र.वि. ९५ चिन्तनंवासुदेवस्थपरस्य परमात्मनः । चिदाप्तिः पुष्पं, चिदग्निस्वरूपं धूपः मं.प्रा. २।५
स्वरूपव्याप्तदेहस्य ध्यान कैवल्यचिदिहास्तीति चिन्मात्रमिदं चिन्मय
! सिद्धिदम्
त्रि.ना. २११४७ मेवच । चित्त्वं चिदहमेतेच लोका
चिन्तयश्चेतसा कृष्णं मुक्तो श्चिदिति भावय [ याज्ञव. २+ वराहो. २१४७ भवति संसृतेः
गो. पू. १७ चिदेकत्वपरिज्ञाने नशोचतिनमुह्यति अ. प.४१३४ चिन्तयित्वा शरीरस्य नित्यानित्यं चिदेकरसो ह्ययमात्मा
नृसिंहो. ११५ हि योगवित् । योगमेव प्रवक्ष्यामि.. दुर्वासो. २९ चिदेव परमं सुखम् ते. त्रि. ६/६२ , चिन्तयेदात्मनाऽऽत्मनि
अ. ना. ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org