________________
एकस्मि
उपनिषद्वाक्यमहाकाशः
एकाम.
एकस्मिन् वशगेयान्ति चत्वारोऽपि
एक: श्यामः पुरतो रक्तः पिनाकी वशं गताः। (मोक्षद्वारपालाः) महो. ४३ ___ स्त्रीपुंसरूपस्तविभज्य स्त्रीषुतस्य एकस्मिन्नेव पशावादीयमानेऽप्रियं
| स्त्रीरूपं, पुंसिच पुंरूपं व्यधात् अव्यक्तो.७ भवति किमु...
बृद. १।४।१० एकः सन् बहुधा विचारः चित्त्यु. १११ एकस्मिन्नेव संसिद्ध संसिद्धपति
| एकः (मात्मा) सम्भिद्यते भ्रान्त्या परस्परम् (प्राणश्वेतश्च) अ. पू. ५.५२ ___ याराया,नस्वरूपतः[म.पू.५/७६+ जा.द. १०२ (?) एकस्य हैकत्वमेति य एवं वेद मैत्रा. ६।१७ एकः सुपर्णः स समुद्रमाविवेश ३ऐत.१।६७ एकस्यापि कर्मवशादनेकदेहउम्भवात्
[प्र.अ.८।६।१६म.१०१११४।४ (नजीवो ब्राह्मणः)
व. सू.३ । [ते. या ३।१।६।१५ एक चरणमन्यस्मिन्नरो वीरासनं.. त्रि. वा. २।३७ एकाऽऽकृतिः (राधाकृष्णयोः) एकंब्रह्म राधो.२११ एकं नित्यं विमलमचलं सर्वधीसाक्षि
एका (भक्तिः)कर्ममिश्रिता देवाना__ भूतं भावातीतं त्रिगुणरहितं.. शु.र.१११९ ___ मृषीणामुपासकानांभवतितराम् सामर. २ एकं पादमयकस्मिन्विन्यस्योरुणि..
(१)एका कलाऽतिशिष्टा स्यात् छां.उ.६७।३ वीरासनमुदीरितम्
शाण्डि. १२३।४ एकाकिना समपगम्य विविक्तदेशं.. यो.शि. १९० एकं पुण्डरीकं धारयति (स्वप्ने) ३ ऐत. २।४।७ (?)एकाकी कामयते जाया मे स्यात् बृ. उ.१।४।१७ एकं बीजं बहुधा यः करोति
एकाकीचिन्तयेद्रह्ममनोवाकायकर्मभिः। [श्वेता. ६।१२ गुह्यका. ७०
मत्यु च नाभिनंदेत जीवितंवा.. ना. प. ३१६० एकं ब्रह्म (राधाकृष्णौ)
राधो. २।१ एकाकी तेन दाऽहं (कृतकर्मणा) एकं ब्रह्म चिदाकाशं सर्वात्मक
' गतास्ते फलभोगिनः
गो.६ मखण्डितम्
महो. ५।५६ एकाकी निस्पृहस्तिष्ठेन्नहि केन पकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म.. ते. बि. ६३६ , सहालपेत् । दद्यान्नारायणेत्येव एकं ब्रह्माहमस्मीति [अ. प. ४।२८ +कठरु. १५; प्रतिवाक्यं सदा यतिः ना.प.३१५९ एक भद्रासनादीनां समास्थाय..
एकाकी यतचित्तात्मा
भ.गी.६६ यमाख्यनियमाख्यैश्च.. भवसं. ३।२४ एकाक्षरपदारूढं सर्वात्मकमखण्डितम् एकं भस्म सर्वभूतान्तरात्मा रूपंरूपं
..त्रिपानारायणं भजे
एकाक्ष.० प्रतिरूपं बहिश्च
बृ.जा. १ एकाक्षरप्रदातारंयोगुरुनाभिनन्दति... शाट्याय.३६ एकरूपंबहुधायःकरोति [कठो.५।१२ +ब्रह्मो. १५ एकाक्षरं त्वक्षरेऽत्रास्ति
एकाक्ष.१ एकं रूपं बहुधा या करोति गुह्यका. ४४ एकाक्षरं परमात्मानं इदि समावेश्य ग.शो.५।६ एकं ( मोक्षद्वारं ) वा सर्वयत्नेन
एकाक्षरः पुनश्चायं मोमित्येवं.. शिवो.१११९ __सर्वमुत्सृज्य संश्रयेत्
महो. ४॥३ एका गुह्या सर्वभूतान्तरात्मा गुह्यका. ४४ एकं शिर एकमेतदक्षरम्
बृह. ५/५/३,४ . एकाग्रमनसा यो मां ध्यायते एकं सन्न व्यभवत्
बृ. उ.१।४।११ हारमव्ययं, हृत्पजेचस्वात्मानं
__ स मुक्तो नात्र संशयः वासुदे.७ एकंसिद्धासनप्रोक्तं द्वितीयकमलासनं यो. चू. ३
एकाग्रमानसो भूत्वा
दुर्वासो.२।६ एक सालथं च योगं च भ. गी. ५/५ एकाडलं पादतरोरस्य मूलम्
कात्याय.१ एकः ( देवः) ओमिति होवाच
एका च दशशतंच संहस्रं चायुतं.. (?) एकः कर्मदेवानामानन्दः बृह. ४।३१३३ तन्मे मनः शिवसङ्कल्पमस्तु शिवसं.१३ एकः कृतार्थो भवते वीतशोकः श्वेता. २११४ एकात्मकमखण्डंतदित्यन्तर्भाव्यतांदृढं महो.५/११८ एकः पुरस्ताद्य इदं बभुव, यतो बभूव
एकात्मके परे तत्त्वे भेदकर्ता कथ भुवनस्य गोपाः
नृ. पू. २।८ वसेत्..भेदः केनावलोकित: अध्यात्मो.२५
सपण मग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org