________________
ते धूम
त धूममभिसम्भवन्ति द्रात्र रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणा दिव्य एति ते ध्यानयोगानुगता अपश्यन्देवात्मशक्ति स्वगुणैर्निगूढाम् [ श्वेताश्व. १/३+ तेन कृप्तोऽमृतेनाहमस्मि
ना. प. ९/२ चित्यु. ११४
तेन गन्धनाय लोकेन सम्पन्नो महीयते छान्दो. ८२/६ तेन गीतवादित्रलोकेन सम्पन्नो
छांदो. टा२राट
धूमा
तेन देवाधिपत्यं स्वपतित्वं च गच्छति
महीयते
तेन चित्रति वेन त्रिविधा भाति सा पुनः प्रकृत्यवच्छिन्नतया तेन चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितम् तेन ततोऽपि न बहु दहेदेव सोम्य
मैत्रा. २१५
ते षोडशानां कलानामेका कला.. छान्दो. ६ ७/३
तेन
प्रश्नो ४२
पुरुषो न शृणोति छ न पश्यति स्वपितीत्याचक्षते तेन त बको दाल्भ्यो विदाभ्यकार
छांडो १/२/१३
तेन तरह बृहस्पतिरुद्गीथमुपासाच्चक्रे छांदो. ११२।११
तेन सहायास्य उद्गीथमुपासाञ्चक्रे
दो. १२/१२
तिन त्रिराचामेत् । प्रथमं यः पिबे
ग्वेदः प्रीणातु तेन देवाऽअयजन्त साध्या ऋषयश्चये
[ऋ.अ. ८|४|१८ [वा.सं. ३१/९ +
तेन देवाचिपत्यं ब्रह्माधिपत्यं च गच्छति
तेन धनादिकाष्ठापतिर्भवति
तेन धीराअपि यन्ति ब्रह्मविदः तेन नत्ररन्ध्ररूपो देहः
तेन नित्यनिवृत्तः (परमहंसः) तेन नो णकारपकारावुषाप्ताविति इस्मा ह्रस्वो माण्डूक्यः
३५
Jain Education International
उपनिषद्वाक्यमहाकोशः
बृ. उ.६:२।१६
सरस्व. ३७
आचम. ३
तेन सर्व
तेन नो णकारषकारावुपाप्ताविति ह स्माह स्थविरः शाकल्यः तेऽनन्योपासका भवन्ति तेन पाप्मानमपहत्य ब्रह्मगा स्वर्ग लोकमप्येति तेन पितृलोकेन सम्पन्नो महीयते तेन पद्योतेनैष आत्मा निष्क्रामति तेन प्राच्यान्त्राणान्रश्मिषु सन्निधत्ते तेन भ्रातृलोकेन सम्पन्नो महीयते तेन मनुष्याणां मोहको दाहको (वायुः) भक्ष्यभोज्य- लेह्य चोष्य-पेयात्मकं चतुर्विधमन्नं पाचयति
तेन मातृलोकेन सम्पन्नो महीयते तेन मुखेन पक्षिणोऽसि
=नं.१०/९०१७
चिन्त्यु. १२1४
ग.पू. १।१२
तेन वेपंग भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् ( विराट् पुरुषः )
तेन वै ते मृत्युमजयन् संसार
चातरन
तेन(आनुष्टुभमन्त्रेण) वै ते मृत्यु. मजयन्... संसारं चातरन् तेन वै सर्वमिदमसृजत यदिदं किञ्च तेन सत्येन तपसर्तुरम्यातत्रोऽस्मि तेन सखिलोकेन सम्पन्नो महीयते तेन तद्वीपाधिपो भवति, भूःपतित्वं च गच्छति ३ ऐव. २६२ तेन (मंत्रज्ञानेन) सर्वज्ञानं भवति
ग.पु. १।१२
ग.पू. १।१२
वृह. ४|४|८ भावनो. २
प. हं. ३
( चन्द्रोपस्थानम् )
तेन मुखेन मामन्नादं कुरु । राजा त एकं मुखम्
तेन मुखेन विशोऽसि तेन मुखेनेमं लोकमसि तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुह्यन्ति जन्तवः तेन वक्रतुण्डाय हुमिति यो जानी
यात् सोऽमृतत्वं... च गच्छति तेन वासनात्मकेन लिङ्गेनोत्पत्तिस्थितिलयानापद्यते
For Private & Personal Use Only
२७३
३ऐव. २/६३
सामर. ७५
१ ऐन. ३|८|४ छांदो. ८२३१
वृह. ४/४/२ प्रश्नो. ११६ छांदो. ८२३
भावनो. ५ छान्दो. ८२२
को. उ. २/९
को. त. २/९ कौ. व २१९ कौ. व. २/९ भ.गी. ५/१५
ग. पू. १।१२
सामर. १००
मुगलो. २१२
नृ. पू. २११
नृ.पू. २/१
नृ. पू. १।१ कौ. त. ११२ छान्दो. ८/२/५
ग. पू. १।१२
ग. पू. ११६
www.jainelibrary.org