________________
पतन्नि उपनिषद्वाक्यमहाकोशः
पतयएतन्निर्वाणदर्शनं शिष्यपुत्रंविनानदेयं निर्वाणो. ८ एतमु हैव चूलो भागवित्तिर्जानकाय एतनिर्वाणानुशासनं [सुबालो.५।३+ ५।१५
आयस्थूणायान्तेवासिन उक्त्वोएतन्निर्वाणानुशासनमितिवेदानुशासनं सुवालो. २।३ ।
वाचापि य एनर शुष्के स्थाणौ एमुन्मध्याह्नसायाह्नेषु त्रिकालेषु..
निषिच्चेज्जायेरञ्छाखाः प्ररोहेयुः भस्मधारणमप्रमादेन कार्यम् भस्मजा. ११६
पलाशानीति
बृ. उ. ६।३।१० (मथ)एतन्मन:प्रविवेश,
एतमु हैव जानकिरायस्थूणः सत्यतद्वाचाऽवदत्..
को. उ. २०१४
कामाय जाबालायान्तेवासिन
उक्त्वोवाचापि.. एतन्मन्त्रमयोद्दिष्टं गुह्याद्गुह्यतममहत् सूयता. २१४
वृह. ६।३।११
। एतमु हैव मधुकः पैङ्गपश्चलाय भागएतन्मयो वा अयमात्मा
बृह. २।५।३
वित्तयेऽन्तेवासिन उक्त्वोवाचापि.. बृह. ६।३।९ एसन्मर्त्यमेतस्थितमेतत्सत् बृह. २।३।२,४ एतमुहैव वाजसनेयो याज्ञवल्क्यो एतन्मे संशयं कृष्ण
भ. गी. ६।३९ मधुकाय पैङ्गथायान्तेवासिन एतन्मोक्षलक्षणम् (पूर्वोक्तं) मैत्रा. ६।३० उक्त्वोवाचापि..
बृह. ६।३।७,८ (अथ) एतन्त्रियते यन्न ज्वलति.. कौ. उ. २।१२ एतमुहैवसत्यकामो जाबालोऽन्तेवा(अथ) एतन्म्रियते यन्न दश्यते को.उ.२११२ सिभ्य उक्त्वोवाचापि.. वृह. ६।३।१२ (अथ) एतम्रियते यन्न ध्यायति कौ. उ. २।१३ । एतमु हैवैते न तरत इत्यतः पापमकरव(अथ)एतन्म्रियते यन्नवलति(वदति) कौ. उ. २०१३
मित्यतः कल्याणमकरवम्
बृह. ४१४१२२ (अथ) एतन्म्रियते यन्न पश्यति कौ.उ. २।१३.
एतमृग्वेदमभ्यतपरस्तस्याभितप्तस्य (अथ) एतम्रियते यन्त्र विद्योतते कौ.उ. २।१२
____ यशस्तेज इन्द्रियं..अजायत छान्दो.३॥१॥३ (अथ) एतम्रियते यन्न शृणोति कौ. उ. २।१३.
एतमेव तदनमननं कुर्वन्तो मन्यन्ते बृह.६।१।१४ एतमन्नावध्वर्यवः (मीमांसन्ते) ३ ऐत. २१३१४
। एतमेव प्रवाजिनो लोकमिच्छन्तः एतमग्निं तवैव प्रवक्ष्यन्ति जनासः कठो. ११२९
प्रव्रजन्ति
बृह.४।४।२२ एतमन्नमयमात्मानमुपसंक्रम्य..
(अथ)एतमेवमात्मानं परमं ब्रह्मोकारं एतत्साम गायनास्ते तैत्ति. ३११०५
तुरीयोङ्काराप्रविद्योत प्रणवेन एतमन्नमयमात्मानमुपसंक्रामति तैत्ति. २१८ ___ सञ्चिन्त्यानुष्टुभानत्वा.. नृसिंहो. ५।१ एतमस्यामेतं दिव्येतंवायावेतमाकोशः ३ ऐत. २।३।४ | एतभेव (आत्मानं) विदित्वा । एतमानन्दमयमात्मानमुपसंक्रम्य..
मुनिर्भवति
बृह. ४।४।२२ साम गायनास्ते
तैत्ति. ३।१०५ (अथ) एतमेवात्मानं परमं ब्रह्मोवारं एतमानन्दमयमात्मानमुपसंक्रामति तैत्ति. २८ तुरीयोङ्काराप्रविद्योतमेकादशाएतमितः प्रेत्याभिसम्भविताऽस्मि छान्दो.३।१३।७ मानं नारसिंहं नत्वोमिति एतमिन्धं सन्तमिन्द्र इत्याचक्षते ब. उ.४२ संहरन्ननुसन्दध्यात्
नृसिंहो. ४१ एतमु एव बृहस्पतिं मन्यते वाग्घि
(अथ ) एतमेवाध्वानं पुननिवर्तन्ते छान्दो. ५।१०।५ बृहती, तस्या एष पतिः छान्दो.१।२।११ एतमेवाहं ब्रह्मोपासे [बृह.२।१।२, ३,४-१३ एतमु एवायास्यं मन्यन्त
एतमेवोङ्काराप्रविद्योतं तुरीयतुरीयभास्याद्यदयते
छान्दो.१।२।१२ मात्मानं नृसिंहानुष्टुभैव । एतमु एवान्ततोऽवित्वोत्क्रामति
बुबुधिरे ( देवाः) नृसिंहो. ६१ व्याददात्येवान्तत इति छान्दो. १२२१९ (अथ खलु) एतयों पच्छः बाचाएतमु एवाहमभ्यागमिषम्
छान्दो.१।५।२,३ मति 'तत्सवितुर्वृणीमहे' इति छान्दो. ५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org