________________
११२
एकोअ
उपनिषद्वाक्यमहाकोशः
पतज्ज्ञा
एको अश्वो वहति सप्तनामा चित्त्यु.११।९ एकोविष्णुरने केषु..अनुस्यूतोवस
[+ऋक्सं. म. २२।३ मं. १११६४२ । स्यात्मा भूतेष्वहमवस्थितः वासुदे. ९ एको गणेशो बहुधा निविष्टः हेरम्बो. १० एकोविष्णुमहद्भूतं पृथग्भूतान्यनेकशः। (१)एकोङ्कारः खद्योतमात्रः छां.उ,६७३ त्री लोकान् व्याप्य भूतात्मा.. शरभो. २५ एकोत्तरं नाडिश तासां मध्ये वरा:
एकोऽश्वत्थनामैतद्ब्रह्म
मंत्रा. ६४ स्मृताः (परास्मृता) सुषुम्ना तु
एकोऽस्य संबोधयीतेत्येनं ह्याह मैत्रा. ६।४ परे लीना क्षुरिको. १५+ यो.शि.६।५ एकोह देवः प्रदिशो नु सर्वाः पूर्वो ह एकोऽथवाऽप्यच्युत तत्समक्षम् भ.गी.११॥४२ जातः स उगमें अन्तः स एव एको दण्डद्वयं मध्ये पश्यति ज्ञान
जातः सजनि.. [म. शिर. ३१६+ बटुको. २१ ___ चक्षुषा..ब्रह्मलोकं व्रजन्ति ते योगरा. २० एकोऽहमविकलोऽहं निर्मलनिर्वाण. एको देवः प्रापको यो वसूनां... ग. पू. १६ मूर्तिरेवाई
पा. प्र. ७ एको देवः सर्वभूतेषु गूढः श्वेता. ६।११+ एको ह वै नारायण आसीत् [ब्रह्मो.१६+
गोपालो. ३।१९ - [महो. १११+ । चतुर्वे. १ एको देवः साक्षी निर्गुणश्च तद्ब्रह्माह
एको हंसो भुवनस्यास्य मध्ये स मिति व्याहरेत्
ना.प.६३ एवाग्निः सलिले.. तमेव एको देवो नित्यलीलानुरक्तः राघोप.४१३ विदित्वाऽति मृत्युमेति
श्वेता. ६।१५ एको देवो बहुधानिविष्टः [मुगलो.१+ चित्त्यु.१४।१ एको हि रुद्रो न द्वितीयाय तस्थुः एकोऽनन्तः प्रागनन्तो दक्षिणतो
[ तस्थौ ] य इमॉल्लोकानीशते.. श्वेता. ३१२ ऽनन्तः ऊर्ध्वचावाचसर्वतोऽनन्त: मैत्रा. ६।१७ एजत्प्राणनिमिषञ्चयदेतजनथ एकोनविंशतिमुखः साष्टाङ्गः सर्वगः
[मा.पा.] मुण्डको.२।२ प्रभुः
ना.प. ८1१२ एजत्प्राणनिमिषञ्च यदेतज्जानथ मुण्ड. २।२।१ एकोनविंशतिसंख्याकानामुपनिषदा
एत एव त्रयो गुणाः
शिवो. २१६ पूर्णमद इति शान्ति: मुक्ति. ११५४ एत एव त्रयो लोकाः
शिवो. १६ एकोऽपि ब्रह्मप्रणवः सर्वाधार:
एत एव त्रयो वेदाः
शिवो. २।६ स्वयम्योतिरेष सर्वेश्वरो विभुः ना.प.८१४ (?)एतत्कीर्तिश्व व्युष्टिश्चेत्युपासीत छां.उ. ३११३१४ एकोऽपि सन्बहुधा यो विभाति गो.पू. ३२ (अथ) एतच्चक्षुः प्रविवेश तद्वाचाऽवदत् कौ.उ. २०१४ एको बटुको न द्वितीयाय तस्मै घटुको. २२ एतचतुरि लक्षसूर्यसमुज्ज्वलं नाघोप. २।१ एकोबहूनामसि मन्यवी व्हितो
एतच्चान्यञ्चत्रिकालातीतंतदप्योङ्कारएव ग. शो. १२१ [अक्सं.अ.८।३।१९=मं.१०८४।४ वनदु. ११० एतच्छ्रुत्वा वचनं केशवस्य भ.गी. १११३५ एको बहूनां यो विदधाति कामान्
एतच्छृत्वा सम्परिगृह्य मर्त्यः प्रगृह्य [कठो.५।१+श्वेता. ६।१३+ गो. पू. ३।३ ___धर्म्यमणुमेतमाप्य
कठो. २०१३ एको भिक्षुर्ययोक्तः स्यात् ना. प. ३९६ एतच्छ्रेयो येऽभिनन्दन्ति मूढाः, एको रुद्रो न द्वितीयाय तस्मै अ.शिरः. २७ जरामृत्युं ते पुनरेवापि यन्ति मुण्ड.१।२।७ एंको वशीनिष्क्रियाणां बहूनां श्वेता. ६.१२
(अथ) एतोत्रंप्रविवेश तद्वाचाऽवदत् कौ.न. २।१४ एको वशी सर्वगः कृष्ण ईडयः गो. पू. ३२
एतज्ज्ञानमिति प्रोक्तं
भ.गी. १३६१२ एको वशी सर्वभूतान्तरात्मा
एतज्ज्ञानंचमोक्षंचशेषास्तुग्रंथविस्तराः मैत्रा. ६।३४ कठो. ५/१२
ब्रह्मो. १६
एतज्ज्ञानं च मोक्षं च अतोऽन्यो एको विश्वानि रूपाणि योनीश्वसर्वाः श्वेताश्व. ५।२ प्रन्थविस्तरः
न. बिं. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org