________________
तृष्णावि.
उपनिषद्वाक्यमहाकोशः
तेजाक्ष
२७१
तृष्णाविचिकामन्त्रश्चिन्तात्यागो
तेजश्च विद्योतयितव्यं च
प्रमो. ४१८ हिसद्विज । स्तोकेनानन्दमायाति
तेजश्चास्मि विभावसौ
भ.गी. ७९ स्तोकेनायाति खेदताम् महो. ३२२६ तेजस एव तद्धयापो जायन्ते छान्दो. ६।२।३ तृष्णासङ्गसमुद्भवम्
भ.गी. १४७ तेजसःसमृद्धय पुण्यलोकविजित्यर्थातृष्णा हृत्पद्मषट्पदी
महो. ३१२४ ___ यामृतत्वाय च ( यष्टव्यम्) मैत्रा. ६३६ तृष्णका दीर्घदुःखदा । अन्तः
तेजसःसोम्याश्यमानस्य योऽणिमा स पुरस्थमपि या योजयत्यतिसङ्कटे महो. ३।२५ ___ ऊर्ध्वः समुदीषति सा वाग्भवति छान्दो. ६६४ तृष्णा स्रेहो रागोलोभो हिंसा रतिः
तेजसात्याप्ताखिललोकं ब्रह्ममूर्धानं ...चञ्चलत्वं जिहीर्थोपार्जन
___ ब्रह्मादयो हीदं दृष्ट्राऽस्तुवन् गणेशो. ४८ ...परिग्रहावलम्बोऽनिष्टेष्विन्द्रि
तेजसा शरीरत्रयं संव्याप्य.. मात्रायार्थेषु द्विष्टिरिष्टेष्वभिष्वङ्गपरिपूर्ण
भिरोतानुज्ञात्रनुज्ञाविकल्परूपं एत...इत्ययंभूतात्मा तस्मान्नाना
चिन्तयन्यसेतू
नृसिंहो. ३४ रूपाण्याप्नोति
मैत्रा. ३५ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ, । ते अब्रवीदेतास्वेव वां देवतास्वा
सन्मूलाः सोम्येमाः सर्वाः प्रजाः छान्दो. ६४ भजाम्येतासु भागिन्यौ करोमीति २ऐत. २१५ तेजसा हि तदा सम्पन्नो भवति छान्दो. ८६।३ ते अस्यात्मेति वा अहमेतमुपाल इति
तेजसा तेजस्तेज आदधानः... स यो हैतमेवमुपास्ते तेजस
तेजस्तेजसे स्वाहा
पारमा. ४४ आत्मा भवति
को.त. ४.४
| तेजसीव तमो यत्र विलीनं भ्रान्तिते उभे नानार्थे पुरुप सिनीतः कठो. २११
कारणम् । अद्वितीये परे तत्त्वे ते कामक्रोधादयः ..साधनरूपा
निर्विशेपे भिदा कुतः
अध्यात्मो. २४ भवन्ति
सामर.१०१
: तेजसो वाव भूयोऽस्तीति तन्मे ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च... १ऐत. २।२।५ भगवान्त्रवीत
छांदो.७१२२ ते खल्विम एव पूर्वैराचार्य: प्रोक्ता
तेजस्कायममृतं सलिल एवेदं सलिलं धर्माः
संहितो. ३.९ .
वन भूयस्तेनैव मार्गेण जाग्राय तेऽग्निमब्रुवन्, जातवेद एनति जानीहि ।
धानति सम्राट
सुबालो. ४।४ किमेतद्यक्षमितिनो . ३३ तेजस्तल्लोहितस्यात्र पिण्ड एवोते क्रमेण षोडशमात्रारूढाः, प्रकारे
भयोस्तयोः
मैत्रा. ७११ जाप्रद्विश्वः, उकारे जाग्रत जसः . प. है. प. १९ तेजस्तेजस्विनामहम् [भ.गी १० +७३६ ते चन्द्रं प्राप्यानं भवन्ति
बृह. ६।२।१६ तेजस्वयमकारोकारमकारप्रणात्मकम् २ बिल्वो.२१ ते चान्द्रमसमेव लोकाभिनयंते प्रशो. १९
तेजस्यन्नादो भवति (मा. पा.) छां.उ.३।१२।१ ते चावय॑ विमुच्यन्ते यावत्कर्म
तेजस्विनी हास्य प्रजा भवति बृह. २।१।४ न तद्भवेत्
शिवो. १-३४ तेजस्वी भूयासम्
चित्त्यु. ७४ ते छन्दोभिरच्छादयन्यदेभिरच्छा.
तेजस्वी वै स तेजस्वतो लोकान् दयर स्तच्छन्दसां छन्दस्यम् डा. उ. ११४१२ भास्वतोऽपहततमस्कानभिसिद्धचति छांदो.७११२ ते छन्दोभिराच्छादयन्यदभिराच्छा
तेजत्यनादोभवति [छान्दो.२।१४।२+ ३।१३।१ दयन-(मा. पा.) छां उ. ११४२ तेजः कल्पोद्यानम्
भावनो.२ तेज एव तत्पूर्व दर्शयित्वाऽथाप:
तेजः क्षमा धृतिः शौचं
भ.गी.१६३ ___ सृजते [छांदो. ७.११११,१ तेनःक्षये क्षुधाकान्तिनश्यते तेजश्च तेजोमात्रा च प्रो.४८ मारुतक्षये
बराहो.५।५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org