SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७६ चक्रतु. उपनिषद्वाक्यमहाकोशः चक्षुहों. चक्रतुण्डाय धीमहि तीक्ष्णदंष्ट्राय । चतुरेवायतनमाकाशः प्रतिष्ठा धीमहि महाना.६।११ सत्यमित्येनदुपासीत बृह. ४।०४ चक्रं पद्मासनं कूर्म मचूरं कुकुटं चक्षुरेव सात्माऽमस्तत्साम छान्दो. १२ तथा । वीरासनं स्वस्तिकं च चक्षुरेवास्या एकमङ्गमुद्दं तस्य रूप भद्रं सिंहासनं तथा । मुक्तासनं परस्तात् प्रतिविहिता भूतमात्रा को. उ. ३१५ गोमुखं च..(आसनानि११) वराहो. ५।१५ चक्षुर्गात्रम् (प्राणस्य ब्रह्मणः) को. उ. २११ चक्र बिभर्ति वपुषाऽभितप्तं बलं देवा चक्षुर्धाता दधातु नः [ सूर्यो. ६+ ऋ.अ. ८1८।१६ नाममृतस्य विष्णोः। ..विशन्ति [=i. १०/१५८१३ यद्यतयो वीतरागाः सुदर्श.६ चक्षुर्नामदेवतावरोधिनीसामेऽमुष्मा(अथ) चक्राभ्यां यत्रोपाकृते प्रात ___ दिमवरुन्द्धां तस्यै स्वाहा कौ.उ. २।३ रनुवाकेन पुरा परिधानीयाया ___ चक्षुनों देवः सविता [क्र.म.८1८।१६ ब्रह्मा व्यववदति.. (?) छान्दो.४।१६।४ चक्री लिङ्गी च पाषण्डी...द्वित्रिवारेण [=.१२१५८।३ सूर्यो. ६ सभ्यस्तः..एते जाईन्ति सन्यासं.. ना.प.३१४ चक्षुर्मयःश्रोत्रमय:पृथ्वीमयः(आत्मा) बृह. ४।४५ चक्रेण रक्षिता मथुरा, तस्मा चक्षुर्मानुपं वित्तं चक्षुपाहितद्विन्दते बृह. १।४।१७ गोपालपुरी गोगालो.१११६ । चक्षुमित्रस्य वरुणस्यामः [सहवै.१७ ऋ.अ. १।८७ चक्षुरङ्गिराः ( पुरुपानेः) श्रोत्रं [मं.११११५।१+अथव.१३।२।३५ विस्फुलिङ्गाः, तस्मिन्नेतस्मि (वा.सं. ७४२ तै.सं. १४४६।१२ नग्नौ देवा अन्नं जुह्वति वृह.६।२।१२ चक्षुर्मे त्वयि दधानीति पिता कौ.उ. २०१५ चक्षुरध्वर्युः, मनो ब्रह्मा . चक्षुर्लोको मनो ज्योतिः, योवैतं पुरुषं (विद्वद्यज्ञस्य) महाना. १८१ विद्यात्सर्वस्यात्मनः परायण, चक्षुरसावादित्यश्चन्द्रमा मनो । सवै वेदिता स्यात् बृह.३।९।१२ दिशः श्रोत्रम् १ऐत. १।५।१ चक्षुर्वाव प्रतिष्ठा छान्दो . ६।१।३ चक्षुरस्मात्सर्वाणिरूपाण्यभिविसृजते प्रहः, स रूपेणातिमाहेण चक्षुषा सर्वाणि रूपाण्यानोति कौ.उ.३।४ गृहीतश्चक्षुषा हि रूपाणि.. बृह. ३२।५ चक्षुरादित्यं ( अप्येति मृतस्य ) बृह.३।२।१३ चक्षुर्वै प्रतिष्ठा, चक्षुषा हि समे च चक्षुरादीन्द्रियदृष्टं नातं...तस्येवो दुग च प्रतितिष्ठति बृह. ६।१।३ क्तिर्भवेत्सत्यं...नान्यथा भवेत् जा.द.१.९ चक्षुवै ह्येतत्पश्यतो हि किं स्यात् बृह.४।१।४ चक्षुरायत्ता हि पुरुषस्य महती माना मैत्रा. ६६ चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः चक्षुरुदकामदपश्यन्न भन्पिचन्नास्तव ऐत. १।४।४ सोऽसावादित्यः बृह.३११२४ चक्षुरुद्गीथमुपासाञ्चक्रिरे छान्दो. १।२।४ । चक्षु सत्यं, चक्षुवै सत्यं बृह.५।१४।४ (अथ ह )चक्षुरूचुस्त्वं न उतायेति चक्षुर्वै सम्राट् परमं ब्रह्म बृह.४।१।४ ( देवाः ) तथेति तेभ्यश्चक्षुरुदगायत् वृह. १३१४ चक्षुहि वे सत्यं, तस्मादिदानी चक्षुरेव ब्रह्मणश्चतुर्थः पादः, स द्वौ विवदमानावेयाताम् गायत्र्यु.३ मादित्येन ज्योतिषा भाति छान्दो.३।१८।५ चक्षुहोच्चक्राम तत्संवत्सरं प्रोष्याचक्षुरेव सम्राडिति होवाच बृह. ४।१।४ गत्योवाच कथमशकत मरते चक्षुरेवाप्योति यच्चक्षुरेवास्तमेति बालो. ९।२ जीवितुमिति बृह.६।११९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy