________________
तृष्णार
-
नृ. पू. २।१
२७० तुष्टिस्त्व
उपनिषद्वाक्यमहाकोशः तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां ।
तृतीया तनुमानसी (ज्ञानभूमिः) महो. ५२४ परित्यज
अ.पू. ५।३७ तृतीया द्यौः समकारः स सामभिः सुष्टो यच्छेद्वान्छितार्थ महेशः सि. शि. २५
सामवेदो रुद्र आदित्या जगत्यादुष्यन्ति च रमन्ति च
भ.गी. १०१९
हवनीयः सा साम्नस्तृतीयः तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो
पादो भवति निर्विद्योऽभवत्
अव्यक्तो.६
तृतीया द्यौः स मकारः, स सामभिः तुस्तूर्षमाणोदक्षिणश्चोत्तरश्च न हैवैन स्तृण्वीयाताम्
सामवेदो रुद्रा मादित्या को. त. २०१३ जगन्याहवनीयः
अ. शिखो. १ तृणकाष्ठादिगहने.. स्थाने न दीपयेदग्निं दीप्तं चापिततः क्षिपेत् शिवो, ७७०
तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या अ. शिखो. १ तृणं पांसुं महेन्द्रं च सुवर्ण मेरु.
तृतीया ( मोनभूमिका ) साङ्गभावना प. पू. ५८२ सर्षपम् । आत्मम्भरितया सर्व.
तृतीयां ( वृक्षशाखां ) जहात्यथ मात्मसात्कर्तुमुद्यतः । कालोऽयं
सा शुष्यति, सर्व जहाति सर्वसंहारी तेनाकान्तं जगत्.. महो. ३१३८ सर्व शुष्यति
छांदो.६१२ तृणामेष्वम्बरे भानौ नरनागामरेषु
तृतीयां भूमिकां प्राप्य बुद्धो. च। यत्तिष्ठति तदेवाह मिति
। ऽनभवति स्वयम्
अश्युप. २२ मत्वा न शोचति
अ. पू. ५/९४ | तृतीये उत्तरानायो ज्योतिर्मठः... मठाना. ५ तृणानलश्च नित्यश्चेत् क्षणिक
तृतीयेनतुपिण्डेनमातस्तस्याभिजायते पिण्डो. ५ तज्जगद्भवेत्
ते. बि. ६१८७ तृतीये धामनि पर्वम्या एव विद्याया तृणानि हीच्छन्ति कुशत्वमेव वृक्षा
यद्वाग्भवकूटं तेनैव मानवीं चान्द्री यूपत्वं पशोश्च गोत्वम् । सर्वाः
कौवरी विद्यामाचक्षते
त्रि. ता. ११६ प्रजा ब्राह्मणत्वं.. न ब्राह्मणत्वात्
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेपरमस्ति किञ्चित्
इतिहा. १४
ऽवसादयन् (धर्मस्कन्धः) छांदो. २।२३।१ तृणेन तत्तज्जीवानां सूर्यादि.
तृप्तिरिति वृधौ, बलमिति विद्युति तैत्ति. ३११०० सकलभुवनप्रकाशिनी दिवा च रात्रिः (ततिकत्री) सीतो. ७
तृष्णया बध्यते जन्तुः सिंहः तृणोदकं पशुभ्यः स्वर्ग लोकं यज
. शृङ्खलया यथा
महो. ५।८७ मानायान्नमात्मन आगायानि.. छान्दो.२।२२।२ तृष्णा क्रोधोऽनृतं माया... प्रतिषितृतीयसवनमनुसन्तनुत
छान्दो.३।१६।४ द्धानि ( २० ) चैतानि सेवतृतीयस्तैजसो भवति (नारायण:)
मानो व्रजेदयः
ना. प. ४॥५-७ ना. पू. ता.१११ तृतीयं तृतीयेन (संयुज्यते )
नृ. पू. २२ तृष्णाग्राहगहीतानां संसागव. तृतीयं नाभिचकं स्यात्तन्मध्ये
पातिनाम् । आवतम्यमानानां तु जगत्स्थितम्
योगरा, ९ दूरं स्वमन एव नौः महो. ४।१०६ तृतीयं नाभिचक्र पञ्चावत
तृष्णा चपलमर्कटी, क्षणमायाति सर्पकुटिलाकारम सौभाग्य. २६ पातालम्
महो. ३।२३ तृतीयं यः पिबेत् सामवेदः प्रीणातु आचम. ४ तृष्णा च सुखदःखानां कारणम् आयुर्वे. ६ तृतीयं सवेमनु सन्तनुते -(मा पा.) छां.उ.३।१६।४ तृष्णारज्जगणं छित्त्वा मच्छरीरतृतीया ईकाररूपिणी अव्यक्त
कपचरात् । न जाने क गतोस्वरूपा भवतीति सीतेत्यदाहरति सीतो.३
डीय निरहङ्कारपक्षिणी
सं. सो. २।३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org