________________
१७८
चतुरो
चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः । इतिहासपुराणानांतन्मे मनः शिवसङ्कल्पमस्तु रौदुम्बरो भवत्यौदुम्बरः स्रुवः चतुर्जालं पद्मकोशं यं मृत्युर्नावपश्यति । तं प्रपद्ये.. चतुर्णामपि वेदानां यथोपनिषदः शिर: । इयं रहस्योपनिषत्तथा चतुर्थश्वतुरात्माऽपि सचिदेकरसो -हम् । तुरीयावसितत्वाच्च... चतुर्थ हृदये चक्रं विज्ञेयं तदधो. मुखम् | ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत्प्रयत्नतः चतुर्थाश्रमः सन्न्यासः पञ्चमो लिङ्गधारणम्
चतुर्थी स्त्रम इत्युक्ता (भूमिका) स्वप्नाभं तत्र वै जगत् (ॐ चतुर्थे दक्षिणाम्न। यः शृङ्गेरीमठ : ... चतुर्थेधाननि शिवशक्त्याख्यं वाग्भवम् त्रि. ता. १।१६
पिंडो. ५
गर्भा. ३
संहितो. ३१
नृसिंहो. ३|१
चतुर्येन तु पिण्डेन अस्थिमज्जा प्रजायते
चतुर्थे मासे गुल्फ- जठर-कटिप्रदेशा भवन्ति (गर्भस्य ) चतुर्थोदात्ततमान् स्वरान् व्यन्तरानुदूहन्ति चतुर्थ्यानुज्ञात्रनुज्ञाविकल्परूपाः
( प्रणवमात्राः ) चतुर्दशकरणोपरमाद्विशेषविज्ञानाभावाद्यदाशब्दादीनोपलभते
उपनिषद्वाक्यमहाकोशः
Jain Education International
२ शिवसं. २७
बृह. ६।३।१३
सहवे. २३
शुकर. १।१५
(मासै: ).. इच्छयाऽऽप्रोति कैवल्यं चतुर्भुजं महाविष्णुंपूर के मिचिन्तयेत् चतुर्भुजं शङ्ख-चक्र-शार्ङ्ग-पद्मगदान्वितम् |.. वेणु-शृङ्गधरं तु वा ( ध्यायेत् ) योगरा. १०,११ चतुर्मात्रात्मकोङ्कारो मम प्राणात्मिका देवता चतुर्मुखमुखाम्भो जवनहंसवधूर्मम । मानसे रमतां नित्यं.. सरस्वती चतुर्मुखं च रुद्राक्षं चतुर्वस्त्ररू
लिङ्गोप. १
ना. प. ८/१९
अ.पू. ५/८७ मठाम्ना. ६
तदात्मनः सुपुप्रम् चतुर्दशदिनान्ते च लयस्थो यदि तिष्ठति । अणिमाद्यष्टसिद्धिः स्यादत्वं प्राप्यते यथा
चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् । सर्वव्याविहरं चैव... चतुर्दलं स्यादाधारं स्वाधिप्रानं
यो. चू. ४
च षड्दलम् । चतुर्दृष्टिनिः सूर्या नास्तीति
मन्यते । तथा.. अझनास्तीतिमन्यते आ. प्र. २७
सर्वसारो. ३
अमन. १।६४
रु. जा. ३९
चतुर्वि
चतुर्धा चास्याधिकारिभेदत्वेन यजन्ति माम्
चतुर्भाव स्थित इति सर्वदेव वेदयो निः सर्ववाच्यवस्तु प्रणवात्मकम् चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभि
रेवच । स मे विष्णुः प्रसीदति शरभो. २६ चतुर्भिः पश्यते देवान् पञ्चभिः
गोपालो. २७
अ. शिखो. १
For Private & Personal Use Only
म. ना. ३० ध्या. बि. ३०
गोपालो. २।२२
पा. प्र. २
सरस्व. २५
पकम् । तद्धारणञ्चतुर्वक्रः प्रीयते.. रु. जा. २७ चतुर्मुखादीनां विना विष्णु
भक्त्या... मोक्षो न विद्यते चतुर्मुखेन्द्र देवेषु मनुष्यादिगवादिषु ।
त्रि. म. ना. ८४
चैतन्यमेकं ब्रह्मातः प्रज्ञानंब्रह्ममय्यपि शु.र. ३२ चतुर्मुखेमनोयुञ्जञ्जगत्सृष्टिकरोभवेत् यो. शि. ५/५२ चतुर्युगसहस्राणि ब्रह्मणो
त्रि.म.ना. ३।४
दिवा भवति... चतुर्विधत्रह्मचर्यं पविचं गार्हस्थ्यं
चतुर्विधं वानप्रस्थधर्म.. अभ्यस्य.. ना.प. १/१ चतुर्विधा मनोवस्था विज्ञातव्या
मनीषिभिः । विक्षिप्तंचगतायातं चतुर्विधा भजन्ते माम् चतुर्विंशतितत्त्वं च यद्यदस्ति. सर्व शशविषाणवत् [ते. चिं. चतुर्विंशतितत्त्वात्मको नारायणः चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः चतुर्विंशतिरर्धमासाः संवत्सरः, संवत्सरादेवात्मानं... चतुर्विंशतिभिर्वर्षे... शक्तितत्त्वमयो भवेत्
अमन. २।९२ भ.गी. ७७१६
५१८१-८९
ना.पू. ता. ५१४
वराहो. १११
सहवे. १२
अमन. १७९
www.jainelibrary.org