________________
पतयै
उपनिषद्वाक्यमहाकोशः
एतस्यां
अप
एतयैव त्रयो धातवो यदुत सत्त्वं
एतस्मिन् वसते शीघ्रं...महाखगः ब्र.वि. १९ रजस्तम इति
जाबालो.४ एतस्मिन्हीदं सर्व प्रतिष्ठितम् मुद्गलो. ३।१ [ना. प. ३७७+प.हं. प.२+ याज्ञ. १ एतस्मिन्ने नदाता मोऽधिकृतेनाया। एतयोरेतदन्नं य एपोऽन्तदये
त्यस्मिनगरे
प्रो . ३।३ लोहितपिण्डः
वृह ४२१३ एतस्मिन्यताः पञ्चविधा अधिगम्यन्ते १ ऐत. ३।४।४ (अथ)एतयोः पथोर्न कतरेण चन
( अथ) एतस्य प्राणस्थाप: शरीरं तानीमानि...भूनानि भवन्ति छांदो.११०१८ ज्योती रूपासौ चन्द्रस्तद्यावानेव एतर्हि वेदान्नानुभवति डा. उ. ६७३ प्राणस्तावत्य आप:..
ब्रह. १।५।१३ एतर्हि वेदानानुभवसि
हो. र. ६:४६ (?)पतम्य ब्रह्मलोकस्यारो हृदः फौ. उ. ११३ एतकाकी कामयते
वन १७ (डाय) एतप्प मनसो द्यौः शरी, एतस्मा एवं पञ्च पदादभुव
ज्योती रूपं, अतावादित्यः बृह. ११५।१२ नगोविन्दम्य मनवः
गो. पू. ३७ (एवं वा) तस्य महतो भूतम्य एतस्माज्जायते प्राणो मनः
निश्चकितना...
मैत्रा. ६३२ सबैद्रियाणि च । खं वायुगपो.. अण्ड. २१११३ : एतस्य वा अक्षरस्य प्रशासने गागि [ग.पू. ११४+
कैत्र. १५
निमेषा मुहर्मा अहोरात्रीण्यर्धएतस्मादन्नरसनयात् , अन्योऽन्तर
मासा माला *तवः संवत्सरा मात्मा प्राणमयः
तैत्ति . २१२ इति विताम्तिष्ठन्ति
बृह. ३।८।९ एतस्मादाकाशादेवखल्विदंचेतामात्रं.. मैत्रा. ६।१७। एतस्य वा अक्षरस्य.. प्राच्योऽन्या एतस्माद्धयानादौ प्रयुज्यते अ. शिखो. ३ नद्यः स्यन्दनों श्रेतेभ्यः पर्वतेभ्यः बृह. ३।८।९ एतस्माद्धीदंसर्वमुत्तिष्ठति, एतमेवाप्येति १ऐत. ३।१।१ एतस्य वा अक्षरम्य प्रशासने गार्गि एतस्माद्दर्भुवस्वग्त्युिपासीतान्नं हि
ददतो मनुष्याः प्रशंसन्ति यजप्रजापतिर्विश्वात्मा..उपासितोभवति मैत्रा. ६।६ मानंदेवा दीं पितरोऽन्वायत्ताः बृह. ३।८।९ एतस्माद्रूपादुदेति [छांदो. ३१६।३+ ३७३+३८१३ एतस्य वा अनरस्य प्रशासने गार्गि [३।९।३+३।१०१३
. द्यावापृथिव्यौ विधृते तिष्ठतः बृद. ३३८९ एतस्माद्रूपादुन्ति [छांदो. ३।६।२+ ३१७१२+ एतस्य या अक्षरस्य प्रशासने गार्गि [३।८।२+३।९।२+
मूर्याचन्द्रमसौ विधृतौ तिष्ठतः बृह. ३।८९ एतस्माद्वै महत्तत्त्वमजायन ग. शो. ४।३ । एतस्य वे सोम्येपोऽणिम्न एवं एतस्मान्न पुनगवर्तन्त इत्येष निरोधः प्रश्नो. ११०
महान्यग्रोधः
छान्दो.६।१२।२ एतस्मिन्नौ देवा अन्नं जुह्वति
। एतस्य हेताानमेवोद्गीथमुपासीत छान्दो. १।३१५ छि.उ. ५२+ वृ. उ. ६।२।१२ एतस्मिन्नग्नौ देवा रेतो जुह्वति
एतस्याग्नेयमर्धमधे वारुणम् मैत्रा. ६।१४
एतस्याज्ञानमात्रेण जीवन्मुक्तो भवेद्वै तारोप. ४ छां. उ. ५।८।२+
एतस्यादि सर्वमन्तर्हितम् मैत्रा.६६ एतस्मिन्नौ देवा वर्ष जुह्वति
पतम्या न पश्यामि
भ.गी. ६३३३ [लां. उ. ५/६२+ बृ. उ. ६।२।११ (?)एतस्मिन्नमो देवा: श्रद्धा जति
एतस्यां वाचि जनको जनक इतिवा
जना धावन्तीति [छां. उ. ५४ा+
की. उ. ४१ बृ. उ.६।२।९ एतस्मिन्नग्नौ देवाःसोमराजानंजुह्नति
एतस्यां हस्त मात्रायां संवत्सरं गा [छा. उ. ५/५/- + प.3 ६।२।२० रक्षयते तादयः
३ ऐत. १६१ एतस्मिन्नु खल्वक्षरे गाग्यांकाश
एतस्यां हम्मोपपिदि संवत्सरंगा मोतश्च प्रोतश्च नृ द. ३२८१२ असते तायः
३ ऐत. ११६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org