________________
२७२
तेजः प्र
उपनिषद्वाक्यमहाकोशः
तेधूम
तेजः प्रकाशने ( शरीरस्य) गर्भो. १ ते तेषु ब्रहालोकेषु पराः परावते तेजः परस्यां देवतायाम
छान्दो. ६।८६ वसन्ति न तेषां पुनगवृत्तिः । बृह. ६।२।१५ ते जीवा भक्तिमार्गीया एवैते __ सामर. २ तेऽथ (क्रपयः) कवपमैलूपं दास्याः तेजोदास्त्वमस्यग्निरसि महाना.१७/१५ पुत्र इति...
छाग. १२१ तेजो-नाद-ध्यान-विद्या-योग
ते देवा अब्रुवन्नेतावद्वा इद५ सर्व तत्त्वात्मबोधकम्
मुक्ति. ११३३
यदन्नं तदात्मन आगासीः बृह. ११३०१८ तजोबिन्दुः परं ध्यानं विश्वात्महदि
ते देवा इममात्मानं ज्ञातुमैच्छन् , तार संस्थितम् । भाणवं शांभवं
__ हासुरः पाप्मा परिजग्राह नृसिंहो. ६।१ शांतं स्थूलं सूक्ष्म परं च यत्
ते.किं. ११ ते देवा ऊध्र्ववाहवो रुद्रं स्तुवन्ति चतुर्वे. ८ तेजो भित्त्वा वायुं भिनत्ति सुबालो. ११२ ते देवा ज्योतिरुत्तितीवो द्वितीयातेजोभिरापूर्य जगत् समग्रं
भ.गी. ११३० इयमेव पश्यन्त इममेवोकारा
प्रविद्योतं तुरीयतरीयमात्मानतेजोमध्ये स्थितं सत्त्वं सत्त्व.
मनुष्टुभान्विष्य प्रणवेनैव
मैत्रा. ६१३८ __ मध्ये स्थितोऽच्युतः
तस्मिन्नवस्थिताः तेजोमयं (यी) चिदस्ति सामर. ९७
नृसिंहो. ६२ तेजोमयं विश्वमनन्तमाद्यं
१० ते देवा देवयजनस्योत्तरार्धेऽसुरैः
संयत्ता आसन् तजोमयी वागिति तद्धास्य विजिज्ञौ छांदो. ६७६
२ प्रणवो. ८ ते देवा भावयन्तु वः
भ.गी. ३१११ तेजोमयी वागिति भूय एवमा भगवान्विज्ञापयतु [ छांदो.
ते देवा भीता आसन , क इमान
६।५।४+६/६ तेजो यत्ते रूपं कल्याणतमं तत्ते
सुरान्हनिष्यतीति
२ प्रणवो. ७ पश्यामि योऽसावसौ..सोऽहमस्मि ईशा. १६
ते देवाः पुत्रैषणायाश्च वित्तषणायाश्च तेजोरसविभेदैस्तु वृत्तमेतचराचरम् बृ.जा. २।४ ।
लोकैपणायाश्च ससायने व्युत्थाय
...प्रणवमेवभ्यो परं ब्रह्मात्मतेजोराशिं सर्वतो दीप्तिमन्तं भ.गी. ११।१७
प्रकाशं शून्यं जानन्तस्तत्रैव तेजो वायौ विलीयते, वायुराकाशे.. सुबालो. २।२
परिसमाप्ताः तेजो वावाद्भयो भूयस्तद्वा
नृ. उ. ६।३ एतद्वायुमागृह्याकाशमभितपति छांदो. ७)
। ते देवा: सत्यमेवोपासते
बृह. ५।५।१ तेजो वै पुत्रनामासि स जीव
ते द्वन्द्वमोहनिर्मुक्ताः
- भ. गी. ७/२८ शरदः शतम्
कौ.त. २।११
ते द्वे ब्रहाणि विन्देत कर्तृताकर्तृते
___ मुने । यत्रैवैष चमत्कारस्तगातेजोऽशितं त्रेधा विधीयते तस्य
श्रित्य स्थिरी भव
महो. ४।१५ यःस्थविष्ठो धातुस्तदस्थि भवति,
ते द्वे योनिस्तदेकं मिथुनम् सावित्र्यु. ११९ यो मध्यमः स मज्जा, योऽणिष्ठः
ते द्वे शाखे हंसवर्ण गायत्री सा वाक्
छां.उ.६।५।३ त्रिष्टुब्दैवत्ये
नाग्दो. १ तेजोहवावउदानस्तस्मादुपशांततेजाः प्रश्नो. ३२९ दे शाखे हंसवणे गायत्री ते तत एव द्रागिव व्यज्ञासिषुः छाग. ६।४ . त्रिष्टप्छन्दसी
कात्याय. १ ते (अज्ञाः)तत्र साभिमाना वर्तन्ते स्वसंवे. ३ ते धाःस्कन्दनन्दिभ्यामन्यैश्च ते तथेत्युक्त्वा तूष्णीमतिष्ठन्
। मुनिसत्तमैः । सारमादाय ...नीचैबभूवुः २प्रणवो. १९ . निर्दिष्टाः सम्यक्..
शिवो. १७ तेतमर्चयन्तस्त्वंहिनःपिता,योऽस्माक
तेधूममभिसम्भवन्ति धूमाद्रात्रि मविद्यायाः परं पारं तारयसि प्रश्नो. ६८ रात्रेरपरपक्षमपरपक्षाद्यान्षड् ते तं भुक्त्वा स्वर्गलोकं विशालं भ.गी. ९/२१ दक्षिणति
छा.उ.५।१०।३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org