________________
आयत
आयतनं वै जनानां मनो वा मायतनं ( मा.पा. ) आयतनं स्वानां भवति (?) यातनाय स्वाहेत्यमा वाज्यस्य हुत्वा मन्धे सम्पातं.. आयत मेकांगुलं पादतरोरस्य मूलं ( पुण्डू )
आयुः प्राणः प्राणो वा आयुः आयम्य तद्भावगतेन चेतसा (धनुः) आयस्मिन्सप्त पेरवः
आयातुवरदादेवीव्मक्षरं ब्रह्मसंभितम
आयासाय स्वाहा
आयुधानामहं वज्रम्
माथुरनु सन्तनुतेति
आयुरन्नं प्रयच्छति
उपनिषद्वाक्यमहाकोशः
बृ. उ. ६/११५
बृ. उ. ६।११५
Jain Education International
छां. उ. ५/२/५
नारदो १ कौ. उ. ३१२
मुंड. २१२/३ चित्त्यु. १९१६
महाना. ११/६ चिरयु. २०/१ भ.गी. १०।२८
छांदो. ३।१६/६
...
महो. ३।१०
आयुरायासकारणम् आयुद अने हविषो जुषाणो घृतप्रतीको... आयुर्यशःकीर्तिज्ञानैश्वर्यवान् भवति आयुपासनेऽमृतम्
सहवे. ६
नृ. पू. ११३
बृ. उ. ४|४|१६ सहवे. ६
आष्टे विश्वतो दधदयमभिर्वरेण्यः आयुःपल्लव कोणाप्रलम्बाम्बुकणभङ्गुरं महो. ३९ आयुः पृथिव्यां द्रविणम् महाना. १११२ मायुस्तत्त्वबलारोग्यसुखप्रीतिfaawal:...
मायुः प्रज्ञां च सौभाग्यं देहि मे चण्डिके शुभे
आयुः प्रज्ञां तथा शक्ति प्रसमीक्ष्य.. (?) आ ये धामानि दिव्यानि तस्थुः आरण्यान् प्राम्याश्च ये [पु.सू.८ [+त्रा.सं. ३१।६ + तै. आ. ३।१२।४ आरण्याः पशवो विश्वरूपाः मान्यकर्मणिक्षीणे व्यवहारोनिवर्तते, कर्मक्षये त्वसौ नैव शाम्ये
यान सहस्रतः
वनदु. २५
शिवो. १६
ऋ.
श्वेता. २५
भ.गी. १७/८ आर्तमिव वा एष तन्मेने
मं. १०/९० ।
चियु. १२/४ चित्त्यु. ११/१२
१ अवधू. १९ सहवे. १०
आरंभेथामनुसंरभेथां समानं पंथा.. आरभ्य कर्माणि गुणान्वितानि
भावांश्च सर्वान्विनियोजयेद्यः । तेषां श्वेता ६।४
आलोक
आरभ्य कुतपे श्राद्धं... • रौहिणीं नैव लक्ष्येत्
आरभ्य चासनं पश्चात्.. स्रवंतममृतं पश्येत् आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निवृत्तिश्चेत्यवस्था च.. आरम्भच घटश्चैव पुनः परिचयस्तथा । निष्पत्तिचैव.. चतस्र
स्तस्य भूमिका : ( प्रणवस्य ) आरामात्रोऽप्यपरो ( ह्यवरो) पिदृष्टः आराधयेद्राघवं चन्दनाद्यैः आराध्यो भगवानेको... स एव सर्वोपास्यः...
आराममस्यपश्यन्तिनतंपश्यंतिकञ्चन आरुणिः प्राजापत्यः प्रजापतेर्लोकं
जगाम
आरुरुक्षोर्मुनेर्योगम्
आरूढ पतितापत्यं कुनखीश्यावदन्तकः.. नैव संन्यस्तुमर्हति आरोग्यं रूपवत्ताच.. शुद्धानेन
भवति हि
| आरोपितस्य जगतः परिपालनेन आरो हृदो मुहूर्ता येष्टहा आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहिने... ... एकरूपत्वम
For Private & Personal Use Only
इतिहा. ५९
जा. द. ५/५
१ यो. त. २०
वराहो. ५/७१ श्वेता. ५/८
रा.पू. ७१५
भवसं. २।६०
बृह. ४ | ३ | १४
आरुणि. १ भ.गी. ६।३
८५
आर्तवोऽस्म्याकाशाद्योने: सम्भृतो... आर्तो जिज्ञासुरर्थार्थी अस्विज्यं करिष्यन्वाचि स्वरमिच्छेत आर्द्र ज्वलति, ज्योतिरहमस्मि आर्द्रे सन्दीप्तमसि विभुरसि प्रभुरसि (मा.पा.) आर्द्रै सन्दीप्तमसि विभूरसिप्रभूरसि आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरण सम्भिन्नबोधः स त्वपदाभिधः आललाटादाचक्षुषोरामुनरावमध्यतश्च ( भस्मत्रिरेखाः) आलोकयन्तं जगदिन्द्रजालमा पत्कथं मां प्रविशेदसङ्गम्
सं. सो. २/३
भवसं. ४।१० वराहो. २२६५ कौ. उ. ११३
. शाण्डिल्यो. ११३ आर्षे. २।१ कौ. उ. ११६ भ.गी.७/१६
बृ. उ. १।३।२५
महाना. ६/७
बृ. उ. ६१३१४ बृ. उ. ६।३।४
अध्यात्मो. ३१
का. रु.४
मैत्रे. १।१७
www.jainelibrary.org