________________
आपो वा
उपनिषद्वाक्यमहाकोशः
आयत.
आपो वा अन्नम,ज्योतिरन्नादम् तैत्ति.३८ आप्यायस्व मर्दितमसोमविश्वाभिआपो वा अपोऽन्तरात्मा
पारमा.५७
रूतिभिः [ऋ.मं.११९१।१७+ वा.सं.१२।११४ आपो वा अर्कस्तादपां शर आसीत् बृह. श२२
[+तै.सं.१।४।३२।१ चित्यु.१७/१ आपो वा इदमसत्सलिलमेव बृ.जा.१।१
आप्यायन्तु ममाङ्गानि वाक्पाणि.. शांतिपाठः आपो वा इदमासंस्तत्सलिलमेव नृ.पू.१।१ आप्याययंस्तेतथावीतशोकमयाबभवः २प्रणवो.२७ आपो वा इदं सर्व विश्वा भूतानि.. महाना.११११
आप्यायस्व समेतु ते...सं ते पयांसि आपो वाऽनं ज्योतिरन्नादम्
सुबालो.१४.१
...यमादित्या...एतास्तिस्रचो .. कौ.उ.२।८ आपो वावान्नाद्भयस्तस्माद्यदा दृष्टिन.. छांदो.७।१०।१
आप्यायस्व समेतु ते विश्वत: सोम आपो विराट् , आपः स्वराट् महाना.११११
वृष्ण्यम् ऋ.मं.१९१११६+ वा.सं.१२।११२ मापो वै खलु मे ह्यसावयं तेलोकइति कौ.उ. ११७
[+तं.सं.३।२।५।३+ वनदु. २६ आपो वैसर्वा देवताः, सर्वाभ्यो
आप्यायस्वापक्षीयस्वेति
बृ.उ.६।२।१६ देवताभ्यो जुहोमि स्वाहा ना.प.३१७७
आ प्रा द्यावापृथिवी अन्तरिक्षं सहवै. १७ [+याज्ञव.१+जाबा.४+ प.ई.प. ४ [ .मं.१११५।१+ अ.व. १३।२।३५ आपो ह वाऽने आसन्
गोपीचं. २७ । आप्लवस्त्र प्रप्लवस्व आण्डीभव अरुणो. १ आपोऽहं, तेजोऽहं, गुह्योऽहम् अ.शिरः. २१
आब्रह्मबीजदोपाः..मंत्रेणानेननाशिताः रामो.५/२५ मापो हास्मै श्रद्धां सन्नमन्ते
आब्रह्मभुवनाल्लोकाः
भ.गी. ८।१६ पुण्याय कर्मणे
१ऐत.११७६
आब्रह्मस्तम्बपर्यंतं तनुमस्या:प्रचक्षते गुह्यका. २३ आपो हि ष्ठा मयोभुवः ऋ.मं.२०।९।१ महाना. ५।१२ आब्रह्म स्थावरान्तमनन्ताखिला__+अ.वं.१।५।१+साम.२।११८+ वा.सं.१११५०
जाण्डभूतम्
महावा. २ पापोहिष्ठेत्यभ्युक्ष्यप्राणायामान्कृत्वा सन्ध्यो.१ आभासमात्रकं ब्रह्मन्., सन्त्यज्य आप्रकाममात्म काममकामरूप... बृ.उ.४।३।२१ निराभासो भवोत्तम
अ. पू.५/३४ आप्तकाम पात्मकामो न तस्य प्राणा
आभासमात्रमेवेदं..सम्यग्ज्ञानं विदुर्बुधाः अ. पू.५।३३ उत्क्रामन्ति [वृ.उ.४।४। नृसिंहो. ५२ आभि-(कृष्णपरिवाररूपाशि:) आप्तकामस्य कामस्य का स्पृहा.. आगम. ९ भिन्नो न वै विभुः
कृष्णो. २५ आप्ततम उत्कृष्टतम एतदेव ब्रह्मापि... नृसिंहो.५४६
आभूत्या सहजा वन सायक सहो.. आप्तेरादिमत्त्वाद्वा स्थूलत्वात्...
[ऋ.मं.१०१८४६+अ.व.४।३५।६+ वनदु.११२ (चतुरात्मा)
नृसिंहो. २।४
आ भ्रमध्यात्तु मूर्धान्तमाकाशआप्तेरादिमत्त्वाद्वाआप्नोतिहवै. कामान् माण्डू. ५
स्थानमुच्यते
१यो.त. ९७ आप्तोपदेशगम्योऽसौ (ब्रह्मात्मा) प्र. वि. ३३ आमपात्रेऽग्निमुपसमाधाय
बृह. ६।४।१२ आनोति मनसम्मति, वाक्पति
आमस्यामरहि ते महि स हि श्रक्षुष्पतिः
तैत्ति. श६२ राजेशानोऽधिपतिः स मार मानोति सर्वान्कामांस्तृप्तिमान्भवति छांदो.७१०१२, राजेशानोऽधिपतिं करोतु बृह.६६३५ आप्नोति स्वाराज्यं, आप्नोति मनस.. तैत्ति. १।६।२ आ माऽऽयन्तु ब्रह्मचारिणः स्वाहा तैत्ति. १।४।४ आप्नोति ह वा इदं सर्वमादिश्च
आ मां मेधा सुरभिर्विश्वरूपा महाना. १३१५ __ भवति, य एवं वेद
नृसिंहो. २।४ आयतनवतो ह लोकाजयति छांदो.४।८।४ आप्नोतिहवेसर्वान्कामानादिश्वभवति माण्ड. ९ मायतनवानस्मिल्लोके भवति छांदो.४।८।४ आप्रोतीहादित्यस्याजयं परो
आयतनं जनानां (भवति)यएवंवेद बृह.५।१।४,५ हास्यादित्यजयाज्जयो भवति छांदो.२।१०।६ आयतनं नःप्रजानीहि यस्मिन् आप्नोत्यनृतत्वमक्षिति स्वर्ग लोके की.उ.३।२ प्रतिष्ठिता अन्नमदामेति २ऐत. २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org