SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आस्मसं. अपनिशद्वाक्यमहाकोशः आत्मारा छान्दो. १६ १३ भारमसंस्थं तदा ज्ञानं अद्वतो. ३८ .आत्मानमात्मना साक्षादक्ष बुद्धा... अ.वि. २५ भात्मसंस्थं मनः त्वा भ.गी. ६।२५ मात्मानमादाय...प्राणकीकुर्यात् नृसिंहो.११ भासिमिति होवाच तैनमिति नृसिंहो. ९।१०मात्मानमुपसंहरति धृ.उ.४॥४॥३ भास्मस्थं प्रभुं...नापश्यत् मैत्रा. श२ मात्मानमेव, तनावयति २ऐत.४३ भास्मस्वरूपविज्ञानादशानस्य आत्मानमेव प्रियमुपासीत यहाश४८ परिक्षयः । क्षीणे हाने.. जा.६.६५० आत्मानमेव लोकमुपासीत वृह.१।४।११ मात्मा एकः सन्नेतपयं आत्मानमेव वीक्षस्व ते.पिं.८० मात्मा गुहायां निहितोऽस्य जन्तोः आत्मानमेवं ध्यात्वाऽनपेक्षमाणं.. कठश्रु.... [पारमा.९/३+ ना. स. सा. १५३+ महाना.८१ (?)आत्मानमेवावेत कृ.उ. ५।४।१० आत्मा चैव न बध्यते (इन्द्रियः) यो. चू. ८४ । आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि मात्मात्मानीत्यात्मा मेषामुद्न्ता समेव नो अहि छान्दो.५।११६ नियन्ता वा मैत्रा.६३१ आत्मानमहाश्यानात्मानं परिघरमात्मा दक्षिणत आत्मोत्तरतः छांदो.॥२१॥२ नमो लोकापवानोति छान्दो.८८४ आत्मा देवता वेदयेति(१) प्रमो. १ आत्मानमहमहय्यन्नात्मानं (मा.पा.) छान्दा.८८1 मात्मा देवानां जनिता प्रजानां (?)आत्मानमोमितिब्रहणकीकृत्य नृसिंहो. शर हिरण्यदंष्ट्रो... छान्दो. ४।३७ आत्मानं केवलं तु यः भ.गी.१८१६ भास्मानन्दस्वरूपोऽहं सत्यनन्दो... ते. दि. ३१९ आमान क्रियाभिः सुगप्तं करोति कठशु. ३ मात्मानन्द मना बभक्तान स्पृशान्त सामर.७५ आत्मानं गोपालमिति भावयेत् । गोपालो. १४ आत्मानन्दे मना आत्मभावा भवन्ति सामर. ७५ आत्मानं चेद्विजानीयादयमस्तीति म.स्मानमक्षरं ब्रह्म विद्धि ज्ञानात.. जा. द. ११२५ पूरुषः [शाटपा.२२+ वृह. ४४४१२ (?)मात्मानमनुविध बनतो यतर. छौ उ.८1८।४ (?)आत्मानं द्वेधापातयत् वृद. ११४३ आत्मानं विधाऽकरोदर्धन मात्मानमसा वेद्मि आ.प्र.२२ स्त्री अर्धन पुरुषः सुधालो. २२ आत्मानमखण्डमण्डलाकारमा आत्मानं नयति परं सन्धय वृस्य सकलब्रह्माण्डमण्डलं घहो.? स्वप्रकाशं ध्याये। भावनो.१ (?) अत्मानं परमात्मानं... रुद्रह. १२ आत्मानं परमेश्वर भ. गी. १३ (१)मात्मानमन्तकाळे सर्व प्राणा अभिसमायांति आत्मानं प्रार्थयते आश्रमो.१ वृ.उ. ४।३।३८ मात्गनमन्तरात्मानं वा..ऽर्चयेत् रामेपू ५।३ आत्मानं..मकारेण प्राणानुसन्दध्यात् नृसिंहो. ७४ आत्मानं मत्परायण: म. गी. ९।३४ मात्मानननन्यं ध्यायत् तदूबाहु. आत्मानं मोक्षयते माश्रमो.४ विमुक्तागों भवेत कठरु.४ आत्मानं युअतेति मैत्रा. ६३ आत्मानमन्तत उपसृत्य स्तुत्रीत छां.१।३।१२ आत्मानं रथिनं विद्धि मात्मानमन्विच्छेत् [जाबालो.६+ ना.प.३१८७ कठो. ३।३+पैङ्गलो. ४।१+ भवसं. २०१० मात्मानमपि दृष्वाइमनात्मानं आत्मानं रहसि स्थितः भ.गी. ६।१० त्यजाम्यहम् मा.प्र.१८ आत्मानं वा प्रविभज्य कथं प्रातिष्ठते प्रो. ३.१ भारमानमर्रा कृत्वा प्रणवं... आत्मानं सच्चिदानन्दं [अ.पू५/७+ जा. द. ९५ [ब्रह्मो.१८+ कैवल्यो.११+ ध्या.वि.२२ आत्मानं सच्चिदानन्दं ब्रह्म भारयेत् व. सु. ५ भात्मानमरणिं कृत्वा....पार्श आत्मानं सततं ज्ञात्वा ना. दि. २१ बहति मानवः सदानं.१५ आत्मानात्मभायो अवेत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy