________________
तपः प्र.
उपनिषद्वाक्यमहाकोशः
तमसः
सपा प्रभावाद्देवप्रसादाच ब्रह्म
ताप्यतापकरूपेण विभातमखिलं ह श्वेताश्वतरोऽथ विद्वान् श्वेता. ६२१ जगत् । प्रत्यगात्मतया भाति.. कठरु. ३९ तपाम्यहमहं वर्षम् भ.गी. ९।१९ तप्यन्ते ये तपो जनाः
भ.गी. १७५ तपांसि सर्वाणि च यद्वदन्ति । यदि
तप्स्याम्यहमित्यादित्यो भास्थाच्छन्तो ब्रह्मचर्य चरन्ति तत्ते
म्यहमिति चन्द्रमा एवमन्या पद संग्रहेण अवीम्योम् कठो. २११५ देवता:..
बृह. १२५।२२ तपेद्वर्षसहस्राणि एकपादस्थितोनरः।
तम एव यस्यायतनर हायं एतस्य ध्यानयोगस्य कलां
लोको मनो ज्योतिः.. बृह. ३।९।१४ नाईति षोडशीम्
पडलो.४१५तम एके ज्योतिरेकेऽवकाशमेके तपो दम्भेन चैव यत्
भ.गी. १७/१८
परमं व्योमक आत्मान मेक तपा दानं यशोऽयशः भ.गी. १०५ इति ( माहुः)
आ. ३३३ तपोदीक्षामृषयः सुवर्विदः चित्त्यु. १०९
तमक्रतुः (तुं) पश्यति वीतशोको (तत्र) तपो नाम विध्युक्तकृच्छ
धातुः प्रसादान्महिमानचान्द्रायणादिभिः शरीरशोषणं शांडि. १२२
(मीशं)मात्मनः
महाना. ८/१ तपो नानशनात्परमु यद्धि परं तप
[ना.प.९।१३+शरभो.१९+ ना.उ.ता. ११३ स्तदुर्द्धर्ष.. तस्मात्तपसि रमन्ते । महाना. १६१
[पारमा. ९।३+श्वेता.३।२०+ कठो. २२२० तपो नित्यः पौरुशिष्टिः
तैत्ति. १९१ समनिमयुवाद सत्यकाम ३इति छान्दो. ४।६२ तपोनिधि तपसां रयिन्द...
तमन्य इत्तमनं परिवाद पद एनं
नियुजे परस्मिन्
पारमा. ७२ सुरवृन्दकत्रै स्वाहा
बा.मं.१ तपो ब्रह्मेति [तैत्ति.
३२+३,४,५ तमन्ये श्वान उपसमेत्योचरन्नं नो सपो मानसमुच्यते
भ.गी. १७१६ भगवानागायत्वशनायाम वा इति छान्दो.१।१२।२ तपोऽवधिः परमा ब्राह्मणस्य इतिहा. ११ तमनुवन्-भवता मुख्येनेमान् तपोविजितचित्तस्तु निश्शब्दं देशमा.
सुराजयेमेति
२प्रणवो. ७ स्थितः। निःसङ्गतत्त्वयोगज्ञो
तमब्रवीत्प्रीयमाणे महात्मा वरं निरपेक्षः शनैः शनैः क्षुरिको. २१ __ तवेहाद्य ददामि भूयः । तवैव तपो हि स्वाध्याय इत्युत्तमं नाकं
नाम्ना भविताऽयमग्निः कठो. १३१६ रोहति
__ सहवै. १८ तमभिद्रुत्य पाप्मनाऽविध्यत् [बृह. १।३।२।-६ तप्तकाञ्चनसङ्काशज्योतिर्मयूखा
तमभ्यतपत्तस्याभितप्तस्य अपाङ्गान्ते भूमौ वा पश्यति
मुखं निरभिद्यत
२ऐत. १२४ तद्दष्टिः स्थिराभवति अद्वयता. ३ तमभ्यवदत्कोऽसीति
केनो. ३१४८ तप्तचामीकराकारतडिल्लेखेव विस्फुरत् ध्या बिं. ४६ तमशनापिपासाभ्यामन्ववार्जत् २ऐस. २२१ ततायःपिण्डवदेकं भिन्नवदवभासते
| तमशनायापिपासे अतामावाभ्याम(शिवः-ब्रह्म)
त्रि.बा.४१ भिप्रजानीहि
२ऐत. २।५ तप्तो ब्रह्मचारी कुशलमग्नीन्परि
तमसआप:(भवन्ति)[अ.शिर.११५ +बटुको. २०१४ चचारीन्मात्वाग्नयः परिप्रवीचं
तमसस्तु परञ्ज्योतिः परमानन्दप्रबह्यस्मा इति
छान्दो.४।१०।२ लक्षणम् । पादत्रयात्मकं ब्रह्म . त्रि.म.ना.८ सप्तो ब्रह्मचारी कुशलं नः पर्यचारी
तमसः परमुच्यते
भ.गी. १३१ द्धन्तास्मै प्रत्रवामेति, तस्मै होचुः छान्दो.४।१०४ साक्षी सर्वस्य साक्षी
नृसिंहो. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org