________________
मैत्रा.६३५
एतले.
उपनिषद्वाक्यमहाकोशः ___ पतद... ११३ एतजझेयं नित्यमेवात्मसंस्थं [श्वेता. १११२ । एतत् (भस्म) प्रातः प्रयुजानों रात्रि[+भवसं. २०५६+
ना. प. ९।११ ___ कृतात्पापात्पूतो भवति भस्मां .११७ एतत्कुर्वाणोऽध्येताऽध्यापकश्व...
(१)एतअयं सदेकमयमात्मात्मो एक:... बृ.उ.१।६।३ पुरुषो भवति
मुद्रलो. ५१ एतत्सवातं कर्मणिसञ्चितं त्वगादियुक्तं एतत्कोशचतुष्टयं संयुक्तं स्वकारणा
स्थूलशरीरं भवति
पैङ्गलो.२।२ जाने क्टकणिकायामिववृक्षोयदा
| एतत्सत्यधर्मोनभसोऽन्तर्गतस्यतेजसोंपर्वते वदान्दमयः कोशः सर्वसारो. ४ ऽशमात्रमेतत् एतत्कोशत्रयसंसक्तं तद्तविशेषा
एतत्सत्यं ब्रह्मपुरम, अस्मिन्कामा... छान्दो.८५११५ विशेषझो यदा भासते तदा
एतत्सत्यं ब्रवीमि ब्रह्मविद्यां वरिष्ठां विज्ञानमयः कोशः.. सर्वसारो.४ देवेभ्यः प्राणेभ्यः
परन. १ एतकोशत्रय (प्राणमय-मनोमय
एतत्समीरणे प्रकाशप्रक्षेपकोण्यविज्ञानमयात्मक) लिङ्गशरीरम् पैङ्गलो.२५ स्थानीयम्
मंत्रा. ७११ एतकोशद्वयसंसक्तमनमादिचतुर्दश
एतत्सर्व गणेश:
ग. शो.२।४ करणैरात्माशब्दादिविषयसङ्कल्पा
। एतत्सर्व प्राण एवैतन्मयो वा बृह. २५३ दीन धर्मान यदा...मनोमयकोशः सर्वसारो. ४ (एवं ह वा) एतत्सर्व पर आत्मनि' एतत्क्षराक्षरातीवमनक्षरमितीयते यो. शि. ३।५ सम्प्रतिष्ठते
.. प्रो.४७ एतत्क्षेत्रं समासेन
भ.गी.१३१७ | एतत्सर्वं यन्मूत चामूर्त च एतत्तदने अनृणो भवामि.जीवन्नेव... सहवै.४ __ तस्मान्मूर्तिरेव रयिः
"प्रो . ११५ एतत्तदाहुः-एकशतं ह वै वर्षाणि
एतत्सर्व भूःस्वाहेत्यप्सु परित्यज्यामघवान्प्रजापतौ ब्रह्मचर्यमुवास छांदो. ८।११।३ स्मानमन्विच्छेत्
जा.बा.६ एतत्तदुत्तमं सस्यम्
अद्वैत. ४८ एतत्सामगायनास्ते हा३वुहा३... तैत्ति.१०५ एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम् मायुर्वे. २२ एतत्सामवेदशिरोऽधीते
नारा.३ एतत्तदुत्तमं सत्यं यत्रकिश्चिन्नजायते अ. शां. ७१ एतत्सुदर्शनं महाचक्रं तस्य मध्ये... नृ. पू. ५।७ एतत्तव मनुस्वरूपम्
गणप.७ एतत्सोमस्यसूर्यस्यसलिंगंस्थापयति महाना. १०१३ एतत्तस्य साम्ना [मा.पा.] छां.उ.२।९।४ एतत्स्थितमेतत्समस्यैतस्य मूर्तस्य., बृह. २।३।२ एतत्रयपूरकं पूरकाणां मन्त्री
एतदकरणे प्रत्यवति ब्राह्मणः भस्मजा. १६ प्रथते मदनो मदन्या त्रिपुरो. ५ (१)एतदक्षरं गार्यदृष्टं द्रष्ट्र बृ.उ.३।८।११, एवमयं वीक्षेत दम दानं दयामिति सुबालो.३३३
एतदक्षाय कृष्णमाराधयितुमिच्छन् एतत्तु परमं गुह्यमेतत्तु परमं शुभम् ।
समूढतमः (?)
राधिको.५ नातः परतरं किञ्चित्.. ब्र.वि. ४५ | एतदधिविधाय ऋषिरवोचत् तैत्ति. १७१ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व.. कठो. १।२४ एतदधीयानः सर्वक्रतुफलं लभते । सङ्कर्ष. ३ एतत्पश्चेद्रियज्ञानमहत्स्वानुभवात्म
एतदनृतमुभयतः सत्येन परिगृहीतम् बृह. ५।५।१ कम् । जानात्यनेन योगीन्द्र... अमन. ११५५ एतदन्यच्चतुर्थमन्तस्थरूपमिति ह एतत्परायणम् (मात्मान्वेषणम् ) प्रो. १२१० स्माह...माण्डूकेयः
३ऐत.२।१।२ (मथ) एतत्पूर्णमध्यात्म यन्नेति । १ऐत. ३६६ । एतदपरिमितधा चात्मानं विभज्य एतत्पप्पलादं महाशाखें योऽधीते..
पूरयतीमाल्लोकान्
मैत्रा. ६।२६ स जन्ममरणेभ्यो मुक्तो भवति शरभो. ३७ (अथ) एतदपि यन्त्यन्ततः मैत्रा. ६।११ (मथ)एतत्प्राणः प्रविवेश तत्ततएव.. कौ.उ. २११४ एतदप्रमेयं ध्रुवम् (ब्रह्म-मात्मा) बृह. ४।४।२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org