________________
ता.
फौञ्च - उपनिषद्वाक्यमहाकोशः
क्षत्रस्य १६१ कोश्चं बृहस्पतेः, अपध्वान्तं वरु
कतर्हियजमानस्यलोकइति, स यस्तं न •णस्य, तान्सर्वानेवोपसेवेत,
विद्यात्कथंकुर्यादथ विद्वान्कुर्यात् छान्दो.२।२४।२ वारुणं त्वेव वर्जयेत्
छांदो. २।२२।१ क्व धनानि महीपानां ब्राह्मणः छोङ्कारादसृजम् , कृष्णादाकाशं
क्व जगन्ति वा । प्राक्तनानि खाद्वायुरुत्तरात् सुरभिविद्या:
प्रयातानि...
वराहो. ३।२२ प्रादुरकार्षम्
गो. पू. ३९ व न्वश्वमेधयाजिनो गच्छन्तीति बृह. ३।३।२ कीमित्येतदादावादाय कृष्णाय
क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृभते । गोविन्दाय गोपीजनवल्लभा
सर्वमेकं परं व्योम को मोक्षः येति बृहन्मानव्या सक
कस्य बन्धता
प.पू. २०३६ दुच्चारयेद्योऽसौगतिस्तस्यास्ति
क्व शरारुः क्व समरः क्व नूरण: था.मं. २१ ..नान्या गतिः..
गो. पू.२१ क्व शरीरमशेषाणां श्लेष्मादीनां कीमोङ्कारस्यैकतत्त्वं वदन्ति
___ महाचयः । क्व चाङ्गशोभा ब्रह्मवादिनः
गोपालो. २०१९
सौभाग्यकमनीयादयो गुणाः ना.प. ४२७ कुतान्दै स लोकान् ध्रुवान् ध्रुवः
क्वायं तदापुरुषो भवतीत्याहर
सौम्यहस्तमातभागावामे प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमाना
वैतस्य वेदिष्यामः
वृह. ३१२।२३ नव्यथमानोऽभिसिद्धथति छांदो. ७४।३ तदभूत् , कुत एतदागा३त् कौ. उ. ४।१८ क्लेशोऽधिकतरस्तेषां
भ.गी. १२।५ कप एतद्वा लोके पुरुपोऽशयिष्ट कौ. उ. ४।१८ क्लेल्यं मा स्म गमः पार्थ
भ. गी २।३ क्वैव सदाभूत्कुन एतदागादिदि क गतं केनवानीतंकुत्रलीनमिदं जगत् अध्यात्मो. ६५ तदु ह न मेने गाग्यः ।
बृह. २।२०१६ क्व गताः पृथिवीपालाः...वियोग
क्वैपा कथमिति होचुः किं तेन, साक्षिणीयेषां भूमिरयापितिष्ठति भवसं. ११२३ न किश्चनेनि
नृसिंहो ९।१८ कच सम्प्रतिष्ठाः, अधिष्ठिताः केन
क्वैपाऽनुज्ञेत्येप एवात्मेति
नृसिंहो. ९।१० सुखेतरेषु । वामहे ब्रह्मविदो.. श्वेताश्व. ११ कचिञ्चित्तमिति स्मृतं, क्वचिन्मायेति कल्पितम् । क्वचिद्वन्ध
अणमायाति पातालं क्षणं याति . इति ख्यातं ( मनः)
महो. ९४२३०
नभस्तलम् । क्षणं भ्रमति कचिज्ज्ञानं कचित् क्रिया (मना) महो. ५।१३०
दिक्कुञ्ज तृष्णा हृत्पद्मपट्पदी महो. शर:
अणमायान्ति सम्पदः कचित्कर्मेति संस्मतम्
महो. ३२५३ महो. ५/१३१
क्षणं जन्मायमरः सर्वनश्वरमवतत् महो. ३१५३ कचित्प्रकृतिरित्युक्तं
महो. ५।१३१
क्षणं नयति कल्पताम् । मनोकचिदिच्छेति सम्मतम्
महो. ५:१३२ विलाससंसार..
महो.६८ कचिदेतदहङ्कारः
महो. ५।१३०
क्षणं भ्रमति दिक्कु (तृष्णा) महो. ३।२४ कचिद्योगी कचिद्भोगी
क्षणं याति नभस्थलम् ' महा. ३२४ कचिद्वन्ध इति स्यात
महो. ५।१३२ क्षणं स्फुरति सा देवी ( अविद्या ) कचिन्मनः कचिद्वाद्धः महो. ५६२३० सर्वशक्तितया तथा
महो ५।१२० क्वचिन्मलमिति प्रोक्तं
महो। ५।१३१ क्षणाचतस्यपां शैल्यं जलसंवित्ततो कचिन्मायेति कल्पितम् " महो, ५।१३१
भवेन् । ततस्तादग्गुणगनं मन:., महो. ५१५० कचिद्वा विद्यते यैषा संसारे सुख
क्षत्रकर्म स्वभावजम्
भ.गी. २१३ भावना । भायुस्तम्बमिवासाद्य
क्षत्रस्य सायुज्यं सलोकना कालस्तामपि कृन्तति
महो, ३१३७ जयति. य एवं वेद
ह. ५:१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org