________________
चक्षुहींउपनिषद्वाक्यमहाकोशः
चतुरो
१७७ चक्षुभकाम तत्.. पर्येत्योवाच
चक्षुष्मते शृण्वते ते ब्रवीमि..
महाना. १३८ कथमशकतर्ते मज्जीवितुमिति छान्दो.५/११९ [+ चित्त्यु. १५२+
ऋ.अ.७.६।२६ चक्षुश्च द्रष्टव्यं च नारायणः सुबालो. ६।१ 1 = मं.१०।१८।१+
वा. सं. ३५७ चक्षुश्चैवान्तरे भवोः भ. गी. ५।२७ [+अथर्व. १२।२।२१
तै.. ३।१५।२ चक्षुष आदित्यः (निरभिद्येत) २ऐत. १२४ चक्षुष्यः श्रुतो भवति
छांदो. ३११३७ चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो
चक्षुस्ते मयि जुहोम्यसौ स्वाहा
कौ. उ. २१४ ये मनो विदुः (मात्मानं) बृह.४।४।१८ चक्षुस्ते मयि दध इति पुत्रः कौ. उ.२०१५ चक्षुषश्चक्षुः (आत्मा) केनो. १।२। चक्षुः परस्ताच्छ्रोत्रमारुन्धे . कौ. उ. २।२ चक्षुषश्चक्षुरस्यह, चिदानन्दमयो... त्र.वि. ९४ चक्षुः पश्यति रूपाणि श्रोत्रं सर्व चक्षुपः साक्षी श्रोत्रस्य साक्षी वाचः
शृणोत्यपि । अन्यानि खानि साक्षी मनसः साक्षी बुद्धः साक्षी..
सर्वाणि तेनैव प्रेरितानि तु । सर्वस्य साक्षी (आत्मा) नृसिंहो. २१२ ...प्रवर्तन्ते
पा.३.१४ चक्षुषा मीयते जगत्
इतिहा. ४ चक्षुः पश्यत्स प्राणा अनुपश्यन्ति कौ. उ. ३१२ चक्षुषा रूपं श्रोत्रेण शब्दं मनसा
चक्षुः श्रोत्रं क उ देवो युनक्ति केनो. १११ ध्यानं एकैकं..प्रज्ञापयंति
कौ. उ. ३२
चक्षुः श्रोत्रं मनो वाक् त्वक् चक्षुषा वै सम्राट् पश्यन्तमाहु
चर्म मारसं...स्नावास्थि.. तैत्ति. ११७.१ रद्राक्षीरिति
चनः श्रोत्रं मनो वाक्प्राणः श्रयन्ते १ऐत. ११४।३
बृ.उ.४।१।४ चक्षुषा सर्वाणि रूपाण्याप्नोति कौ.उ. ३४
चक्षुः श्रोत्रं स्पर्शनं चरसनं घ्राणचक्षुषा सृष्टौ द्योश्चादित्यश्व १ऐत. १७४
__ मेव च । बुद्धीन्द्रियाणि जानी
यात्पश्च चक्षुपा हि तद्विन्दते (मानुषंवित्तं) बृह. १।४।१७
भवसं.२०१६ चक्षुषा हि रूपाणि पश्यति
चक्षुःोरे शब्दोपलब्धौ,त्वस्पर्श.. गमों. १
बृह. ३।२।। चक्षुषाहि ममेच दुर्गेच प्रतितिष्ठति बृह. ६।१।३
चक्षुः स रूपैः सहाप्येति चक्षुषा ह्ययं मात्राश्चरति
मैत्रा. ६३
(पुरुष)[ कौ.उ.३।३+ ४।१९ चक्षुषि चित्तसंयमात्सर्वलोकज्ञानं शांडि. १७६२
चक्षुरोगाः सर्वतो नश्यन्ति चाक्षुपो. १ पक्षुगी भाज्यभागौ (शारीरयज्ञस्य) प्रा. हो. ४२
चक्षोःसूर्योपजायत [सुबालो. १।५+ चित्त्यु. १२६
[ऋ.अ.८।४।१९=म.१०१९०११३ वा. सं.३१११२ चक्षुषी चन्द्रसूर्यो (मक्षरब्रह्मणः) मुंड. २।१।४
चश्चलत्वं मनोधर्मोवढे नोयथोष्णता महो. ४।९९ चक्षुषी सूर्याचन्द्रमसो
सन्ध्यो . २३
चञ्चलत्वात् स्थिति स्थिराम् भ.गी. ६१३३ चक्षुषे स्वाहा सम्पदे स्वाहेत्यनौ
चश्चलं हि मनः कृष्ण
भ.गी. ६१३४ हुत्वा न्थे स“सबमवनयति बृह. ६।३२
चतस्रश्चतस्रो व्याहतयः, म यो चक्षुषो द्रष्टा श्रोत्रस्य या
वेद स वेद बाहा
तति. ११५८ वाचो द्रष्टा ( आत्मा) नृसिंहो. २।१।
चतुरङ्गुटगुत्वं चतुरंगुलमायनम् ।.. चक्षुषो रूपग्रहणं श्रोत्रयोःशब्दग्रहणं ना.प. ६।४।
तत्रैव ताडीच तु... वराहो. ५।२१ चक्षुषो रूपं साः, श्रोत्रस्योष्माणः,
चतुरङ्गुलवेटनमिव पतितत्त्वानि मनसः स्वराः
३ऐत. २।५।१
__तन्तुवद्विभज्य चक्षुषो सूर्यः ( अजायत) गणेशो. ३।११ चतगमेशामातस्ततीय पादलितः
चतुगमेश्वर:प्राज्ञस्तृतीयःपाद संजित: ना.प. ८१६ चक्षुष्टो वा मूनों वाऽन्येभ्यो वा
चतुरो मासान् ध्रुवशीलनः स्यात्स शरीरदेशेभ्यस्तमुत्कामन्तं
यावरसुप्तोऽन्तगत्मा पुरुषो विश्वप्राणोऽनूत्कामति बृह. ४।४।२. स्पः ( यतिः )
शाट्याय. २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org