________________
एकात्म
उपनिषद्वाप्यमहाकोशः
एककः
एकात्मप्रत्ययसारं प्रपञ्चीपशमं[मांडू.७ +रामो.१।१ एकीभवति न वदतीत्याहुः (आत्मा) बृद्द. ४।४।२ एकादशकृत्वः प्रयुक्ता(गायत्री)...
एकीभवति न विजानातीत्याहुः, बृह. ४।४।२ अन्तरिक्षलोकमभिजयति सन्ध्यो.२ एकीभवति न शृणोतीत्याहुः , बृह. ४।४२ एकादशपदा वाऽनुष्टुन्भवति नृ-पू२।३
२१३एकी भवति न स्पृशतीत्याहुः । बृद्द. ४.४.२ एकादशमुखत्वक्षं रुद्रेकादशदेवतम् रु. जा. ३६ । एकीभूतःपरेणासौतदाभवतिकेवल: जा.द. १०।११ एकादशरुद्रत्वं च गच्छति रु. जा. ४५ एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान् एकादशरुद्रा नारायणः
ना.पू.ता. ५ सुखी। नित्यानन्दमयोऽप्यात्मा एकादशरुद्रावतारद्वादशार्कतेजाः लांगूलो.८ सर्वजीवान्तरस्थितः
ना. प. ८।१५ नसिंहो. ४१ एकेन तंतुना जालं विक्षिपति (3)एकादशात्मानमात्मानं
ब्रह्मो. १ (?)एकादशरुद्रांश्च तत्र वै (ध्यायेत) रा. पू. ४।५१ एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन (?)एकादशात्मानं नारसिहं नृसिंहो.४।१ । चैवात्मगुणैश्च सुक्ष्मः । मारभ्य एकादशासनानिम्युश्चक्रादि.. चक्र
कर्माणि..भावांश्च.. विनियोजयेत् श्वेता. ६।३ पद्मासनं कर्म मयूरं कुक्कटं वराहो. ५।१५ । एकेन ध्यानयोगेन तथा निर्दहेत.. दर्वासो.१११ एकादशी भवेन्नारी
(१)एकेन नखनिकंतमेन सर्व कार्णा एकादशे धामनि भूय एवागस्त्यं... नि.ता.१६ यसविज्ञात..स्यात् छां उ.६।१।६+चक्र.३० एकादश्यां तपोलोकं
एकेनबिल्वपत्रेणसन्तुष्टोऽस्मिमहामुने १बिल्वो. २ एका देवी सर्वभूतेषु गूढा व्या
एकेन मारुतमाकृष्य
अमृ. १९ प्रोत्येतत्सर्वभूतान्तरस्था गुह्यका. ६९ एकेन लोहमणिना सर्व लोहमयं यथा। एकाध्वरपक्षेऽष्टाध्वर पोवा स्वशाखा
विज्ञातं स्यादथैकेन..
पश्चन.३० नुगतमंत्रैरष्टश्राद्धान्यष्टदिनेषु ना. प. ४:३१
| एकेनैवतुपिण्डेन,मृत्तिकायाश्चगौतम । एकान्तकेवलचिदेकरसस्वभावे...
वराहो. २०७३
विज्ञातं मृण्मयं सर्व भृदभिन्नं एकान्तगुहायां मुक्तासनसुखगोष्ठी निर्वाणो. १
हि कार्यकम् एकान्तस्थानम्
पञ्चब्र. २९ निर्वाणो. ४ एकेनैवशरीरेणयोगाभ्यासात...चिरात् (१)एकान्ते द्वैतवर्जिते
स्कन्दो. १२ ___सम्प्राप्यते मुक्तिर्मर्कटक्रमः यो.शि.१४१४० एकान्तेन श्रवणार्थानुसन्धान
| एकेऽन्यमभिध्यायन्त्ये केऽन्यम् मननं भवति पैङ्गालो. ३२
मैत्रा. ४५
एके सावित्रीमनुष्टुभमन्वाहुः । छां.उ.५।१४५ एकानं न तु भुजीत बृहस्पति
एके ह कुरुनन्दन
भ.गी. २१४१ समादपि
एकैकमुपास्ते, न स वेदाकृत्स्नो एकाभावे द्वितीयं न द्वितीयेऽपि
ह्येषोऽत एकैकेन भवति न चैकता ते. बि. ५।२१
बृह.१।४।७
एकैकशो निषेव्यन्ते..सत्र सिद्धि एकाराम: परिणज्य भिक्षार्थ... ना. प. ३५५ !
प्रयच्छन्ति.. एका स आसीत्प्रथमा सा नवासी
मुक्तिको. २।१२ दासोनविंशदासोनत्रिंशत् त्रिपुरो. ३ ।
एकैकस्यास्तु शाखायाएकैकोपएकांशेन स्थितो जगत्
भ.गी. १०४२ निषन्मता
मुक्तिको.१।१४ एकां हि रुद्रा यजन्ति
गोपालो. १२० एकव विश्वरूपिणी तस्मादुच्यतेनैका देय.२० एकीकुर्यात् प्रयत्नतः (चित्तं) अद्वैत.४५ एकैव सर्वत्र वर्तते तस्मादुच्यत एका देव्यु.२७ एकीभवति नजिवतीत्याहुः(आत्मा) बृह.४।४।२
एकैकं जालं बहुधा विकुर्वत् श्वेताश्व.५।३ एकीभवति न पश्यतीत्याहुः , बृह. ४।४।२
एकैकमेतानि सर्वाणि प्रज्ञापयन्ति कौ.उ.३।२ रकीभवति न मनुत इत्याहुः , बृह. ४।४।२ | एकक देवमेतस्यैव सा विसृष्टिः बृह.११४६ एकीभवति नरसयत इत्याहुः , बृह.४४२ एकेकः पुरुषो देवान् भुनक्ति बृह.१।४।१०
१सं.सो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org