________________
उपनिषद्वाक्यमहाकोशः
एकस्मि . एकदा ब्रजस्त्रियः सकामाःशर्वरी..
एकया यात्यनावृत्तिम्
भ.गी.८१२६ सर्वेश्वरं..ऊचिरे
गोपालो. ११ (अथ) एकयोर्ध्व उदानः पुण्येन एकदा सोऽमलप्रज्ञो..पप्रच्छ पितरं
पुण्यलोकं नयति .
प्रश्नो. ३७ कृष्णद्वैपायनं मुनिम्
महो. २।१४
एकरसं पुरमेव ब्रह्म मकारेण एकधाबहुधाचैव दृश्यतेजल
जानीयात्
नृसिंहो.५० चन्द्रवत् [प्र. बि. १२+ त्रि. ता. ५।१२ एकरसोऽव्यवहार्यः केनचनाद्वितीय एकदैवानुद्रष्टव्यमेतत्
बृह.४।१।२,३ ओवश्व प्रोतश्च
नृसिंहो. ८।१ एकभक्तिर्विशिष्यते
भ.गी. ७१७ एकरात्रद्विरात्रकृच्छ्रचान्द्रायणादि. एकभूयं वै प्राणा गच्छन्ति कौ. उ. ३२
चरन्तः (हंसाः)मात्मानंप्रार्थयन्ते माश्रमो.४ एकपाद्वा एतत्सम्राट्।
एकरात्रं वसेद्नामेपत्तने तु दिनद्वयम्
बृह.४॥१२,३६ । करात्र वसद्गामपत्तन तुपद एकभूयं वै प्राणा भूत्वाएकैकंसर्वाण्ये
..नगरे पश्चरात्रकम् (यतिः) ना.प.४।१५,२० वैतानि प्रज्ञापयन्ति
को.त. ३१२ एकरात्रोषितं (शुक्रशोणितं) कललं (?) एकमगारं खद्योतमात्रम् छां.उ.६७५ भवति [गो .३+ निरुक्त.१४४ एकमद्वैतं निष्कलं निष्क्रिय.. शिवं..
एकरूपमनामयम् (ब्रह्म)
ते.बि.६७२ रुद्रसूक्तैरभिषिच्य
भस्मजा. २४ एकरूपः प्रशान्तात्मा मौनी एकमप्यास्थितः सम्यक् भ.गी. ५१४ स्वात्मसुखो भव
अ.पू.५।९ (१) एकमव्यक्तमनन्तरूपम्
छां.उ. ३२११११ एकल एव मध्ये स्थाता
महाना. १५ एकमस्य साधारणं द्वे देवानभाजयत् बृह. १।५।१
एकवकं तु रुद्राक्षं परतत्त्वस्वरूपकम् रु.जा.२४ एकमस्य साधारणमितीदमेवास्य
एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकं श्यो.त. ६८ तत्साधारणमन्नं यदिदमद्येत..नस.. बह. १५२ एकवासा अवासा वा (यतिः) [ना.प. +३३१+४१. एकमात्रस्तथाऽऽकाशो ह्यमात्रं तु... अ. ना. ३२.'
एकविंशतिशाखायामृग्वेदः परि. एकमाद्यन्तरहितं तद्ब्रह्मास्मि
कीर्तितः (अथर्ववेदे)
सीतो.१५ प. पू. ५/६५
छांदो.२।१०५ (१)एकमूर्ध्वपुंडूवाधारयेत् (गोपीचं.) वासु. २
एकविंशत्यादित्यमाप्नोति
। एकमेव तत्परं ब्रह्म विभाति निर्वाणं ब्रह्मो. ३
एकविंशो वा हतोऽसावादित्यो एकमेव तदेकर सन्न व्यभवत् बृह. १।४।११ ।
द्वाविंशेन परमादित्याज्जयति एकमेव तद्भवति, एतदमृतम्
छान्दो.२।१०१५ नृसिंहो. टा२
तन्ना तद्विशोकम् एकमेव परं ब्रह्म विभाति
ब्रह्मो. २
एकशतं चान्ये साधन भागमा:... इतिहा.२ एकमेवाद्वयं ब्रह्म मायया च
एकशतं ह वै वर्षाणि मघवान्
प्रजापतौ ब्रह्मचर्यमुवास छान्दो.८।११।३ चतुष्टयम्
गोपालो.२।१५
एकश्वरेन्महीमेतां निस्सङ्गः..(यतिः) ना.प.५।३७ एकमेवाद्वयं ब्रह्मनेहनानास्ति किश्चन अध्यात्मो.६३
एकसङ्ख्याविहीनोऽस्मि [मैत्र.३७+ ते.बि.३।२९ एकमेवाद्वितीयं तद्धक पाहुः छांदो.६।२।१
एकस्तथा सर्वभूतान्तरात्मा [कठो. ५।९,१०,११ एकमेवाद्वितीयं ब्रह्म [वि.म.ता.३१३+ पैङ्गलो. १११
एकस्तम्भेनवद्वारेत्रिस्थूणेपश्चएकमेवाद्वितीयं यद्गुरोर्वाक्येन
देवते । ईदृशे तु शरीरे वा ___ निश्चितम् । एतदेकान्तमित्युक्तं.. मैत्रे. २०१५ मतिमानुपलक्षयेत्
यो.शि. ११७२ एकमेवाद्वितीयंसन्नामरूपविवर्जितम् ,
एकस्तु पिबते देवः स्वच्छन्दोऽत्र तादृक्त्वं तदितीर्यते शु.र. ३५ वशानुगः
मंत्रिको.६ एकमेवाद्वितीयं सद्भौवाहं न संशयः ते.बि. ३।३९ एकस्थमनुपश्यति
भ.गी.१३।३१ (?) एकमेवानुपश्यति
प्र.बि. १५ एकस्मिन्नविद्यापादेऽनन्तकोटिएकयज्ञोपवीती तु नैव मन्यस्तुमर्हति परत्र.२० ब्रह्माण्डानि सावरणानि श्रूयन्ते त्रि.म ना. ८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org