________________
पतहा
उपनिषद्वाक्यमहाकोशः
पतला
भावनो.५
(अथ) एतद्वामेऽक्षणि पुरुषरूपम्. बृह.४।२।३ । एतद्वै प्राणानामायतनम्
प्रो. ११० एतद्वायुदशकसंसर्गोपाधिमेदेनरेचक
एतद्वै ब्रह्म दीप्यते यच्चनुषा पश्यति कौ. उ. २०१३ पुरक-शोषक दाह-प्लावकार..
एतद्वैब्रह्मदीप्यते यच्चन्द्रमादृश्यतेतम्य.. कौ.उ. २०१२ पञ्चविधोऽस्ति
एतद्वै ब्रह्म दीप्यते यच्छ्रोत्रेण शृणोति कौ.उ. २०१३ एतद्वाव तत्स्वरूपं नमसः खे.
एतद्वै ब्रह्म दीप्यते यथाऽऽदित्योदृश्यते कौ.उ. २०१८ ऽन्तर्भूतस्य यत्परं तेजस्तत्
एतद्वै ब्रह्मदीप्यते यदमिवलति[कौ.उ. २।१२,१२ त्रेधाऽभिहितम्
मैत्रा. ७१११ एतद्वै ब्रह्म दीप्यते यद्विाद्विद्योतते कौ. उ. २०१२ एतद्वाव तत्स्वरूपं नमसः खेऽन्तम
एतद्वै ब्रह्म दीप्यते यद्वाचा वदति को. उ. २।१३ तस्य यदोमित्येतदक्षरम् मैत्रा. ७.११ एतद्वै ब्रह्मदीप्यते यन्मनसा ध्यायति को. उ. २०१३ एतद्विज्ञानं, यत्रतत्पुरुषःसुप्तःस्वप्नं
एतद्वै मध्यतोऽनं राद्धम्
तैत्ति.३११००१ न कंचन पश्यति
को.उ.३३ एतद्वै महोपनिषद्देवानां गुह्यम् अव्यक्तो. ४ -एतद्विज्ञान, यत्रतत्पुरुषातोमरिष्य
एतद्वै महोपनिषदं देवानां गुह्यम् महाना.१७/१५ प्राबल्यं न्येत्यसम्मोहं नैति कौ. उ. ३३३ | एतद्वै मुखतोऽन्नं राद्रम्
तैत्ति. ३११००१ एतद्विद्यामनुशिष्टस्त्वयाऽई... कठो. १२२० एतद्वैयजुस्त्रयींविद्यां प्रत्येषा वागेतत् एतद्विधमिदं चेतनवत् प्रतिष्ठापितम मैत्रा. ११५ । परममक्षरम्
सहवै. १५ एतद्विधेऽस्मिन्छरीरे किंकामोपभोगैः मैत्रा.११४+१३८ एतद्वैरजसोरूपं, तद्रजः खल्वीरितं एतद्विष्णोः परमंपद(च) [मत्रा.६।२६ + गो.पू. ३।४ । विषमत्वं प्रयाति
मैत्रा. ५५ एतद्वीरासनं स्थानं ब्रह्मणा... सन्थ्यो . ६ एतद्वैराजमृतुषु प्रोतम्
छान्दो.२।१६११ एतद्रूक्ते पुरुषस्याल्पमेधसो यस्यान
एतद्वैरूपं पर्जन्ये प्रोतम्
छान्दो.२।१५।१ अन् वसति ब्राह्मणो गृहे कठो. ११८ एतद्वैसत्यकाम परं चापरं च ब्रह्म एतद्वत्तंपुरस्ताहुश्शक्यमेतत्प्रश्नमैक्ष्वा
यदोङ्कारस्तस्माद्विद्वान्.. कान्यान् कामान् वृष्णीष्व मैत्रेश१
एकतरमन्वेति प्रो. ५२+ मैत्रा. ६५ एतद्वेदितुमिच्छामि
भ.गी. १३।२ एतद्वै जरामर्यमग्निहोत्रं सत्रर
एतद्वै सत्यकाम परं चापरं च
त्रिसुप. ४ [महाना. १८५१०
___ यदोमित्येतदक्षरमिति मैत्रा. ६५ एतद्वै खलु लोकद्वारं विदुषां प्रपदनं
एतद्वैसत्येनदानेन तपसाऽनाशकेन निरोधोऽविदुषां
छांदो.८।१५
ब्रह्मचर्येण निर्वेदेनाशकेन षडङ्गेनैव एतद्वै तदक्षरंगार्गिब्राह्मणाअभिवदंति बृह-३१८५८
। साधयेत्
सुबालो. ३३ एतद्वै तमसो रूपं तत्तमः खल्वीरितं
एतद्वे वाचः सत्यं, यदेव वाचः सत्यं सम्प्रास्रवति
मैत्रा. ५५ तत्प्रायुक्तम्
सहवे. १५ एतद्वै नानात्वस्य रूपम्
मैत्रा. ३३३
एतद्वै सत्त्वस्य रूपं तत्सत्त्वं . एतदै नारायणस्याष्टाक्षरं वेद परम
सम्प्रास्रवत्
मैत्रा. ५।५ पुरुषो भवति
सारसा. ११४
एतद्वैसन्धिसन्ध्यांब्रह्मविदः उपासते.. एतद्वैपरमंतपो.. अप्यादधति(मा.पा.) बृ. उ. ५।११११ ___ सोऽविमुक्त उपासते [जाबा.२+ रामो. ३१ एतद्वै परमं तपो यद्वयाहितस्तप्यते
एतद्वैसावित्रस्याष्टाक्षरं पदं श्रियापरम हैव लोकं जयति बृह. ५।१११ । भिषिक्तं नृ. पू. ४।३। सूर्यता. ३१ एतद्वै परमं तपो य प्रेतमरण्यं हरन्ति
एतद्वैस्वर्गस्य लोकस्यद्वारयश्चन्द्रमा... कौ. उ. १३२ परम हैव लोकं जयति बृह.५।११।१ एतद्वो धनमार्याणां मन्त्राश्चैव एतद्वै परं चापरं च ब्रह्म यदो
व्रतानि च
इतिहा. ९९ मित्येतदक्षरम
मैत्रा.६५ एतन्नाराणस्य तारकं भवति ना. पू. ता. २०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org