________________
अर्पणपत्रिका।
श्रीमन्महाराष्ट्रीय-भारतीय-संस्कृतासंस्कृतांग्लीयाद्यनेकभाषाभिज्ञानां सम्पादितोपयुक्तविद्यानां वीर्यशौर्यधैर्योदार्याधखिलगुगगणसम्पन्नानां स्वाचार-विचारविहार-सञ्चार-दक्षाणां शारद-नादेयतोयचयविशदहृदयानां पितृपितामहादिपूर्वजसम्पादिताः 'जिन घर-जिन तख्त- सेनाखासखेल समशेर बहादुर' इत्यादिपदवीरनुसूतानां गायकवाडवंशविभूषणानां राजाधिराजानां श्रीमयुवराजफत्तेसिंहसुतानां श्रीमतां प्रतापसिंहेत्यभिधानानां राज्ञां कमनीयकरकमलयोरयं उपनिषद्वाक्यमहाकोषः सानन्दं सादरं च
समर्म्यते पितेव रक्षजननीव पोषयन्स्वपुत्रवत्स्वीयजनं च पालयन् । अधीतविद्यां च विवर्धयन्सदा राजन्विवधत्व भव प्रजाधिभाक् ।।
UPANIŜAD VĀKYA-MAHĀKOSA
PRESENTED TO
His Highness Maharaja Pratapsinha Gaekwar
SENAKHASKHEL, SAMSHER BAHADUR The noble ani just king of Baroda, ever loved and honoured by his loyal subjects both rich and poor; A scholar of many languages, like Sanskrit, English, Hindi and Marathi; A gentleman endowed with all the good qualities and virtues, like honesty, valour, fortitude and generosity, and very proficient in Raj.niti, politics and economics.
By the Author
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org